________________ अप्पं पि निमित्तं पप्प कोवकारगविउसमाहणस्स कहा-१०३ 133 एगया रायपंडिओ असहमाणो सरोसं तं चंडालिं वएइ-'हे मुरुक्खे ! तुं जलं अपवित्तं विहेसि, तुव देहच्छाया वि जलंमि पडेइ, तेण इमं गंगाजलं सुद्धं पि मइलं' होइ' / सा जुवई कहेइ-'अहं तु तुवत्तो निच्चयरपएसंमि ठाइऊणं ण्हाएमि, मइलं जलं तुम पइ न आगच्छेइ, जलच्छंटा वि न लग्गेज्जा तहा हं दूर थिया अम्हि / एवं समाणे वि जइ तुमं अंतराओ होज्जा तइया अहं विलंबेण आगच्छिस्सं? एवं तीए एयारिसनमिरवयणेहिं पि अईव कुद्धो पंडिओ तं असब्भवयणेहिं बहुसो तिरक्कारं विहेइ / जइया पंडियस्स पुणरुत्तं गालिप्पयाणवयणाई सुणिउं असहमाणी सा चंडालजुवई सहसा उट्ठाय पंडियं आसिलिसेइ / तइया तत्थ बहवो जणा मिलिया बहुकोलाहलो जाओ / जणा चंडालजुवई पुच्छेइ-तए एयारिसं कि कयं ? / सा कहेइ-एयं पुच्छेह, जइया जणो कोवाविट्ठो होइ तइया जणो चंडालसरिसो होइ, एयंमि कोवो बहुवारं ठिओ, न बाहिरं निग्गओ, तेण चंडालभूयं एयं आलिंगणं दाऊणं वडावेमि, अन्नहा अहं अन्नं किं कुणेमि ? / 1. मलिनम् / /