________________ 26 पाइअविनाणकहा-२ बक्करीरूवं तं दट्ठणं भयतसिओ निअसुहडे वएइ-किल एसा डागिणी अत्थि, मज्झ पाणविणासणटुं आगया सिया, तओ नूणं एवं तीए थाणम्मि पेसेज्जा, एसा सागिणी पिसाइणी वा का वि इमा होज्जा, एणं मा तासेह / तओ रायसुहडा तं घेत्तूणं वडतरुणो हिट्ठम्मि मोत्तूणं पञ्चागया / ___सो माहणो तस्स य पुत्तो तं बक्करी पञ्चभिजाणेइरे, सा वि ओसण्णहियया' संजायपच्छायावा पियं पुत्तं च पासेइ / माहणेण चिंतिअं-एसा सिवदेवाओ वरं मग्गिऊणं सुंदरी होऊण नरिंदगेहम्मि गया, तओ बक्करीरूवेण सइ अत्थु, एसा एयस्स दंडस्स अरिहा चिअत्ति निण्णेऊण तं घेत्तूणं सपुत्तो माहणो नयराओ निग्गओ / सा उ तिरिअभावेण दुहिया माणुसभावं इच्छंती दीणयाभरियदिट्ठीए पियं पुत्तं च पेक्खंती अप्पाणं धिक्कारिती अग्गओ चलेइ / सो माहणो मग्गपरिस्समेण संपत्तगिलाणभावं मंद मंदं च चलंतिं च तं दंडेण तालिंतो कटेण चलावेइ / एगया अरण्णम्मि हिंसगपाणिगणेहिं पराभविज्जमाणिं तं पासिऊण 'कहं एयं रक्खिस्सं' ति चिंतितो किंचिसंजायकरुणो सो माहणो नियपुत्तं वएइ-हे पुत्त ! इमा बक्करी तुव जणणी अत्थि, एईए महंतो अवराहो. कओ तह वि एसा अणुकंपाडिरहा, तओ तुमं सिवदेवदिण्णवरं मग्गिऊण पुणो माणुसीभावं संपाडेसु' / विणीअपुत्तो जणणीभत्तीभरनमिरो सो सिग्धं सिणाणं किच्चा सिवदेवं मणसि काऊणं पत्थेइ-सिवदेव ! मम माया जारिसी पुव्वं आसि तारिसी होज्जा / तओ सिवदेवेण पुव्वं पिव सा माणुसीभावं पाविआ / लद्धनियरूवा सा माहणी नियपिययमस्स पुरओ नियावराहं खमावेइ / एवं सिवदेवदिण्णवरदाणत्तयं पि निष्फलं गमाविऊण ते माहणाइणो तिण्णि वि नियदोहग्गं निंदेइरे / पहम्मि गच्छंतो माहणो चिंतेइ-मम मित्तस्स वणिअस्स सिवदेववरदाणेण केरिसी ठिई होही, जइ सो सुहियो भविस्सइ तया सो अवस्सं मम सहेजं कुणेज्जा एवं चिंतिऊण मित्तस्स गामं अभिगच्छेइ / कमेण सो मित्तस्स गामम्मि समागओ, मित्तस्स सव्वं सामिद्धिं पासिऊण वियारेइ-एएण मित्तेप एगेण वरेण नयणेहिं सद्धिं सव्वं एरिसं एस्सरिअं लद्धं ति मणंसि तं पसंसेइ, लद्धवरदाणतिगो य सो दोहग्गवंतं नियअप्पाणं निंदेइ / सो वाणिअओ मित्तस्स उवगारं सुमरंतो तं माहणिं च माहणपुत्तं च वसणाहारधणेहिं सक्कारेइ सम्माणेइ य / वएइ य-मए सिवदेवपूरओ जारिसं मग्गिअंतारिसं पावियं, तं जहा सिवदेवस्स किवाए भज्जा, पुत्ता य तिण्णि, मालगत्तयभूसिओ पासाओ, पुत्तवहूओ, गावीओ लोयणा वि 'पाविआ' / एवं सोच्चा सो माहणो बहुखिण्णमाणसो वि वणिअस्स किवाए सुही संजाओ / दोहग्गदोसपीलिआणं दुहं चिय होइ / उवएसो लद्धसिवपसाया वि, निद्धणमाहणाइणो / जारिसा तारिसा जाया, तओ पुण्णजणं कुण / / 2 / / दोहग्गदोसम्मि माहणकुडुंबस्स बासट्टइमी कहा समत्ता / / 2 / / -गुजरभासाकहाए 1. अवसत्रहृदया खिन्नहृदया / / 2. सम्पादय / /