SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विक्कमाइच्चभूवइणो कहा-७५ 63 हवइ / इअ भिसं असमंजसं भणियं सोञ्चा संजायरोसा वीसरियनिपइण्णा रायपुत्ती रे पावकुंडल ! मा मुसं वयाहि त्ति बाढसरेण जंपित्था / बीयवारं रायसुआ जंपिय त्ति सो जोगी ढक्काए पहारं दावित्था / हे जोगिंद ! कास एसा पत्ती ? तह य तयन्नेहिं च को संबंधो इअ कुंडलेण वुत्ते सो जोगी वएइअमियरसेण जो जीवियदायगो सो पिआ, चियामज्झाओ सहुत्थिओ सो भौया, चियत्थाणरक्खगो सो दासो, भिक्खालद्धंसेण भोयणवसणाइदाया पिओ, वत्थलंकारभोयणाइदाणं हि पिययमाहीणं ति जोगिणा कहिए दुवारं अहं एएण समं जंपिया, वारदुगं अवसीसइ इअ विसेसेण सा मउणं घेत्तूणं संठिया ? इअ बीया कहा-कमंकाओ चउहत्तरियमी कहा समत्ता' / / 74 / / 75 पणहत्तरियमी विक्कमाइञ्चभूवइणो कहा अह पुणो वि दीवव्व कन्नाहारं उद्दिसित्ता जोगी कहं साहेइ-तहा हि नरसारम्मि नयरे नरवालस्स रण्णो पुण्णवालो नाम सुओ आसी / तहिं च पुरोहिय-सुत्तहार-सुवण्णगार-कुविंदाणं बुद्धिसार-गुणसार-रूवसारधणसारनामा पुत्ता रायपुत्तस्स वयंसा होत्था / एगया पिउणो निद्देसेण देसचागं विहेउकामेण पुण्णवालेण चउरो वि ते पुत्ता पुट्ठा कहिंसु अम्हे देहच्छाहिव्व तुमं न चयामो / इअ तेहिं सहिओ सो नियपुराओ निग्गओ कमेण गहणं वणं पत्तो / .. तहिं तेसुं चउसुं कमेण जामिगेसुं रायसुओ सुवित्था / पढमे पहरे गुणसारो सिरिखंडखंडमई सव्ववयवसोहिरं सुररमणिव्व रमणिज्जं एगं पुत्तलिगं निम्मेऊण पसुत्ते बिइयपहरम्मि धणसारो उत्थीअ, तम्मि वि जहोइयचीवरुत्तरिज्जाइ वत्थाई परिहाविऊण सुत्ते, तइयपहरम्मि रूवसारो उत्थिओ / तम्मि वि मणिसुवण्णाइ-भूसणेहिं तं अलंकरित्ता सुत्ते, चउत्ये पहरे बुद्धिसारो उत्थित्था / तेण वि मंताकड्ढिअस्स भगवओ आइञ्चस्स पयोगेण जीवियाए तीए पभायं संजायं / हे हार ! जीवणजुअं तं विलोइत्ता नियं नियं किञ्चं पुण्णवालस्स पुरओ नेवेइत्ता तयटुं मिहं कलहं कुणंताणं तेसिं मज्झे कास एसा पत्ती ?, इअ जोगिणा भणिए तं रायकण्णं जंपिउं ऊसुगेण हारंतट्ठिएण वेयालेण 'जीवियदाउणो पत्ती' इअ अञ्चंतं असमंजसं कहियं निसमिऊण जायासूया पुणो वीसरियनियनिण्णया रायाकण्णा-रे पावहार ! ‘मा मूसं भासाहि' त्ति बाढसरेण भणित्था / 'तइयवारं रायकन्ना जंपिया' इअ जोगी ढक्काए पहारं दावित्था / 1. एयारिसी कहा रयणसेहरी कहाए वि अस्थि / /
SR No.004269
Book TitlePaiavinnankaha Part 02
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages254
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy