________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ सत्थवाही विन्नवइ-नरिंद ! मम भत्तुणो सत्थवाहस्स अत्थोवज्जणहेउं दूरे देसंतरे गयस्स बारसवरिसाइं जायाइं, तस्स आगमणे संसयदोलारूढम्मि अरई वट्टए, परंतु एसा गीइया अन्नपियम्मि मे चित्तं विणिवारेइ / जयसंधि वि अमञ्चो कहेइ-तुम्हुवघाएण' अण्णराएहिं उवयरिओ हं देव ! इमं गीइयं सोच्चा पावाओ विणियत्तो / मिठो वि साहइ-राय ! सत्तुवयणाओ सव्वलक्खणसंजुअं इमं गयरयणं हंतुं इच्छंतो एयाए गीइगाए अहं गयरयणवहपावकम्माओ वारिओ / स खुड्डगकुमारो संविग्गे ते सव्वे पव्वाविऊण तेहिं सव्वेहिं परिवरिओ तओ सो गुरुपासम्मि जायइ / तत्थ नियपावकम्माई सम्मं आलोइत्ता निम्मलयरसंजमाराहरणरओ सो कमेण सग्गसुहं पत्तो, तओ य मोक्खं पाविहिइ / उवएसो खुल्लगसाहुदिटुंतं, काले संबोहिदायगं / सोचा कुणेह मा तुम्हे, संजमे अरई कया / / 5 / / अरइचारित्तमोहोदयम्मि खुल्लगमुणिस्स सत्तसट्ठिइमी कहा समत्ता / / 67 / / -जयंतीचरियाओ अडसट्ठियमी सम्मत्तविसुद्धीए चंदलेहाए कहा दिढयरधम्मो भविओ, जो सम्मत्तं न चयइ कट्टे वि / सो पावइ सिवसोक्खं, अइरेणं चंदलेहव्व / / 1 / / अत्थि इह जबुद्दीवस्स भरहखेत्तम्मि मलयगिरी नाम गिरिवरो, तहिं वडतरुणो उवरिं सिणेहपरं कीरवरमिहुणं परिवसइ / केण वि खेयरेण कुऊहलवसेण अरुणपहसरिसचंचुअंतं मिहुणं दळूणं संगहिअं / तं नियगेहे नेऊणं मणिमइयपंजरम्मि य ठविऊणं सो विज्जाहरो सयलकलाओ छइंसणाणं तत्ताणि य जहिच्छं पढावेइ, सो खेयरो तं मिहुणं सह गहिऊणं भुवणम्मि भमेइ, तव्विरहम्मि उण सव्वं जगंपि सुन्नं पिव मन्नेइ / अह एगया तं पडिबोहिय चारणमुणिणा खेयराओ सुयमिहुणं मलयायलसिहरम्मि मोयावियं / विज्जाहरपरियरणाए' वियाणियसयलसत्थपरमत्थं तं मिहुणं विविहेहिं भोगोहि सच्छंदं विलसेइ / 1. तव उपघातार्थम् / / 2. परिचएण, परिचरणया सेवया / /