________________ पाइअविन्नाणकहा-२ चउत्यो उ तीए हड्डाइं घेत्तूणं गंगं गच्छंतो पहम्मि समागयम्मि महाणंदपुरम्मि भिक्खटुं पविट्ठो माणदत्तसेट्ठिणो गिहम्मि गओ / तइया पइव्वयं कमलसिरिनामं तस्स भजं भिक्खादाणम्मि अंतरायं कुणंतं अईव रुवंतं नियं बालं चुल्हीवन्हिम्मि पक्खिविऊणं भिक्खं दाउं उवट्ठियं सो वएइ-'हे मायर ! मम निमित्तं बालहच्चा जाया तेण इमं भिक्खं न गिहिस्सं' ति निसेहं किञ्चा पडिनियत्ते तम्मि सा अमियसिंचणेण तं बालं जीवाविऊणं पुणो तस्स भिक्खं दाउं उवट्ठिया / तेण कहिया सा 'हे मायर ! एयस्स अभियरसस्स अंसं मम दाही' इअ अब्भत्थियाए तीए दिण्णेण अमियरसेण सद्धिं तहिं समागओ सो तं कण्णं जीवावित्था तीए सद्धिं च जो अग्गिम्मि पडिओ सो वि जीविओ होत्था / ru अह हे कुंडल ! तीए जीवियाए तयटुं मिहं चउण्हं पि कलहं कुणंताणं ताणं मज्झम्मि कास इमा पत्ती ? इअ जोगिणा अभिहिए तं रायकण्णं जंपिउं उसुगेण कुंडलब्भंतरसंठिएण वेयालेण वुत्तं जीवियदाउणो पत्ती