________________ 168 पाइअविनाणकहा-२ कोउगमईए तस्समुहं चलिओ / कमेण उवसिलं पत्तो, दिट्ठो य सिलाए एगदेसो, हत्थेणं वालुगं अवसारिऊणं पासेइ, ताव उ बहुपमाणजुअं तं दतॄणं तस्स तावसस्स मई लोहकद्दमेणं मइला जाया / मणंसि चिंतिउं लग्गो- अहो ! अपरिमियं धणं एत्थ अत्थि, अस्स लाहेण उ राय-राईसरपयं अणुभविज्झइ, जस्स कए कहूँ कीरइ, तं तु इहच्चिय मिलियं ?, अओ एत्थच्चिय ठायव्वं' ति झाइत्ता इओ तओ पासेइ, तया ते दुवे पुरिसा पडिया दिट्ठा / चिंतियं च-'नूणं इमे दुन्नि धणटुं परुप्परं सत्थघाएणं मञ्चु पत्ता दीसेइरे / मग्गसमीवत्थिअं धणं कह पच्छन्नत्तणेण ठाहिइ ? अओ इहं न ठवणीयं इमं सव्वं उप्पाडिउं न केणवि तीरिज्जइ, अओ इमं खंडसो किच्चा कंमि वि अगोयरत्थाणे भूमीए निहेऊणं, तस्सोवरिं मढियं काऊणं तीए निवसणं कीरइ, तइया चिंतियत्थस्स सिद्धि होज्जा / परंतु घणच्छेयणिगाइलोहसत्थं विणा कहं इमीए खंडे कुणेमि ? अओ कासई समीवाओ ताई गवेसित्ता धेत्तूण य पच्छा नियसमीहियं विहेमि / परं अहुणा उ राई जाया, कहं कुणेमि ? कत्थ गच्छामि ? जइ य एवं मोत्तूणं कंमि य गामे अहिगरणाणयणत्थं गच्छामि पिट्ठओ कोवि बलवंतो आगच्च इमं घेत्तूणं चिढेज्जा तइया चिंतियं विवरियं होज्जा' / एवं सो संकप्पजालंमि पडिओ तावया तहिं विविहसत्थहत्था छ चोरा आगया, तं नग्गजडिलं ठूणं नच्चा य एवं वयासी-भो सामि ! एयंमि निज्जले निम्मणूसे रण्णे तुम्हे कहं वसेह ? इअ चोरवयणं सोच्चा जडिल्लेण वुत्तं-अम्हारिसाणं विमुत्तसंगाणं वणवासो च्चिय सुहगरो / जे केयण महातवंसिणो ताणं एस च्चिय रीई अस्थि / किं तु तुम्हे कहं गिहं चिच्चा मज्झराईए अरण्णं समागया ?' तया तेहिं वुत्तं-'तुम्हरिसाणं पुरओ किं असच्चं वयामो ? अम्हे, चोरा, दुप्पूरउयरपूरणटुं चोरिक्कटुं गच्छामो ?' इअ तेसिं वयणं सोच्चा जडिलेण चिंतियं-'एए धणत्थिणो ससत्था, अओ एयाणं किमवि धणमेत्तं दाऊणं तीए सिलाए खड़े करावेमि' इअ झाइत्ता ते पइ वुत्तं-'भो चोरा ! जइ मम वयणं कुणेह, तइया तुम्हाणं सहस्स-सहस्सदीणारे दाहिस्सं'। चोरेहिं वुत्तं-'बहुं भव्वं, अम्हे तुम्ह सेवगा म्हो, जं आणविस्ससि तं अम्हें करिस्सामु / तइया जडिल्लेण सा सिला दंसिया, उत्तं च- 'मए तवोबलेणं वणदेवीए आराहणं कयं, तीए च पसण्णाए एसो निही दंसिओ, अओ एयस्स खंडे काऊणं तित्थंमि वइस्सामि, तम्हा इमीए खंडे कुणेहि' इअ जडिल्लवयणं सोच्चा तं सिलं ठूणं परुप्परं लोहसमुइंमि मग्गा चिंतिउं लग्गा / “भो भायरा ! वियाणियं जडिलस्स दंभकोसल्लं, 'जं मम देवीए निही दंसिओ' / पुरा उ केण वि रण्णा इमं सुवण्णमई सिलं निम्मवित्ता भूमीए निहित्तणेण ठविया होहिइ / पच्छा बहुयरंमि गए काले मेहवुट्ठिआइणा मट्टिया जलंमि पवाहिया, पवणेण सिलाए एगदेसो उग्घडिओ अत्थि / इओ य भमंतो एसो जडिल्लो एत्थ आगओ समाणो सिलेगदेसं ठूणं लोहेण अप्पकरे काऊणं इह ठिओ अस्थि / सव् तु इमं गहिउं न तरेइ, तम्हा अम्हाणं पुरओ दंभरयणं विहेइ 'जं पडिमणूसं सहस्स-सहस्समूलं दाहिस्सं, न अड्ढे तइय-भागं वा चउत्थभागं वा पंचमभागं सत्तमभागं वा नहि, सव्वं अहं एगागी चेव गिहिस्सं / किं एयस्स जणगस्स संतिअं धणं, जं एवं वंचेइ ? अओ एयं हंतूणं सव्वं अम्हे गिहिस्सामो” / 1. नग्नजटिल् / /