________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ 45 कलाओ अज्झावेइ, सर-लक्खण-गाम-ताल सुविसालं संगीयं अणवजं सव्वं वीणावायण-आउज्जविजं च सिक्खवित्था / मणिगणनिम्मियपासाए कंतिनासियतमिस्से पायाले विव दिवसनिसाए विसेसो न लक्खिज्जइ, सा चंदलेहा समसिंगारपराहिं ताहिं कन्नाहिं सोहिल्ला इंदाणिव्व सिंहासणम्मि निसीयइ / तीए आएसेणं तासु काओ वि समहत्थं आणंदजणगं निणाय-पडिसद्दियदिगंतं नंदीवाइत्तं वायंति, काउ वि वीणं, काओ वि मुयंगं वाएइरे, काओ वि वेणुआउज्जे सज्ज॑ति / काओ तालं धरंति, अन्नाओ य नञ्चंति / / राया निसीहसमयम्मि तं सुणिऊणं मणंमि झाएइ-पायाले गयणयले महीयले वा किमु गिरिम्मि ? / सरचारभासुरं सुराणं पि दुल्लहं इमं संगीयं कस्स वि धण्णस्स पुरओ सवणसुहजणगं पयट्टइ / तस्सवणमोहियमणो विमुक्को पल्लंको परियणसहिओ रुद्धन्नवावारो राया खणमित्तेणं चित्तलिहिउव्व जाओ / तत्तो तन्नाडयसवणविहडणपयंडो' पाभाइयतूररवो रायपासायम्मि उच्छलिओ / इत्तो य उज्झियसंगीयरसा चंदलेहा ताओ कन्नाओ जणयगेहम्मि पेसेइ, सयं तु अप्पणो धवलघरम्मि जायइ / अइसयचुजं चित्ते समुव्वहंतो तग्गीयहयहियओ दुल्ललिओ नरवई दुहेणं रज्जस्स वि कज्जाइं न करेइ / पुणरवि ताहिं एगदिणस्स य अंतरम्मि लोयमणहरणं अउव्वतालेहिं रेहिल्लं पिक्खणयं पारद्धं, राया ताणं पुणो वि गामत्तयपरिकलियं मुच्छाजणगाहिं मुच्छणाहिं संजुयं महुरसरपसरसा गीयं सुणिऊण चित्ते चिंतेइ-उम्मत्ता वि करिणो मत्तत्तणं चइऊणं तह पसुणो वि हु गीएण वसं जंति इयराणं नराणं तु का कहा ? अमियरससरिच्छं तं संगीयरसं भिसं पिवंतो नरवई गरपसरसहोयरं पाभाइयतूररवं सुणेइ / पिक्खणच्छणे नियत्ते राया अत्थाणमंडवं उवविठ्ठो नेमित्तियपमुहजणे संगीयवुत्तंतं पुच्छेइ / तस्स रहस्सं न कोवि जाणए, तओ दूमिओ राया रयणिं समीहंतो कटेणं दिवसं अइवाहेइ / __अह चंदलेहा वि रण्णो मणभावं सम्मं नाऊणं एगं जोगिणिं संकेइऊणं रण्णो पासे पेसेइ, सा य केरिसा ?- मणिकणयभूसणमंडियपाणी, मणिमइयपाउयाहिं आरूढा, नेत्तमइयचारुतलवट्टपट्टसंछन्नअद्धंगा मुत्ताहलजवमालाधारिणी पहिरियजद्दरपडेण सोहिल्ला सोवण्णजोगपट्टी मणिकुंडलमंडियकवोला मुत्तिमयी इव सिद्धी दिप्पंतरयणासणकलियपाणी पडिहारदिण्णमग्गा सा रायसमीवंमि पत्ता / राया तं सिद्धजोगिणिं पिव दठूणं सविम्हओ होऊणं लद्धासीसो पणयपरो सिंहासणम्मि निवेसइ / सा जोगिणी आसीसं यच्छेइ-जो जोगो मणिच्छियाणं सिद्धिं निव्वाणसंतियं च सिद्धिं विहेइ, सो तुम्हं महीनाह ! सिद्धि वियरेउ / भणियं च ____ सिद्धिं मणिच्छियाणं, सिद्धिं निव्वाण संतियं कुणइ / जो जोगो सो तुम्हं, वियरउ सिद्धिं महीनाह ! / / 8 / / निवो वि साहेइ-जोगिणि ! अम्हे तुह दंसणे वि सकयत्था जाया, तह वि तुमं किं पि पुच्छामि, जओ जोगाओ किं पि दूरं न / सा भणइ-नरिंद ! अहं सग्गाओ सक्कं समाणेउं सक्का, नियसत्तीए सूरं राहुव्वं चंदंपि गिलेमि / भुवणत्तयस्स मज्झे जो नरो गुत्तं पयडं वा किंपि कजं करेइ कारेइ य तं सव्वं पि मम पञ्चक्खं चिय / 1. आतोद्यविद्याम् / / 2. नन्दीवादित्रम् / / 3. प्रचण्डः / / 4. गरः विषः / / 5. मणिमयपादुकासु / / 6. जद्दरः स्थूलवस्त्रविशेषः / /