________________ 104 पाइअविन्नाणकहा-२ एगया नहंसि वञ्चंती एगा जोइणी गवक्खम्मि संठियाओ मिलाणमुहाओ ताओ एहसाओ पासिऊण कोउगेण ताणं पुरओ ओइण्णा / ताहिं गोत्तदेवीव वंदिया / मोयगदाणेहिं च भिसं तोसिया सा जोगिणी पाढसिद्धं नहगमणविज्जामंतं दाऊणं पक्खिणीव गयणं उड्डेइत्था / एगया निसाए भत्तारपमुहेसुं ताओ एहसाओ मंतेण अहिवासियं रुक्खं आरोहित्ता रयणदीवं गया / सव्वत्थ कीलं काऊणं राईए चरिमजामम्मि गिहे समागच्च ताओ तं रुक्खं जत्थ तत्थ मोत्तूणं सुविया / एवं सव्वया निसाए कुणंति / M अन्नया पसुबंधदोहाइचिंताकारगेण कम्मकरेण रुक्खस्स गमणागमणकारणं वियाणिउं इच्छमाणेण राईए पच्छन्नभावेण विलोइयं / वियाणियं वहूणं चरित्तं, चिंतियं च कल्लम्मि विलोइस्सामि एयाओ कहिं वच्चंति / तओ बीयदिणसंझाए सव्वं नियकजं किच्चा तत्थ रुक्खस्स कोडरम्मि पविसिऊणं संठिओ / राईए रुक्खो पुव्व ब्व चलिऊणं सुवण्णदीवम्मि गओ / चउरो वि वहूओ वणे भमेइरे / कम्मकरो वि रुक्खकोडराओ बाहिरं निस्सरित्ता