________________ दाणिणो किंपि अदेयं न सिया इह विक्कमाइच्चभूवइणो कहा-७३ DJ घेत्तूणं गिहं गच्छामि, तइया अवस्सं इमीए लुद्धेण एएणं मित्तदोहिणा पावेण नियमित्तो निहओ त्ति मम कलंको होहिइ' त्ति तम्मि वि तहेव पडिए दुण्हं पि विलंबेण अञ्चतं भीआ मज्झम्मि गया सा ताणं इमं अवत्थं विलोइत्ता झाएइ-जइ अहं ससुरस्स पिउणो वा गिहं एगागिणी वञ्चामि, तया सिच्छायारिणीए एयाए पइ-देवरा हय त्ति कलंको होज्जा तेण मम वि एएसिं पिव जुत्तं ति तेण च्चिय असिणा नियं सिरं छिंदिउं उज्जयं तं पञ्चक्खीहुओ महेसो 'इत्थी हञ्चापावं हं न गिण्हेमि' ति वयंतो तक्कराओ असिं अवणेइत्था / कलंककलियाए पइरहियाए मम जीविएण किं ?, तओ जइ एए जीविस्संति तया मे पाणा न अन्नहा, इअ निण्णयं नच्चा ‘मम पक्खालणजलेण अभिसित्ता दो वि एए जीविस्संति' इअ भगवया संकरेण भणियं आयण्णिऊण तीए ऊसुगेण विवरीयत्तणेण संधियमत्थया तहेव य अभिसित्ता ते जीविया / 1. स्वेच्छाचारिण्या / /