________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 169 तइया एगेण वुत्तं-तवंसिं' कहं मारेमो ? / बीएण साहियं-'अस्स तवंसित्तणं तु गयं, एसो उ वंचगो धुत्तो अम्हाणं सरिसो च्चिय / अम्हे चोरा, अयं तु धुत्तो, परदव्वगाहगा उहे वि, को एयस्स हणणे दोसो ? एयं सव्वं धणं जइ अम्हाणं हत्थे आगच्छेज्जा, तइया सव्वेहिं ठक्कुरपयं भुंजिज्जइ, चोरियकम्माओ वि छुट्टिज्जइ / तम्हा एयं तूणं सव्वं धणं घेत्तव्वं' / इअ मंतणं काऊणं दोहिं जडिलो वट्टाए पवट्टिओ अवरेण य पिट्ठओ खग्गेण तस्स सिरं छिण्णं / पच्छा तेहिं सव्वेहिं पि चोरेहिं उवसिलं गंतूणं हत्थेहिं सुवण्णमई सिला फुडा / घणनिविडं सिलं नच्चा वियारिउंलग्गा जं-'इमा सिला अप्पकेरसत्थेहिं छिंदिउंन सक्कणिज्जा, सव्वा उ न केण वि गिव्हिज्जइ / इमीए राइए जं धिप्पइ तं अम्हेच्चयं, दिवसे जाए उ अणेगविग्घा समुवज्जिहिंति' / ___ तइया एगेणं वुत्तं-'घणच्छेयणिगाहिं विणा चिंतियत्थपत्ती न होज्जा, तम्हा आसण्णनयरंमि अमुगनामो सुवण्णगारो अस्थि, सो अम्हाणं परिइओ अत्थि, वीसास-वीसामभायणं अत्थि, अओ अस्स घरंमि गंतूणं गुत्तवत्तं इमं वोत्तूणं घणच्छेयणिगाइयं गहावित्ता एयंमि रण्णंमि आणेऊणं इमीए खंडणं कारिज्जइ, तइया उ कज्जसिद्धि सिया, तं च पयासाहिगं दव्वं दाऊणं पसण्णं करिस्सामो' / एवं एगस्स सज्झाणुकूलं वत्तं सोच्चा सव्वेहिं पि अणुमयं / तइया एगेण वुत्तं-'एयं मडयत्तयं दूरओ अवसारित्ता गमणं वरं, जओ इमाए वत्ताए पउत्ती न होज्जा' / इअ मंतणं किच्चा ताइं मडगाइं अइदूरं परिट्ठविऊण नयरमज्झमि समागया / सुवण्णयारस्स घरंमि गंतूणं सो सोण्णारो आलाविओ / तेण वि ताणं सदं सोञ्चा सिग्धं बाहिरं आगच्च वुत्तं-'गिहब्भंतरंमि आगम्मउ, किं आणीयं ? तं दाविंतु भवंतो' इअ सोच्चा चोरेहिं कहिअं-'आणीयं आणीयं ति किमु पोक्करेसि ?, अम्हाणं तुम्ह य दालिद्दविणासणं एगं निहिं नियाहीणं किच्चा तुव आहवणटुं समागया / घणच्छेयणिगाइयं करे काऊणं सिग्धं चलसु, मा विलंबं कुणसु, जा घडिगा जाइ सा लक्खमुल्लेण वि न आएइ, अओ तुवरेसु तुं' / ____ सुवण्णगारेण उत्तं-'अहं तुम्हाणं आदेसकारगो म्हि, परंतु मम कहेह, तुम्हेहिं कत्थ कहं निही दिट्ठो ? अहमवि जोग्गाजोग्गविभागं वियाणित्ता पच्छा आगमणं कुणेमि' / तइया चोरेहिं सव्वो वुत्तंतो कहिओ, तं सोच्चा अच्छेरपरो सुवण्णगारो चिंतेइ-'चोराणं वत्ता असञ्चा न हवेइ, जं लोगेहिं गिज्जइ-बत्तीसलक्खणो महापुरिसो, चोरो य छत्तीसलक्खणधरो हवइ / एए पुण्णनिण्णयं विणा इहयं न आगच्छेइरे / जया अहं एएहिं सद्धि गच्छिस्सं, एएहिं वुत्तं कज्जं काहं, तया मम घडियं घडिगादुगं वा उक्कोसेण घडिगातिगमेत्तं दाहिति / अन्नं सव्वं तु आसत्त-संतइ-पुरिसभोग्गं घणं घेत्तूणं एए गच्छिस्संति / अपरिमियधणलाहाओ मम घरंमि उ अटुं न आगमिस्सइ / अहं तु 'सूवकारिगाणं धूमो' त्ति नाएण अईव थोकयरं घेत्तूणं आगच्छिस्सं / तम्हा अहं बुद्धीए एवं विहेमि-“जह तं सव्वं पि मईयं होज्जा, तया य मम बुद्धिकोसलं सिलाहिज्जइ / एए चोरा परधणहरणपरा सव्वेसिं दुक्खविहायगा, तेण एएसिं वंचणे को दोसो ? / 'बहूणं दुक्खदायगाणं निग्गहो कायव्वो' त्ति नीइवयणं / अन्नं च धणं पि एएसिं जणगाणं ठवियं नत्थि, जओ लोगविरुद्धं पावगं लगेज्जा / तम्हा एए निग्गहित्ता सव्वं तं धणं अप्पाहीणं कुणेमि / जओ ममच्चिय पुण्णुदएण आयड्डिया लच्छी समागया अत्थि / अओ वयणागयं 1. तपस्विनम् / / 2. मृतकत्रयम् / / 3. दर्शयितुम् / / 4. आत्माधीनम् / /