________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ n/ सा चंदलेहा फुल्लकरंडय-तंबोल-तालयंटाइकलियसहीहिं सहिया सुहासणत्था बहुपरिवारपरगया कप्पलयाविव दाणं दिती मागहजणेहिं वण्णिज्जती जयम्मि कित्तिं पयासंती निवसहं पत्ता / ‘एसा कन्ना अज्जवि दुद्धमुही नरवइणो किं उत्तरं दाही इय वियारंतो नयरजणो कुऊहलेण तत्थ मिलइ, सा वि रायं नमंसिऊण नियपिऊणो उच्छंगे उवविट्ठा / रण्णा सा पुट्ठा, ‘कन्ने ! हयहरणे उत्तरं देसु' / सा साहसं अवलंबिऊणं अवणीवई भणइ-देव ! इयरलोगो वि नियवयणं संभरेइ, तुम्ह समो उ विसेसेण / सो भूमिवई संभंतो वएइ-किं तं वयणं ? जं अहं नो सुमरेमि, तओ सा सरस्सइसरिसा पुढवीपहुणो पुरओ साहेइ-विससह-वसिरी वि सिरी भुज्जमाणाणं चेयन्नं हरइ, तं तु समुइयं, जा भुत्ता भुवणजणं न ह मारेइ तं पुणो चोज्जं, एगे पुरिसा पुव्वभवविहियकज्जं नियनामुव्व सुमरंति, एगे पुणो इह भवचरियं पि न मुणेइरे तं अच्छेरं ! / 1. तालवृन्तादि 'पंखा वगेरे' इति भाषा / /