________________ भावणाए सिवनरिंदस्स कहा-८३ जीवदयामइयं धम्म कुणित्था / कुसंगदोसेण सिवभूवालो मणयं पि धम्मं न हि विहेसी, दुम्मई सो सव्वया सत्तवसणसेवणपरो संजाओ, कमेण सिरिमईदेवी पसत्थागारं पुत्तरयणं पसवित्था / पुत्तस्स जम्ममहूसवं किच्चा वीरो त्ति नामं कुणित्था / पंचधाईहिं थण्णपाणाओ अणिसं लालिज्जमाणो सो सुक्कपक्खम्मि चंदुव्व उल्लसंतदेहो वड्डित्था / am LION अन्नया सीलसालिणी सिमईदेवी धम्मज्झाणपरा पज्जते मरणं पाविऊणं दित्तदेहा देवलोगम्मि देवी होत्था / सा सिरिमई देवी ओहिनाणाओ नियपुव्वभवं वियाणिणं नियकंतं सिवनरवई बोहिउं इहं समागया / वुत्तं च पंचसु जिणकल्लाणेसु, महरिसितवाणुभावाओ / जम्मंतरनेहेण य, आगच्छंति सुरा इहयं / / 5 / /