________________ 78 पाइअविनाणकहा-२ सव्वत्थ वायसा किण्हा, सव्वत्थ हरिया सुगा। सव्वत्थ सुहिणं सुहं, दुक्खं सव्वत्थ दुक्खिणं / / 6 / / एवं सोच्चा संतुट्ठो भूवई पणामं निसेहित्था, हथिम्मि आरोहाविऊणं गिहं पेसित्था / एवं धम्मिअत्तणं अणुकंपादाणेण छज्जेइ / तओ जगडूसाहू अट्ठाहियसय 108 जिणपासाए करावित्था, सिरिसतुंजयम्मि सवित्थरं जत्तातिगं अकरिंसु / वरिसमज्झम्मि साहम्मियवच्छल्लट्ठगं संघच्चणट्ठगं विहेऊण अणेगदीणदुहियाण धण्णदाणेण नियजम्मं सहलं करिऊणं सग्गसुहं पावित्था / उवएसो जगडूणो इह दिटुंतं, अणुकंपाइदंसगं / सोञ्या सयलसोक्खटुं, तहिं जएह सव्वया / / 7 / / अणुकंपापयाणम्मि जगडूसाहुणो एगासीइयमी कहा समत्ता / / 81 / / —पबंधपंचसईए 82 बासीइयमी पहुभत्तिपहावम्मि निद्धणचंदवणियस्स कहा पहुभत्तिपहावेणं, होइ आसन्नसिद्धिओ। इह निद्धणचंदस्स, दिटुंतो सोक्खदायगो / / 1 / / कल्लाणपुरम्मि चंदो भीमो य दोण्णि सोयरा वसित्था / कमेण चंदो निद्धणो हुवीअ, भीमो महिड्डिओ संजाओ / चंदो जइया अन्नगेहेसुं अन्नेसिं सेवं काऊणं निव्वाहं कुणेइ / तइया भीमो वयासी-तुं अप्पणो गिहे चिट्ठसु जं विलोइज्जइ तं ममाओ घेत्तव्वं / तओ चंदो भाउगेहम्मि कम्मं किञ्चा निव्वाहं विहेइ / __एगया रत्तीए वरिसंतम्मि मेहम्मि भीमो साहेइ-तुं खेत्तम्मि गच्छाहि, तहिं केयारेहिं जलं निग्गच्छंतं संभाविज्जइ, तहिं तुमए पाली बंधणिज्जा / चंदो झियायइ-जइ अहं एण्डिं न गच्छिस्सं तइया मम निव्वाहो दुस्सक्कणीओ त्ति झाइऊणं खेत्तम्मि गच्छित्था / तत्थ केयाराणं तुटुंतीओ पालीओ बंधमाणे नरे पेक्खिऊणं चंदो पुच्छित्था-के तुम्हे ? / ते वयासी-अम्हे वंतरदेवा भीमस्स सेवगा कामियदायगा भीमस्स पुण्णेण आयड्डिया समाणा पालीओ बंधमाणा इह संठिया / चंदो वएइ-मम इच्छियकारगा सेवगा कत्थ ? / ते वयासी-तव सेवगा वीरपुरम्मि संति / तहिं गंतूणं सिरिउसहजिणीसरस्स सेवं विहेसु, तत्थ तुवावि कामियलाहो होहिहि / तओ चंदो सकुडुबो तत्थ गओ / सिरिउसहजिणीसरस्स पइदिणं दव्वओ भावओ य भत्तिं कुणंतो तिणकट्ठभारं वणाओ आणेऊणं विक्केऊण निव्वाहं कुणेइ / एगया पहुभत्तीए तुट्ठो कवद्दी जक्खो वयासी-अहं