________________ सत्ताणउइयमी थोवेण निमित्तेण बुज्झमाणसणंतकुमारचक्किणो कहा - - - - - थोवेण वि निमित्तेणं, बुझंति केइ सन्नरा / सणंतचक्कवट्टिस्स, इहोदाहरणं जहा / / 1 / / गयपुरनयरंमि सणंतकुमारो चक्कवट्टी महाराया होत्था / सो अईव रूववंतो छक्खंडभरहरज्जं पसासेई / एगया सोहम्मसहाए सक्को देविंदो सणंतकुमारचक्कवट्टिणो रूवं बहुं सिलाहित्था, वुत्तं च एएण समो अन्नो कोवि भूयलंमि रूववंतो नत्थि / तओ इंदवयणं असद्दहंता दुवे विजय-विजयंतदेवा तक्कोऊहल्लावलोयणटुं माहणरूवा होऊणं गयपुरनयरं समागया / ___ एयंमि समए सिणाणकरणवेलाए आसणसंठिअं आभूसणरहियं सुगंधितेल्लेण संलित्तंगं सणंतकुमारं दळूणं तयईवरूवविमोहिया ते मुहं मुहं सिराइं धूणिउं लग्गा / चक्किणा पुटुं-किमटुं सिराइं धूणेह ? / तेहिं वुत्तं-देव ! जारिसभवंतरूवदंसणे कोउयगं' सुणियं तारिसमेव रूवं अम्हेहिं दिटुं / इअ माहणवयणं सोच्चा अइरूवगविओ चक्कवट्टी आह-भो-भो विप्पा ! अहुणा एयाए अवत्थाए मईयं रूवं किं विलोइज्जइ ? जइ रूवविलोयणाहिलासो होज्जा, तइया सिणाणकरणाणंतरं परिहियमहग्घनेवत्थस्स धरियालंकारस्स सिरंसि धरियछत्तस्स. चामरेहिं वीइज्जमाणस्स, बत्तीसरायवरसहस्सेहिं सेविज्जमाणस्स, मम रूवं विलोयणिज्जं ति चक्किवयणं सुणिज्जा, तेहिं चिंतियं-अहो ! उत्तमस्स नियमुहेण निययपसंसं काउं न जुंजिज्जइ, जह परेहिं गहिया नराणं गुणा सोक्खसोहग्गदायगा हवंति, न तहा सयं गहिया, अओ बुहा निए गुणे न पसंसिरे / तओ ते माहणा चक्कवट्टिणो वयणं पमाणीकाऊणं गया / तओ चक्कवट्टिमि सहाए उवविलुमि पुणो वि ते समागया / तइया रूवं विलोइऊणं विसन्ना जाया / चक्किणा वुत्तं-किं विसायकारणं? / ते वयासी-संसारविलसियं / चक्की आह-कहं ? तेहिं वुत्तं-जं भवओ पुव्वं रूवं दिटुं, तओ अणंतगुणहीणं एण्हिं तुव रूवं वट्टेइ / चक्किणा वुत्तं-कहं एयं जाणेह ? ते आहु-ओहिनाणेणत्ति / चक्किणा साहियं-तहिं किं पमाणं ? / ते वयासी-भो चक्कि ! मुहत्थियं तंबूलरसं भूमीए थुक्कयं विलोयसु, जह मक्खियाओ तदुवरि ठाऊणं मरणं पावंति तइया अणेण अणुमाणेण जाणेहि तुम्ह सरीरं विसमइयं जायं ति, सत्त महारोगा तुव देहमि समुप्पन्ना। इय देववयणं सोञ्चा चक्की चिंतेइ-अणिञ्चो एसो देहो, एयंमि असारे देहमि किंपि सारं नत्थि / वुत्तं च-, अणिञ्चाई सरीराइं, विहवो नेव सासओ / निचं संनिहिओ मच्चू, कायव्वो धम्मसंगहो / / 2 / / दाणं दरिद्दस्स पहुस्स खंती, इच्छानिरोहो य सुहोइयस्स / तारुण्णए इंदियनिग्गहो य, चत्तारि एयाई सुदुक्कराई / / 3 / / 1. कौतुकम् / / 2. थूत्कृतम् / / 3. 'संसारदावानल-' इति पद्यानुसारेण गीयते / /