________________ 42 सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ की 3 इअ गुरूणं वयणं सोच्चा सा चंदलेहा सम्मइंसणसुद्धं परमपयसुहदायगं सावयवयंनिवहं गिण्हेइ / रायपमुहपरिवारजणो वि जहसत्तीए नियमाई घेत्तूणं सूरिरायं च पणमिऊणं निय-नियगेहेसुं संपत्तो / सा चंदलेहा संविग्गमाणसा पव्वतिहीए नियघरे वि वयनिवहपालणकए समचित्ता पोसहं लेइ / एगम्मि दिणे निच्चलमाणसा सा गिरिवरमिव अंतरसमग्गरिउवग्गदुग्गहरं काउस्सग्गं गिण्हेइ, तम्मि समयम्मि दुण्णि वि सम्मत्तमिच्छत्तदिट्ठीओ देवीओ निञ्चलज्झाणत्थिअं तं दळूणं सम्मसूरी वएइ-'सुरासुरकिंनरा वि एयं धम्माओ चालिउं न खमा' इअ सुणिऊण मिच्छदिट्ठी सूरी भणेइ-'सहि ! पासेसु मे कम्म' ति वोत्तूणं तीए संखोहकए कत्तियहत्था' मुहनिस्सरंतवण्हिजालाऽऽलिविकराला महाघोरा रक्खसा विउव्विया, सेले फोडंता दुट्ठा ते उच्चसरेण भणेइरे-अरे मूढे ! एयं धम्म उज्झसु, अन्नह तुमं गिलिस्सामो, अहवा सावयधम्मं उज्झिऊण मुत्तिसुहाणं कए अम्हाणं पायपउमाई पूयसु / 1. आन्तरसमग्ररिपुवर्गकष्टहरम् / / 2. कर्तिकाहस्ता / /