________________ चउरु सम्मदंसणपहावंमि सुलसासाविगाए कहा-१०४ 139 केरिसी दिंढधम्मिणी होहिइ ?, अहं इमीए परिक्खणं कुव्वेमि / एवं चिंतिऊणं सो विउव्वणालद्धीए सज्जो रूवंतरं विहेऊणं तीए घरंमि पविसिऊणं सुलसाओ पुरओ भिक्खं मग्गित्था / सा उ 'सुपत्तं विणा अण्णस्स धम्मबुद्धीए असणाइयं न पयच्छामि' त्ति सयं पुव्वकयं पइण्णं अवीसरंती तस्स मग्गमाणस्स सहत्थेण भिक्खं न दासी / तओ एसो तीए गेहाओ निस्सरित्ता पुराओ बाहिरं पुव्वाए दिसाए ‘चउभुयं बम्हसुत्तऽक्खमालाहिं विराइयं हंसवाहणं सावित्तीसहियं पउमासणासीणं रत्तवण्णं एवंविहं सक्खं बम्हणो रूवं विहेऊणं' चउम्मुहेहिं वेयाणं झुणिं कुणंतो संठिओ। तइया 'अहो अज्ज पुराओ बाहिरं पुव्वदिसिभागे सक्खं बम्हा समागओ' त्ति लोगमुहाओ पउत्तिं सोच्चा केई पउरा तस्स भत्तीए, केई पुणो कोउगविलोयणटुं एवं बहवो जणा तहिं समागया / परं सम्मत्तंमि अइनिञ्चलचित्ता सुलसा उ नियवयरक्खणटुं तस्स वर्ल्ड सुयं पि असुयं पिव काऊणं तहिं न गच्छित्था / तओ तं अणागयं मन्निऊणं अंबडो बीयंमि दिणंमि दाहिणदिसाए 'गरुलासणं पीयंबरं संख-चक्क-गया-सारंग-धणुहधरं लच्छी-गोविगाईहिं सद्धिं विविहभोगलीलं कुणंतं' विण्हुरूवं विहेऊणं पुराओ बाहिरं संठिओ / तयावि मिच्छादिट्ठिसंसग्गाओ बीहंती सुलसा तहिं न वञ्चित्था / अह एसो तइयंमि दिवहमि पच्छिमदिसाए 'वग्घचम्मासणासीणं उसहवाहणं तिनयणं चंदसेहरं पवहंतसुरसरियाभूसिय-जडाधरं गयचम्मवसणं भस्सभरियदेहं एगहत्थथिअसूलं अवरधरियकवालं हिययंमि रुंडमालं गोरीमंडियअद्धदेहं' सक्खं महेसररूवं विहेऊणं सयलजंतुप्पाइगा ममञ्चया' सत्ती अस्थि / 'ममाओ वइरित्तो न कोवि अन्नो जगदीसरो अत्थि' इच्चाई पउरजणाणं पुरओ बवंतो पुराओ बाहिरं चित्थीअ / तइया जणमुहाओ ईसरागमणवत्तं सोच्चा विसुद्धधम्माणुरत्ताए सुलसाए तइंसणं मणसा वि न पत्थियं / तओ एसो चउत्थदिणंमि उत्तरदिसाए अञ्चब्भुयं सतोरणं चउम्मुहं समोसरणं किञ्चा अट्ठमहापाडिहेरविराइयं सक्खं जिणरूवं निम्मविऊणं संठिओ अहेसि / तत्थ वि सुलसं विणा बहवो लोगा तस्स वंदणत्थं गया / एसो ताणं धम्मुवएसं सुणावित्था / अह एयंमि अवसरंमि वि एवं सुलसं अणागयं नच्चा अंबडो तस्स खोहणटुं तीए घरंमि एगं पुरिसं पेसित्था / सो वि तहिं गंतूणं तं वयासी-'हे सुलसे ! तुव अइवल्लहो सिरिमंतो अरिहंतो तित्थयरो वर्णमि समोसरिओ अस्थि / तन्नमणत्थं तं कहं न गच्छसि ? तया सा पाह-'हे महाभाग ! एयंमि भूयलंमि अहुणा सिरिमंतं भगवंतं महावीरं मोत्तूणं अवरो तित्थयरो नत्थि च्चिय / सिरिवीरभगवओ अण्णत्थ देसंमि विहारसवणाओ संपयं इह आगमणसंभवो कत्थ ?' त्ति / अह एयं सोच्चा सो पुणो आह-'हे मुद्धे ! इमो पंचवीसइमो तित्थयरो अहुणा समुप्पन्नो अत्थि, अओ सयं तत्थ गंतूणं तुं किं न वंदसे ?' सा पाह-'हे भद्द ! भारहखित्तंमि पंचवीसइमो जिणिंदो कयावि न संभवेज्जा, तम्हा को वि एसो मायिल्लो पुरिसो कवडप्पयारेहिं जणे वंचेइ' / तया सो पुणो आइक्खेइ-'हे भद्दे ! जं तुमए वुत्तं तं सञ्चं, परं जइ एवं कए वि सासणपहावणा होज्जा तया इह को दोसो ?' सा वयासी-'एयारिसवट्टकहणेण मुद्धो दीसइ, परं नाणदिट्ठीए चिंतेसु, असुहववहारेण का सासणुनई ? किं तु पञ्चुअ लोगउवहासेण अवभायणा होज्ज' त्ति / 1. ध्वनिम् / / 2. मदीया / / 3. व्यतिरिक्त: / / 4. मायावी / /