________________ अत्थो अणत्थकारगो इह धणदत्तस्स कहा-६१ 19 दिट्ठो / तिव्वधणलालसाविमूढेण तेण चिंतिअं जइ पिउणो कहिस्सं तो सव्वं एयं एसो गिहिस्सइ, अओ जह कोवि न पेक्खिस्सइ तह एयं गिहिस्सं एवं वियारित्ता निहिणो उवरिं धूलिं खिवित्ता तेण तं ठाणं सुववत्थियं कयं / ____ इह तस्स पिआ जत्थ सुत्तो आसी, सो सहसा जग्गिओ समाणो पासम्मि पुत्तं अपासित्ता ‘पुत्तो कत्थ गओ' त्ति विचिंतेइ, तओ चउसुं दिसासुं तेण दिट्ठिपाओ कओ, दूराओ आगच्छमाणो पुत्तो दिट्ठो, तया चेव कवडनिदं काऊण सुत्तं / पुत्तो वि आगंतूणं पिउणो पासम्मि सुविओ, खणंतरेण सो निदं पाविओ / तओ पिआ पत्तनिदं पुत्तं दळूणं उठ्ठिओ समाणो जाओ दिसाओ पुत्तो समागच्छंतो दिट्ठो आसि, तं दिसं पइ वच्चेइ, अग्गे गच्छंतो सो तं सेयअक्कतरुं पासिऊण तं ठाणं सम्मं निरिक्खेइ, तया अभिणवधूलिच्छण्णपएसं पासिऊण तेण विआरिअं एईए भूमीए अब्भंतरम्मि किंपि होही, तओ तं उक्खणिऊणं सो निही दिट्ठो, तइया किंपि विआरित्ता तं निहिं निक्कासित्ता अण्णहिं ठाणम्मि संठविअं / तओ आगंतूण पुत्तस्स समीवम्मि सो सुत्तो /