________________ 128 पाइअविनाणकहा-२ कल्लाणरयणधरणी देसणा पारद्धा / पउरजणो पडिबुद्धो, केण वि विरइधम्मो, केणवि मिच्छत्तं उज्झिऊणं सम्मत्तं गहियं / सो पुण गुणायरो समयं उवलब्भ हरिसभरपुलइअसरीरो जगगुरुं पणमित्ता वयासी-'भयवं ! साहेसु पुव्वजम्मंमि किं अहं होंतो ?' त्ति महंतं एत्थ मज्झ कोऊहलं / अह जगगुरुणा तस्स उवयारं अवलोइऊणं रुद्दखुल्लगभवं पारब्भ नीसेसो पुव्वभवसव्ववुत्तंतो परिकहिओ / सो तं सोच्चा भयविहुरमाणसो जायगाढपरितावो वएइ 'नाह ! इमस्स पावस्स किं पायच्छित्तं होज्जा' ? जगगुरुणा भणियं-'भद्दय ! साहुविसयबहुमाणवेयावच्चपमुहसुहकिच्चं मोत्तूणं न अन्नेणं इह सुद्धी' / तओ घोरसंसारभीएणं तेण ‘पइदिणं मए पंचसाहुसयविसयवंदणपभिइकिच्चं कायव्' ति अभिग्गहो गहिओ / सो तं अभिग्गहं सम्म परिपालेइ, जत्थ य दिवसे पंचसया साहवो पडिपुन्ना न होंति, तत्थ दिणे सो भोयणं न कुणेइ / एवं छम्मासं जाव अभिग्गहं पालिऊणं तयणु संलिहियदेहो मरिऊणं बंभलोए देवत्तणेण समुप्पन्नो / तहिं ओहिबलेणं पुव्वभववुत्तंतं मुणिऊणं सविसेसजगगुरुसाहूणं वंदणाइंमि वढेंतो कमेण देवभवाओ चवित्ता चंपाए पुरीए चंदरायनरवइणो पुत्तभावेण उप्पन्नो / पुव्वभवसाहूसुं दढपक्खवायभावेण तत्थ वि सो धीमंतो मुणिणो दट्ठणं जाई सरेइ तोसं च उव्वहेइ / तत्तो मायपियरेहिं 'पियसाहु' त्ति जहत्थं तस्स नामं विहियं / तहिपि समत्थतवस्सिलोगविस्सामणाइपरो विविहाभिग्गहगहणिक्कबद्धलक्खो अपमाई पजंते संलेहणं काऊणं सुक्कपमुहकप्पेसुं तियससोक्खं अणुभवित्ता जहक्कम जाव सव्वढे सव्वुक्किटुं सुहं अणुभविऊणं एत्थ लद्धमणुअत्तो कयपव्वज्जो निरज्जविहियाराहणविहाणो निम्मोहो विणट्ठभवनिमित्तकम्मंसो सुरासुरविहियमहिमो सिवसुहं संपावित्था / उवएसो खुल्लगसमणस्सेहं, पमायजणियभवदुक्खरिंछोलिं' / सोचा सुसाहुसेवा-विहाणसत्ता सया होह / / 2 / / पमायपसत्तखुड्डगमुणिणो एगुत्तरसयइमी कहा समत्ता / / 101 / / -संवेगरंगसालाए 1. दुःखश्रेणिम् / /