SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 158 पाइअविनाणकहा-२ पिव तीसे मुहं विकसियं / सा पहिट्ठचित्ता वहुं पुच्छेइ-पुत्तिए ! कत्तो एयं तुमए लद्धं ?' वहूए वुत्तं-'पुज्जे !' अज्ज उ तुम्हेच्चयपुण्णुदएणं सग्गनई सयं चिय अणाहूआ तुम्हाणं गेहे समागया अत्थि, अओ किं मझुवरिं कोवं विहेसि ? / अणञ्चा मम दुव्वयणं वुत्तं, तं भवारिसीणं न जुत्तं / तुव चरणसेवं कुणंतीए मम इयंतं वयं संजायं, तहवि तं सव्वं अज्ज सव्वगेहवट्टिमणूसाणं मझमि विहलीकयं / किं पञ्चुत्तरं देमि ?, पुअणीआणं पुरओ किं पि वयणं कहणीअं, किंपि अकहणिज्जं / किमवि पयडणीअं किंपि चउक्कण्णसवणं चिय होइ, तम्हा सव्वेसुं सुणमाणेसुं किं वएमि ? अहो अहुणा जहारुई तहा कुणेसु / ___एवं वहूवयणं सोच्चा पञ्चुत्तरेइ-हे विउसे ! अहं वियाणेमि तुं वियक्खणा सि, समयण्णू सि, गेहमंडणा सि, परं किं कुणेमि ? धम्मसवणमग्गचित्तेण न विण्णायं, मए जं दुव्वयणं वुत्तं तस्स खमं मग्गेमि / अह सा वुड्ढा कहिं अत्थि ? वहूए वुत्तं-गेहमज्झे भद्दासणे निवेसिया अत्थि, तेण तुम्हे तहिं गंतूणं सुहालावपुव्वयं
SR No.004269
Book TitlePaiavinnankaha Part 02
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages254
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy