________________ तइया चक्कवट्टी ते चारणसमणे दळूणं तं धम्मचक्किणं पुच्छेइ-भयवं ! के अमी चारणसमणा ?, कत्तो समागया ?, ता जिणवरो पयंपेइ-नरिंद ! निसुणेहि, एए चारणमुणिणो अम्ह नमणत्थं भारहवेयड्ढाओ समागया / तो चक्कवट्टी पुच्छेइ-भयवं ! वेयड्ढभरहवासम्मि संपइ किं को वि चक्की वा केवली वा अत्थि ? / अह जिणवरो जंपेइ-नरिंद ! संपइ चक्की वा नाणी वा नत्थि, किं तु गिहवासे कुम्मापुत्तो केवली अस्थि / चक्कवट्टी पडिपुच्छेइ-भयवं ! केवली घरम्मि वसइ ? पहू साहेइ नियअम्मापिऊणं पडिबोहाय सो वसेइ / तओ ते चारणमुणिणो पुच्छंति-भयवं ! अम्हाणं केवलनाणं होहिइ ? पहुणा कहियं-तुब्भं पि अचिरेणं केवलं भविस्सइ / सामिय ! अम्हाणं केवलं कया होही ? / तइया जगदुत्तमतित्थयरो साहेइ-जइया कुम्मापुत्तो केवली तुम्हाणं महासुक्कमंदिरविमाणकहं कहिस्सइ, तइया भो ! तुम्हाणं केवलं होही / _इअ सुणिऊणं मुणिअतत्ता ते चउरो चारणमुणिणो जिणीसरं नमंसित्ता तस्स समीवे पत्ता जाव तुसणिआ चिटुंति, ताव कुम्मापुत्तकेवलिणा वुत्तं-तुझं जिणेण कहियं जं महासुक्के मंदिरविमाणसुक्खं समणुभूअं, तयटुं इह समागया / इय वयणसवणसंजायजाईसरणेण चउरो वि चारणसमणा संभरियपुव्वजम्मा ते खवगस्सेणिं समारूढा खीणरागदोसमोहा केवलिणो जाया / ____तओ ते जिणीसरंते गंतूणं केवलिपरिसाए समासीणा / तत्थुवावठ्ठो इंदो जगदुत्तमं जिणाधीशं पुच्छेइ-सामिय ! इमेहिं तुब्भे केण हेउणा न वंदिया ? / पहू कहेइ-जं एएसिं कुम्मापुत्ताओ केवलं जायं, एएण कारणेण एएहिं अम्हे न वंदिया / पुणो वि इंदो पुच्छेइ-एसो कुम्मापुत्तो कइया महव्वई भावी ? / पहुणा आइटुं-इओ सत्तमदिणस्स तइयपहरम्मि सो महव्वई होही इअ कहिऊण जगदुत्तमजिणवरो दिणयरुव्व तमतिमिराणि हरंतो विहरंतो महिअलम्मि जयइ / तओ कम्मापुत्तो महासत्तो गिहत्थवेसं मोत्तूणं मुणिवरवेसं गिण्हित्ता देवविहियकणयकमले आसीणो सो केवलिपवरो धम्म परिकहेइ-धम्मस्स दाणसीलतवभावभेएहिं चउरो भेया भवंति / तत्थ वि दाणाणमभयदाणं, नाणाण जहेव केवलं नाणं / झाणाण सुक्कझाणं, तह भावो सव्वधम्मेसुं / / 16 / / गिहवासे वि वसंता भव्वा मणहरेण भावेण केवलनाणं पावंति, इत्थ अम्हे य उदाहरणं / इअ देसणं सुणित्ता अवगयतत्ता मायपियरो वि चारित्तं धेत्तूणं परिपालियसुचारित्ता वरसत्ता सग्गइं पत्ता / अन्ने वि बहुअभविया केवलिस्स वयणाई आयन्निअ संमत्तं देसविरई चरित्तं च पडिवन्ना / इअ बोहियबहुअनरो केवलिप्पवरो य कुम्मापुत्तो केवलिपरिआयं सुचिरं पालिऊणं सिवं पत्तो / उवएसो कुम्मापुत्तचारित्तं, सोञ्चा सब्भावभूसियं एयं / जत्तं तहा विहिजसु, जेण अणंतं सुहं हवइ / / 17 / / भावधम्मम्मि कुम्मापुत्तस्स चउनउइयमी कहा समत्ता-।।१४।। -कुम्मापुत्तचरिआओ