________________ 38 पाइअविनाणकहा-२ सुठु वाइयं सुठु गाइयं, सुठु नचियं सामसुन्दरि ! अणुपालिय दीहराईए, मा सुमिणंते पमायह / / 4 / / एयं गीइयं सोच्चा महुरक्खरवाणीए गीयगीइयाए संविग्गो सो खुड्डगकुमारो कंबलरयणं वियरइ / तम्मि समए रायसुओ फुरंतकंतिल्लं कुंडलरयणं, सिरिकंतासत्थवाही वि तारं हारं जच्छई' / जयसंधिमंती मणिरयणमंडियं कडगं देइं, मिंठो य रयणसिणिं' अप्पेइ / सव्वाइं च ताई लक्खमुल्लाई / पभायसमए जाए पुंडिरिए नरवरम्मि पुच्छंते सो खुल्लगकुमारो सपञ्चयं मुद्दारयणदंसणपुव्वं नियवुत्तंतं कहेइ-ताय ! माइवयणेण रज्जत्थी इत्थ अहं समागओ / संपयं अहं एवं गीइयं सुणिऊण संबुद्धो / रायकुमारेण वुत्तं-जणयं मारिऊणं रज्जं गण्हामि त्ति वियारो मम संजाओ, किंतु एयाए गीइयाए अकज्जाओ अहं निवारिओ / 1. यच्छते / / 2. रत्नसृणिं - रत्नाङ्कुशम् / /