________________ अत्थो अणत्थकारगो इह धणदत्तस्स कहा-६१ इओ य तस्स पिउणो जीवो नउलभवम्मि मरिउण 'सवलिगत्तणेण समुप्पण्णो / एगया आहारटुं इओ तओ भममाणीए तीए सवलिगाए सो मुणिवरो दिट्ठो / पुव्वभवब्भासवसेण मुणिस्स उवरिं जायरोसा तस्स हणणत्थं उवायं गवेसंती सा सवलिगा नरिंदस्स पासाए समागया, तइया रायमहिसी तं हारं निक्कासिऊण सिणाणं कुणेइ / सा सवलिगा तं हारं चंचूए घेत्तूणं मुणिणो कंट्ठम्मि मुंचित्था / कम्मस्स सुहासुहफलं जाणंतो सो मुणी समभावेण संठिओ / इह सिणाणंतरम्मि रायमहिसी तं हारं अपासिऊण पोक्कारेइ, रायपुरिसा तत्थ समागया समाणा पोक्कारकारणं नच्चा हारं गवेसेइरे, नरिंदस्स वि कहेइरे / रण्णा हारगवेसणटुं सव्वत्थ सुहडा पेसिआ, ताणं केवि सुहडा उज्जाणमज्झम्मि आगया, तया मुणिस्स कंठम्मि हारं दतॄणं मुणिं पुच्छंति, अवयंतं तं ते सुहडा चोरं मण्णिऊण विविहताडणप्पयारेहिं ताडेइरे / समभावभावियप्पा सो मुणिवरो नियकम्मफलं जाणमाणो समभावेण 1. 'समडी' इति भाषायाम् / /