________________ 46 पाइअविनाणकहा-२ राया चिंतेइ-'मह कज्जं एयाओ जोगिणीओ सिज्झिस्सइ' एवं वियारिऊणं तं नियभवणे सह नेऊण असणवसणेहिं अईव सक्कारेइ / रत्तिसमए जाए संगीयं सुणिऊण राया तं भणेइ-भगवइ ! नियसत्तीए मम वि इमं पिक्खणयं निदंसेसु / सा वि हु रायं जंपेइ-देव ! एवं पि तुज्झ दंसेमि, परं तु तुव नयणजुयलम्मि तिन्नि पट्टए बंधिस्सं, तह य तुह देहं नियसत्तीए पढमओ दिव्वं काऊणं पच्छा तत्थ नेइस्सं, अन्नह तहिं पवेसो न हु लब्भइ / __रण्णा तव्वयणे पडिवण्णे पभायसमयम्मि जाए मंडलमज्झम्मि नरनाहं ठविऊणं सा दिव्वकरं मंत्तं उच्चरेइ, रयणीसमये पत्ते सा सव्वजणगमागमाइं वारिऊणं नरिंदस्स अक्खीसुं पट्टयतिगं निबंधेइ, तओ सा जोगिणी नरवई पढमं चंदलेहाभवणे पच्छा य सिट्ठिगिहे नएइ, तओ दुवारनिवासिणीए देवीए वासघरम्मि तह य सुरंगाभवणदारे य नेऊणं एगंतम्मि ठाविऊण रण्णो नेत्तपट्टतिगं छोडेइ / सो वि भूवई विम्हयभरिओ इओ तओ य नयणजुयं खिवेइ, तहिं सो सुरमणिकिरणतासियतिमिरभरं सहस्सकिरणबिंबं पिव मंडवमंडियं उत्तमदिप्पंतचंदोदयविभूसियं रयणमइअसालहंजियाविराइयथंभसहस्ससंकिण्णं रणिरमणिकिंकिणीगणधयवडसमूहसंजुयं उल्लसिरपवरतोरणवइरपहारइयरुइरसुरचावं' पायालवरभवणं पासइ / तम्मज्झम्मि अइउन्नयमणिमइअसिंहासणम्मि उवविटुं देवंगणासरिसाहिं कन्नाहिं सेविजंतिं चंदलेहं पिक्खेइ / ‘गयगामिणि ! सुंदरतररुवमयहरणि ! सिरिनागलोगनाहस्स पाणेसरि ! सुरसुंदरि ! सामिणि ! जयसु जयसु' त्ति वण्णिज्जतिं तं पासिऊण विम्हियचित्तो नरवई चिंतेइ-नूणं एसा का वि सुररमणी लक्खिज्जइ / अज्ज किल मम नयणूसवो संजाओ, जीवियं पि सकयत्थं जायं, जेण एसा रइरमणीया सुररमणी मए दिट्ठा / तओ तत्थ विम्हय-उप्फुल्लनेत्तम्मि नरवइम्मि पेक्खमाणम्मि तीए आएसाओ ताहिं कन्नाहिं पेक्खणगं पारद्धं / सा जोगिणी पणयाए तीए आसीसं वियरिऊणं पुव्वं परिचिया विव मणिसिंहासणं अलंकुव्वइ / कन्नाहिंपि आगयं तं रायं मुणेऊणं अमयसरिसं संगीयं तहिं तहा विहियं जहा मुच्छाजणगं संजायं, खणं पिव खीणाए निसाए, तहा दिवसस्स एगम्मि पहरम्मि गए तीए आएसेणं ताहिं पिक्खणगं विसज्जियं / / तम्मि समयम्मि अट्ठारस-भोज्ज-पिज्ज-रमणिज्जा अइसरसा रसवई तहिं सहसा समागया / उप्पन्नसंसया विव सा जोगिणी तं वएइ, देवि ! नागरायरजं चइऊणं किं इह आगया सि ? सा वि बाहजलाविलनयणा सदुक्खव्व संभासेइ-जोइणि ! सामिणि ! मह चरियं तुं जाणेसि तह वि पभणेमि / सिरिधरणिंदपियासुं अहं पट्टमहादेवी अम्हि, अणवरयरत्तमणं मम कंतं सम्मं तुं चेव मुणेसि / एसा वीणावायणकलाए कुसला कुसला नाम मम दासी सिरिभूयाणंदमित्तकए धरणेण मग्गिया / किंतु इमीए विणा मम नाडयभंगो जायइ, तओ मए नो दिण्णा / अओ नागराओ भणेइ-हठेण वि एयं गहिस्सामि / पइणो तं अवमाणं नञ्चा तओ रुसिऊण अहं इह समागया समाणी रयणभवणं काऊणं सुहेणं एगंतम्मि चिट्ठामि, अण्णं च तुह पुरओ विन्नत्तिं करेमि, जह सो मम पिओ इह संठिअं मं न मुणेइ, तह तुमए नियाए मंतसत्तीए कायव्वं ति भणिऊण तं जोइणिं नियहत्थे आयरपुव्वं गहिऊण सुरमंदिरसरिच्छे भोयणमंडवम्मि संपत्ता / 1. रत्नमयशालभञ्जिका- / / 2. सुरचापं इन्द्रधनुः / /