Book Title: Paiavinnankaha Part 02
Author(s): Kastursuri, Somchandrasuri
Publisher: Rander Road Jain Sangh
Catalog link: https://jainqq.org/explore/004269/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पाइअविन्नाणकहा बिडओ भागो Vyaha कत्तुणो आयरियसिरिविजयकत्थूरसूरिणो Page #2 -------------------------------------------------------------------------- ________________ __ॐ अहँ नमः / नमो अब्बुयगिरिमंडण-सिरिउसह-नेमि-पास महावीर-जिणीसराणं / / नमो परमगुरुवरायरियसिरिविजयनेमिसूरीसर-सिरिविजयविन्नाणसूरिवराणं / / श्रीनेमि-विज्ञान-कस्तूरसूरिग्रथश्रेणिः-२८ आयरियविजयकत्थूरसूरिविरइआ पाइविन्नाणकहा बीईओ भागो নী प्राकृतविशारद धर्मराजा प. पू. आचार्य श्री विजय कस्तूरसूरीश्वरजी म. सा. शुभ आशीर्वाद गच्छाधिपति प. प. आचार्य श्री विजय चंद्रोदयसूरीश्वरजी म. सा. सूरिमंत्रसमाराधक प. पू. आचार्य श्री विजय अशोकचंद्रसूरीश्वरजी म. सा. संपादक आचार्य श्री विजय सोमचंद्रसूरिजी म. सा. प्रकाशक श्री रांदेररोड श्वे. म. प. जैन संघ अडाजण पाटीया, सुरत Page #3 -------------------------------------------------------------------------- ________________ -: પ્રકાશક : શ્રી રાંદેર રોડ જૈન સંઘ શ્રી શંખેશ્વર પાર્શ્વનાથ જૈન દેરાસર પેઢી. અડાજણ પાટીયા, રાંદેર રોડ સુરત-૩૯૫૦૦૯. ફોનઃ (0261) 2687488 1. શ્રી નેમિ-વિજ્ઞાન-કસ્તૂરસૂરીશ્વરજી જૈન જ્ઞાનમંદિર મેઈન રોડ, ગોપીપુરા, સુરત-૩૯૫૦૦૧ અશ્વિનભાઈ સંઘવી. ફોનઃ(૦૨૬૧)૨૫૯૨૮૩૩ નિકેશભાઈ સંઘવી. ફોનઃ(૦૨૬૧)૨૫૯૨૬૧૧ 2. શ્રી રાંદેર રોડ જૈન સંઘ શ્રી શંખેશ્વર પાર્શ્વનાથ જૈન દેરાસર પેઢી અડાજણ પાટીયા પાસે, રાંદેર રોડ સુરત-૩૯૫૦૦૯ ફોન : (0261) 2687488 (પ્રાપ્તિ 3. શ્રી 108 જૈન તીર્થદર્શન ભવન ટ્રસ્ટ શ્રી સમવસરણ મહામંદિર, પાલિતાણા-૩૬૪૨૭૦ ફોનઃ (02848)252492, 242797 4 હર્ષદભાઈ ચુનીલાલ શાહ - ભારત ટ્રેડીંગ કું. 111, ટનટનપુરા સ્ટ્રીટ, ખોજા ગલી મુંબઈ-૪OOOO. ફોન : (022) 25082175 થાના 5. શ્રી અનિલભાઈ શાંતિલાલ ગાંધી 111, મહાકાન્ત બિલ્ડીંગ, આશ્રમ રોડ, વી. એસ. હોસ્પિટલ સામે, અમદાવાદ-૩૮OOO૬. ફોન : (079) 26584807 વીર સંવ-૨૫૩૧ વિક્રમ સંવત્-૨૦૬૧ ઈસ્વીસન્-૨૦૦૫ નેમિ સંવ-૫૭ : ટાઈપ સેટિંગ : જગદીશકુમાર બી. મુ. પો. ડુમા, તા. જાંબુઘોડા. જિ. પંચમહાલ, (ગુજરાત) આવૃત્તિ : બીજી આવૃત્તિ : બીજી - ભરત ગ્રાફિક્સ 7, ન્યુ માર્કેટ, પાંજરાપોળ, રિલીફ રોડ, અમદાવાદ-૩૮૦ 001. ફોન : (079) 22134176, 22124723, (મો.) 9925020106 Page #4 -------------------------------------------------------------------------- ________________ આનંદની વાત આનંદની વાત છે કે પૂજ્યપાદ શાસનસમ્રા શ્રી વિજય નેમિ-વિજ્ઞાનસૂરીશ્વરજી મ. સા. ના પટ્ટધર પ્રાકૃતવિશારદ, ધર્મરાજા પરમ પૂજ્ય આચાર્ય શ્રી વિજય કસ્તૂરસૂરીશ્વરજી મ. સા. પ્રાકૃતભાષાના પુનરુદ્ધાર કાજે વિદ્યાર્થીઓને અભ્યાસ માટે અનુકૂળ રહે તેવી વિઠ્ઠલ્મોગ્ય પ્રાકૃતભાષામાં “પવિત્રાહિ મ-૨-૨ "ની રચના કરી હતી. વિદ્વાનોના ખૂબ જ ઉપયોગને કારણે પહેલા છપાયેલી બન્ને આવૃત્તિ પૂરી થતા ભા-૧ અને ભા-૨ બન્ને મુદ્રિત થાય તો વાચકને અનુકૂળ રહે, તે દૃષ્ટિએ તેઓશ્રીના પટ્ટધર ગચ્છાધિપતિ પ. પૂ. આચાર્ય શ્રી વિજય ચંદ્રોદયસૂરીશ્વરજી મહારાજ સાહેબ તથા સૂરિમંત્રસારાધક ૫.પૂ.આચાર્ય શ્રી વિજય અશોકચંદ્રસૂરીશ્વરજી મહારાજ સાહેબની પ્રેરણાથી, પૂ. આ. શ્રી વિજય સોમચંદ્રસૂરિ મ. ના સંપાદનથી, પૂજ્યશ્રીના પરિવારના પૂજ્ય મુનિભગવંતોના સતત પ્રયાસથી, વિવિધ શ્રીસંઘોના સહયોગથી, ભરત ગ્રાફિક્સના સહકારથી આ સચિત્ર પુસ્તક પ્રકાશિત થઈ રહ્યું છે. અમારા શ્રીસંઘનું સદ્ભાગ્ય છે કે પૂજ્યશ્રીના શિષ્યો દ્વારા જે જે પુસ્તકો સંશોધિત-સંપાદિત થઈ રહ્યા છે, તેના પ્રકાશનની જવાબદારી સંભાળવાનો અમોને લાભ મળે છે. આ ગ્રંથ વિદ્વાનોના-વિદ્યાર્થીઓના કરકમળમાં સમર્પિત કરતા અમારું હૈયું આનંદથી પુલકિત થઈ રહ્યું છે. 1 લિ. શ્રી રાંદેર રોડ જૈન સંઘ ( S. સુરત. Page #5 -------------------------------------------------------------------------- ________________ सिरिआईणाहस्स नमो / अंनतलद्धिनिहाणस्स गोयमसामिणो नमो / पसीएज्ज सया मज्ज्ञ नेमि-विन्नाण-कत्थूरसूरिणो / पत्थावना थक्कं दूरं करेइ सा कहा..... वहा अभंतरिया बज्झा वा दूरं करेइ, सा कहा..... पहा-पद्धइं जीवनं जीविउं सिक्खेइ, सा कहा.... सिलिहा सिढिलं करेइ भवब्भमणं, जीवणस्स चिंतं च, सा कहा..... . . धम्मसत्थेसु कहाणं महप्पं : जयम्मि कस्सवि दंसणस्स धम्मसत्थेसु कहाओ - दिटुंताई अवस्सं वटुंते / धम्मसत्थाणं पयत्थाई बोहिउं थिरीकरित्तुं य कहाओ च्चिय सहायगा हवंति। तओ कहिज्जंति "जं धम्मसत्थाई कहाहिं सोहेइरे, धम्मसत्थाणं वत्ताहिं कहाओ रसप्पया हवेइरे।" कहाणं सवणं आबालगोवालाणं सव्वाणं रोएइ। कहाणं सवणं रटणं मननं य मणं संतिस्स अनुभूइं कारेइ / पुरातनाइं रामायणस्स महाभारयस्स वा पसंगाइं अज्जवि पइगिहं सुणेइरे / सच्चमेवं जं"इइहासो कस्स वि वीरस्स कहाए रचिज्जइ, कस्सवि य विरलस्स कहाए इइहासो समिद्धो हवइ।" जइणागमम्मि कहाणुयोगो : जइणसणम्मि वि आगमम्मि चउरो अणुयोगा कहिया– (1) दव्वाणुयोगो, (2) गणियाणुयोगो, (3) चरणकरणाणुयोगो, (4) धम्मकहाणुयोगो य। कहणुयोगो य आबालवुड्डाणं सव्वाणं उवकारगो। पइआगमं - सिरिआयारंगं, सिरिसूयगडंगं, सिरिभगवई वा किं न होइ ? तम्मि वि तयाकालीणाई चरित्ताइं सवित्थरं वण्णियाइं। सुणज्जिइ च केवलम्मि सिरिणायाधम्मकहंगम्मि च्चिय सद्धतियकोडिकहाओ पुरा आसी, सिरिउवासगदसंगम्मि दससावगाणं कहाओ संति, सिरिरायप्पसेणीयोवंगे पयेसीरायस्स वत्ता वण्णिया। तासिं सव्वासि कहाणं सवणेण जीवणं धन्नं होइ। अप्पणो जीवणे नवीना दिसा लब्भइ / जइ य कहाणुयोगो भावविसुद्धिए कहायोगे परावट्टइ, तहिं अणाइकालीणस्स कम्मसंजोगस्स Page #6 -------------------------------------------------------------------------- ________________ खणम्मि विओगो होइस्सइ, तओ य असाढाभूइस्स व्व कहं णाडगं वा कुणंता, पुहवीचंद-गुणसागरस्स व कहं सुणंता केवलणाणं वि लहिज्जइ। जइणपाइयकहासाहित्तं : पाइय-सक्कय-अद्धमागही-अपब्भंसाइपाईण-अव्वाईणविविहभासाहिं लिहियाणं सिलोगबद्धाणं गज्जबद्धाणं च जईणकहाणं महासायरो कहासाहित्तम्मि सवसिट्ठा वट्टई। तम्मिवि पाइयकहासाहित्तं तु विणा जइणदरिसणं अन्नत्थ कहिपि सक्कयनाडगेसु इत्थीपत्तं मुंचिउण न दिक्खिज्जइ, सुणिज्जइ वा। जइणायरियेहिं अरिहंतवयणेहिंतो निस्सरियं, गणहरेहिं सुत्तरूवेणं गुंफियं, निज्जुइ-चुण्णि-भासकारेहिं निगइयं पाइयं-अद्धमागहीं नियभासं माणिऊण विउलपाइयकहासाहिच्चं रइयं। सिरिविमलायरियरइयं पउमचरियं, वसुदेवहिंडिं, कहावलिं, चउप्पन्नमहापुरिसचरियं, तरंगवई, सिरिउत्तरज्झयणोवरि सिरिनेमिचंदसूरिरइया पाइयकहाओ, पाइयदुवासय-सिरिमहावीरचरिय-सिरिसिरिवालकहापभिइविविहचरियाई, पंचमी-एगादसीआइपव्वकहाओ अज्जवि विज्जंति। वीसमीसईए प्राइयसाहित्तकारा विजयकत्थूरसूरिणो : केसुच्चिं वरिसेसुं नवीणं पाइयकहासाहिच्चं पायसो न रइयं केहिंवि। तं च कज्जं वीसमीसइए समारद्धं तवाच्छाधिवइ-जइणायरियसिरिविजयनेमिसूरिवराणं पट्टधरसमयण्णुविजयविन्नाणसूरीणं पट्टधरसिद्धंतमहोदहिहिं पाइयभासाविउविसारयेहिं आयरिय-सिरिविजयकत्थूरसूरिहिं वट्टमाणसमयंसि पाइयभासाए अप्पपयारं दद्रूण पाइयभासं सजीवणं काउं नियजीवणं समप्पियं। सिरिविजयकत्थूरसूरीणं संखित्तओ जीवनं : - एत्थ जंबूद्दीवे भारहदेसे धम्मकम्मनिरये गुज्जररज्जे 'अहमदावाद' इइ अवराभिहणं 'रायनयरं' नाम गुज्जरपट्टनयरं वट्टइ। तत्थ माणेगचोगसमीवे खेत्तवालपोलक्खं पोलं सोहेइ। तत्थ च फत्तेचंद नानचंद कीनखाबवाला इइ विइये कुडुबम्मि अमीचंदभाई पिउणो चंपाबेन माऊए कुक्खीए वि. सं. 1957 मिये संवच्छरम्मि पोसमासे किण्हपक्खे पइवइ सुपुत्तो जणिओ। तस्स 'कांतिलाल' ___इइ अभिहाणं कयं। ‘रतिभाई', 'हिंमतभाई' इइ तस्स बंधुणो / आयरियसिरिविजयसिद्धिसूरीसरा तस्स पिउव्वा, साहुणीसंतिसिरी य पिउच्छी / पुव्वपुण्णोदएणंआयरियसिरिविजयनेमि सूरिवरसीसपन्नाससिरिविन्नाणविजयसमागमओ वि. सं. 1976 मिये संवच्छरे फग्गुणमासे वइ तइआए तिहौ मरुभूमिम्मि मेवाडंसि नावलीगाम(स्टेशन) समीवे गोहूमखित्तम्मि दिक्खं गिण्हीअ 'मुणिसिरिकत्थूरविजयेण' विइओ। .. वि. सं. 1991 मिये विक्कमसंवच्छरे सिरिकदम्बगिरिम्मि फग्गुणम्मि किण्हम्मि बीइयाए पवत्तगपयं। Page #7 -------------------------------------------------------------------------- ________________ वि. सं. 1994 मिये विक्कमसंवच्छरे जामनगरम्मि कत्तियवइदहमीए गणिपयं। वि. सं. 1994 मिये विक्कमवरिसे जामनगरमज्झे मग्गसिरसुक्कबीइयाए पन्नासपयं। वि. सं. 1997 मिये विक्कमवरिसे सूरियपुरम्मि मग्गसिरसुक्कतइयाए उवज्झायपयं। वि. सं. 2001 मिये विक्कमवरिसे बुराणपुरमज्झम्मि फग्गुणसुक्कचउत्थीए सूरिपयं तेसिं पूज्जाणं समप्पियं वि. सं. 2032 मिये विक्कमवरिसे माहमासे सुक्कपक्खे सत्तमीतिहौ सिरिसित्तुंजमहातित्थोवरिं. नवीणटुकमज्झे 504 जिणबिंबाणं पइटुं काऊण वइसाहकिण्हचउद्दसीए सेट्ठीमोईसाजम्मभूमिम्मि सोजित्तमज्झे पूज्जा कालं गया / आयरियसिरिविजयकत्थूरसूरिहिं रइय-पयासियगंथा : 'पूज्जगुरूणं चरणं मे सरणं' इइ. मंतक्खरेणं गुरुकिवाओ मंदबुद्धिणो वि बुद्धिमंता, सद्दोच्चारणे वि असमत्था गंथरयणे समत्था, परमगीयत्था सव्वमन्ना य होहीअ / वि. सं. 1982 वरिसे दिक्खाओ छठे वरिसे 'पाइयरूवमाला' पाइयसद्द-धाउरूवाइविवहविसयगुम्फिया रइया / वि. सं. 1995 वरिसे 'पइयविनाणपाढमाला' पाइयस्स अब्भासं सरलयाए सफलयाए य होइस्सइ इइ चिंतिऊण कलिकालसव्वण्णुसिरिहेमचंदायरियकय पाइयवागरणं' अवलंबिऊण विरइया। अहुणा य सव्वे वि पाइयब्भासुणो पायसो तं च्चिय पढंति / वि. सं. 2004 बीइयावित्ती 'पाइयगज्जपज्जमाला' युआ, कालंतरे तईयावित्ती, कालंतरे पाइयवागरणसुत्तंकसहिया चउत्थी आवित्ती पयासिया, विविहविऊहिं पसंसिया / सुयत्थविरमुणिसिरिजम्बूविजयेहिं"एआए पाढमालाए अब्भासेणं पाइयसाहिच्चे सरलयाए सफलयाए य पवेसो होइ" त्ति चउत्थीए आवित्तीइपत्थावणाए लिहियं / पच्छा पाढमालाए ‘पाइयविनाणपाढमालामग्ग दस्सिया' वि छत्तोवयोगिणी पयासिया / वि. सं. 1997 वरिसे सूरियपुरम्मि “करुणरसकयंबगो, भा. 1-2" पाइयसक्कयभासाए पयासियो, कालन्तरम्मि आरामसोहाकहा, पंडियधणवालकहा, तरंगवईकहा, सिरिजंबूचरियं, सिरिसिरिवालकहा, सिरिथंभणपासणाहमहप्पं, सूरसहस्सहनाममाला पभिइणो गंथा पयासिया। सिरिधणेसरमुणिरइयस्स सुरसुंदरीचरियस्स छाया वि लिहिया / अज्जवि न पयासिया / सिरिचंदारयस्स पज्जानुवायो, सिरिनेमिनाहचरियं, जुगाइदेवचरियं वि लिहियं / वि. सं. 2012 वरिसे पूणामझे सिरिहेमचंदायरियविरइया 'अभिहाणचिंतामणिनाममाला' चंदोदयाक्खगुज्जरटीकासंकलिया सबीयगा अईव परिस्समपुरस्सरं पयासिया, प्रो. अभ्यंकरा Page #8 -------------------------------------------------------------------------- ________________ ..ईपरमविऊहिं सम्माणीया / वि. सं. 2029 वरिसे ताए बीईयावित्ती वि पयासिया / वि.सं. 2014 वरिसे रायनगर-अहमदावादमझे 'पाइयविन्नाणकहा, भा-१' पंचावण्ण(१-५५)कहाणं संग्गहरूवा विरइया / वि. सं. 2016 वरिसे मुंबापुरीसिरिगोडीजीउवास्सयम्मि पाइयतिसट्ठिसलागापुरिसचरियनिम्माणस्स ___ अंतरभावणाए 'सिरिउसहणाहचरियं' विरइयं / वि. सं. 2022 वरिसे सिरिथंभणपुरम्मि केवलं सिलोगजुगलं आलंबिऊणं सिरिमोहणविजयविरइयसिरिचंद रायस्स गुज्जररासाणुसारं 'सिरिचंदरायचरियं' रइऊण पाइयसाहिच्चम्मि सुवण्णक्खरेहिं नियणामं ठाविअं। नमुक्कारमहामंतसमाराधगेहिं पूज्जपन्नाससिरिअभयसागरगणिवरेहि सिरिचंदरायचरियविसयम्मि लिहियं"आगोवंगणविबहजणविस्सयस्स सगहियणामधेयस्स सिरिचंदरायस्स महारिसिणो गेयकव्वस्स समुवलभे वि पाइयभासानिबद्धकव्वस्स खंडियप्पायस्स समुद्धारो सक्कयपाययभासाविसिट्ठविबुहसेहरेहिं पच्चूससमरणिज्जेहिं सिरिविजयकत्थूसूरिवरेहिं कओ" त्ति। तँह आयरियसिरिनेमि-अमय-देवसूरिवरसीसरयणेहिं पन्नास(अहुणा आयरिय)सिरिहेमचंदविजयगणिवरेहिं सच्चमेव लिहियं "सिरिचंदरायचरियं पाइयपाइयभासामयं कयं जेण। रम्मं सकण्णसुहयं पाइयभासादुवारं च / / 1 / / सो कत्थूरायरियो अणवरयं सत्थचिंतणानिरयो। अज्झावणम्मि रसियो, लोए न पसंसणिज्जो किं ? / / 2 / / वि. सं. 2026 वरिसे अहमदावाद-साबरमईपुरम्मि पाइयविनाणकहा-२' छप्पणाओ अठ्ठत्तरसयपज्जंत (५६-१०८)कहाणं संग्गहरूवा रइया। आगमाईणं सज्झायं कुणंतेहिं पुज्जेहिं पाइयगाहाणं विसयबद्धो जो संग्गहो कओ, सो सक्कयगुज्जराणुवायसहियो ‘पाईविनणगाहा'रूवेण पच्छा पयासियो। गाहाए पत्थावणाए आवरियसिरिकत्थूर जसोभद्द-सुहंकर-सूरोदयसूरिवरसीसरयणेहिं पन्नास(अज्ज आयरिय)सिरिसीलचंदविजयगणिहिं लिहियं "आयरियसिरिविजयकत्थूरसूरिणो न केवलं अम्हाणं गुरुवरा, किंतु अज्झणज्झावणनिरयया सच्चत्थम्मि 'गुरुजी' त्ति जयम्मि विस्सुया।" पाइयविन्नाणकहाए कहासेली : पत्थुयगंथो ‘पाइयविन्नाणकहा'क्खो पाचीण्ण-अव्वाचीण्णकहाणं संग्गहरूवेणं वट्टइ। अप्पणो Page #9 -------------------------------------------------------------------------- ________________ साहाविअसरलयाए पडिबिंबसारिक्खी सरला तह सरसा सेली तेहिं पूज्जेहिं कहाणं आलेहणे अंगीकया। अप्पाहिं अप्पाहिं वक्करयणाहिं कहाणं पढणं सवणं च रोएइ तहच्चिय कहा रइया / पढणेण संद्धि नवाणं नवाणं सद्दाणं धाऊणं च उवजोगेणं बालाणं अब्भासूणं कियापयाणं, विभत्तीण, समासाईणं च नाणंपि होज्जा। वीसमीसईए पाइयभासाए रइया वि कहा पुव्वकालीणा सेलीव्व सेली अनुहोईएज्ज। तओच्चिय ओरिस्सारज्जे मिलियाए विस्सपाइयपरिसइ सिरिभोगीलाल जे. सांडेसरामहोदएहिं एआणं कहाणं संदब्भम्मि अप्पणो वक्खाणे कहिअं "जइ एअस्स गंथस्स अंतम्मि कहाकारेण अप्पकेरो नामोल्लेहो न कारिओ हुँतो, तया एआओ कहाओ कम्मि सयगे लिहियाओ ?, केण विउणा रइया ?, तंचिय पाइयसाहिच्चकाराणं संसोहणविसयो भविस्संतो ? / " आर्यारयसिरिविजयधर्मधुरंधरसूरिहिं पाइयविन्नाणकहाणं बिईयस्स भागस्स आमुखे लिहियं"आयरियसिरिविजयकत्थूरसूरिणो अनुभववुद्धा, पाइयभासाविउणो वागरणागामाइविसयेसुं पुण्णतया पहुच्चधारगा य, तेहिं पाइयभासाइ सुवच्चताए गढिया कहाओ हेउपुब्विआओ साराणिया य " इइ। कहावत्थू : ____एआओ कहाओ आबालगोवाणं सव्वेसिं पढणीया होहिइरे इइ गंथकारेहिं न केवलं धम्मिअआ अंगीकया, परं जावज्जीवं सज्झायरसिययाए लोगुत्तराओ, धम्मिया, लोकिकाओ, एतिहासियाओ तह केििच मुहाओ जओ कइओ वि कहाओ पढिया, सुणिया, जाणिया वा ताओ सव्वाओ संग्गहिया। परं कहापढणप्पारंभओ अंतं जाव हत्थलग्गाव्व रसमइयाओ तु अप्पणो मइविहवेणं अपुव्वाए लेहिणीए सुट्ट कारियाओ। कहासारो : सव्वाणं कहाणं पारंभे पुव्वपरंपरणुसारं कहाणं उद्देसो-आसयो नियरइयाए पाइयगाहाए कहियो, पच्छा संपुण्णा कहा महुराए सेलीए लिहिया, अंते च कहासारं जाणविऊण, अप्पणो किं किच्चं ? किं वा अकिच्चं ? एयं सव्वं उवदेसगस्सव्व कहियं। महुरा वक्खाणयारा एआओ कहाओ वक्खाणे महुरयाए कहिऊण सोयारं मंतमूढ़व्व काऊण जीवणपथदरिसगा वि होइस्सइरे। पुणो मुद्दणनिमित्तं : पूज्जप्पगुरुवराणं (आयरियसिरिविजयकत्यूरसूरीणं) जम्मसयद्दीवरिसम्मि मुंबापुरी-माटुंगामज्झे Page #10 -------------------------------------------------------------------------- ________________ जावज्जीवगुरुचरणसेविहिं गुरुबंधवजुगलेहिं (आयरियसिरिविजयचंद्दोदयसूरिहिं, आयरियसिरिविजयअसोगचंदसूरिहिं य) निण्णीअं पुज्जगुरुवरेहिं जइणाणं माउमासासारिच्छीए पाइयभासाए पयारत्थं पसारत्थं च अप्पणो जीवणं समप्पियं / तओ अम्हेहिं ताण भावणाणुसारं पाइयभासाए पइगिहं पसारत्थं पयासो कायव्वो। तयणुसारं पूज्जाणं सिरिमंताणं जीवयम्मि संतम्मि तास दट्ठिपहम्मि समागया पंडियवरिय- सिरिनम्मयासंकरसट्ठिहिं सज्जीकया, सुसावगरायचंदभाईरक्खिया, गुरूणं सीसेहिं अम्हारिसेहिं अज्जकालीणाणुकूला सचित्ता पाईय-सक्कय-गुज्जर-अंग्लभासाचउक्कसंजुया 'पाइयविनाणबालपुत्थिया भा-१. 2. 3. 4." पयासियव्वा। तह पाइयभासाए अब्भसत्थं मुंबापुरीए मलाड-मुलुंड-घाटकोपर-दादर-सायन-माटुंगा-गोरेगांव-ठाणा-भायंदराईट्ठाणेसु “सिरिनेमि-विन्नाणकत्थूरसूरिपाइयसक्कयपाढसाला" समारद्धव्वा। तासु च पाढसालासु अणेगा पुरिसा इत्थीयाओ य पाइयविन्नाणपाढमालाणं अब्भासं कुणंति। तासु य पाइयविन्नाणकहाणं अब्भासो समारद्धो, अओ एआणं कहाणं पुणो मुद्दणं काउणं निण्णीअं / तईयावित्तीए वेसिटुं : 0 कहाकारेहिं पूज्जप्पगुरुवरेहिं संसोहियम्मि पुत्थयम्मि जावइयाइं संसोहणाइं कारियाई, तावइयाई सव्वाइं एआइ आविइम्मि कयाइं / पंन्नाससिरिसिरिचंद विजयस्स मग्गदसणाणुसारं संपुण्णो गंथो मुद्दणजंतम्मि (कोम्प्युयरम्मि) समाणीओ। र अज्जयणजुगम्मि सचित्ताणं पुत्थयाणं पढणं दरिसणं सव्वाणं रोएइ / तओ मुणिसिरिजिणेसचंदविजयेणं सव्वाणं कहाणं अणुरूवाइं चित्ताइं कारावियाई,ताइं च एआए आविइम्मि समाविट्ठाई। ए कहावट्टिणं गाहाणं अकाराइक्कमो परिसिट्ठिम्मि संग्गहिओ / ( कहाट्ठियाणं कढीणसद्दाणं सत्थो संग्गहो तहा अकाराइक्कमो परिसिट्ठम्मि गहिओ / सव्वेसिं सहगारेण सद्धिं सद्धिं : गंथलेह(पुफ्फ)संसोधणकज्जे पं. सिरिसिरिचंद वि. गणी - मुनिसिरिजिणेसचंद वि. - मुणिसिरिसुयसचंद वि.पभिईणं पुण्णो सहगारो, अण्णाण्णकज्जेसु सहवट्टिणं पं. थूलिभद्द वि. - पं.पुष्पचंद - केलासचंद - राजचंद - समणचंद - निम्मलचंद वि. - गणिकुलचंद - पसमचंद वि. - पवत्तगकल्लाणचंद वि. - मुनिअमर - पयास - सुधम्म - ससी - समकित - पिय - संघ - सिद्ध - सेय - सुय - संवेग - निव्वेय - निराग - रिसभ - संयम - सच्च - सुजस - सुणय -कप्प-भत्ति-जिज्ञेसचंदविजयाईणं सहवासो, सिरिविजयअजियचंद सूरीणं, पन्नाससिरिविनीयचंदविजयगणीणं उवएसेणं विविहसघेहिं मुद्दणलाहो गिहिओ, पंडियवज्ज Page #11 -------------------------------------------------------------------------- ________________ सिरिविण्हुकंतझामहोदयेणं सहगारो वि कज्जसिद्धयरो। र सद्दकोसो सत्थो पंडियअजियभाईसद्धेण अपव्वपरिसमेण सज्जीकयो / र चित्तनिम्माणं वीरेन्द्रभाईचित्तकारेण सुप्पयासेण कयं / / ए मुद्दणजंतम्मि गंथावयारो (कोम्प्युटरसेटींग) जगईसभाईबारियासावगेण कओ / र मुद्दणं अमदावादवट्टिभरतग्गाफिक्सबंधुहिं सोत्थाहं कयं / र सव्वकज्जेसुं उल्लासो रायाराम-पेमजी-पंकज-संतारामाइहिं दिट्ठियो / अंतम्मि : कहं कहेज्जा विकहं कहंची, कहेज्ज नेवप्प-हियाहिलासी / जिणीसराणं सुकहं कहंतो, संसारपारं परमं लहेइ / / 1 / / त्ति आयारियसिरिविजयधम्मधुरंधरसूरिहिं पाइयविन्नाणकहाए बीईयभागस्स आमुहम्मि जं कहियं, तयणुसारं कहाणं पढणेण, जीवा जुग्गं जीवणं जीविऊण मणुस्सभवं सत्थयं कुणिऊण सिग्धं सासयं संतिं पावेइरे इइ सुहभावणा / 2061 मिये विक्कमवरिसे आयरियविजयचंद्दोदयसूरिगुरुबंधुभद्दवर्याम्म, किण्हसत्तमीए आयरियविजयअसोगचंदसूरिचरणकिंकरो मुंबापुरीवालकेस्सरमंडणबाबुअमीचंदपनालालसिरि सोमचंदविजयो आइनाहचेइयम्मि Page #12 -------------------------------------------------------------------------- ________________ 5" મુITTયુર્વે ... बालत्तणम्मि दीक्खिओ, पुजगुरुहि सिक्खिओ / भद्दभावसुलक्खिओ, गुणाणुरागिपेक्खिओ॥१॥ सूरिविन्नाण-कत्थूर-चंद्दोदयबहुप्पियो / सीसो पउमचंदस्स, बलभद्दमुणीसरो // 2 // कम्माधीणो वि निम्मायो, आवस्सगकियारओ / तस्साप्पणो निसेयोत्थं, पयासिया इमा कहा // 3 // भत्तिवंतं सुहायारं, ललियचंदबंधुगं / मुत्तिचंदं नमसामि, मुत्तिप्पियं मुणिप्पियं // 4 // सज्झायझाणसंलीणं, कज्जसीलं तवस्सिणं / / - સનચંદ્રવું, થમ્પમ્પાવત્ત , I/ જે ખૂબ નાની ઉંમરમાં દીક્ષિત થયા, પૂજ્ય ગુરુ ભગવંતો પાસે શિક્ષા પામ્યા, ભક્તિ ભાવથી લક્ષણવંત થયા, ગુણાનુરાગીઓએ જ જેમને જોયા. 1 પૂજ્ય આચાર્ય શ્રી વિજય વિજ્ઞાનસૂરિ, વિજય કસ્તૂરસૂરિ, વિજય ચંદ્રોદયસૂરિ મ.ના ખૂબ પ્રિય હતા, સંસારી પિતામુનિ શ્રી પદ્મચંદ્રવિજયજી મ.ના શિષ્ય મુનિ શ્રી બલભદ્રવિજયજી મહારાજ, 2 કર્માધીન હોવા છતાં માયા-દંભ વગરના, આવશ્યક ક્રિયામાં તત્પર હતા, તેમના આત્માના શ્રેય માટે, આ પ્રાકૃત વિજ્ઞાનકથા પ્રકાશિત કરી છે. 3 ભક્તિવંત શુભઆચારવંત અને મુનિ શ્રી લલિતચંદ્ર વિ.મ. ના બંધુ એવા મુનિ શ્રી મુક્તિચંદ્ર વિ. મ. ને નમસ્કાર કરું છું. મુનિઓના પ્રિય એવા જેઓને મુક્તિ-મોક્ષ વહાલી હતી. 4 સ્વાધ્યાય-ધ્યાનમાં સારી રીતે લીન, કર્મશીલ, તપસ્વી એવા પ્રવર્તક શ્રી કુશલચંદ્ર વિ. ને વંદન કરું છું. જેઓ ધર્મ-પ્રવૃત્તિને વેગવંત બનાવનારા હતા. 5 ( S), તે ) 3) ( Page #13 -------------------------------------------------------------------------- ________________ શ્રી આદિનાથાય નમઃ || અનંતલબ્લિનિધાન શ્રી ગૌતમસ્વામિને નમઃ | શાસનસમ્રા શ્રી વિજય નેમિ-વિજ્ઞાન-કસ્તૂરસૂરિભ્યો નમઃ || રીત : જ પ્રસ્તાવના જ થાક દૂર કરે, તે કથા... વ્યથા અંતરની અને બહારની દૂર કરે, તે કથા... પ્રથા-પદ્ધતિ, જીવન જીવવાની કળા શીખવાડે, તે કથા... શ્યથા-શિથિલ કરે ભવભ્રમણ અને જીવનની ચિંતા-ટેન્શન, તે કથા... ધર્મશાસ્ત્રમાં કથાનું માહાલ્ય : જગતના કોઈપણ દર્શનના ધર્મશાસ્ત્રોમાં કથા-દૃષ્ટાંતો અવશ્ય આવતા જ હોય છે. ધર્મશાસ્ત્રોના પદાર્થોને સમજાવવામાં-સ્થિર કરવામાં કથા જ સહાયક-ઉપયોગી બને છે. તેથી જ તો કહી શકાય ધર્મશાસ્ત્રો કથાથી શોભે છે અને ધર્મશાસ્ત્રોની વાતોથી કથા રસપ્રદ બને છે. કથાનું શ્રવણ આબાલ-ગોપાલ સૌને ગમે છે. તે કથાનું શ્રવણ, રટણ અને મનન મનને શાંતિનો અનુભવ કરાવે છે. વર્ષો પહેલા થયેલ રામાયણ અને મહાભારતના પ્રસંગો આજે પણ ઘરે ઘરે સંભળાય છે. સાચે જ “ઈતિહાસ કોઈક વીરપુરુષની કથાથી રચાય છે અને કોઈક વિરલાની કથા ઈતિહાસને સમૃદ્ધ (જીવંત) બનાવે છે.” જૈનાગમમાં કથાનુયોગ : જૈનદર્શનમાં પણ આગમોમાં ચાર અનુયોગ બતાવ્યા છે. (1) દ્રવ્યાનુયોગ, (2) ગણિતાનુયોગ, (3) ચરણ-કરણાનુયોગ, (4) કથાનુયોગ. તેમાં ય કથાનુયોગ નાના-મોટા સહુને ઉપકારક બને છે. દરેક આગમોમાં- પછી તે શ્રી આચારાંગ, શ્રી સૂત્રકૃતાંગ કે શ્રી ભગવતીસૂત્ર કેમ ન હોય ? તેમાં પણ તત્કાલીન ચરિત્રો વિસ્તારથી વર્ણવ્યા છે. સાંભળવા પ્રમાણે માત્ર શ્રી જ્ઞાતાધર્મકથાંગસૂત્રમાં જ 3ii કરોડ કથાઓ પહેલા હતી. શ્રી ઉપાસકદશાંગસૂત્રમાં દસ શ્રાવકોની કથા આવે છે. તો શ્રી રાજપ્રનીયસૂત્રમાં રાજા પ્રદેશની વાત આલેખી છે. તે બધી કથાના શ્રવણથી જીવન ધન્ય બની જાય છે. જીવનમાં નવી દિશા Page #14 -------------------------------------------------------------------------- ________________ મળે છે. અને જો કથાનુયોગ ભાવવિશુદ્ધિથી કથાયોગમાં ફેરવાઈ જાય તો અનાદિ કર્મસંયોગનો ક્ષણોમાં વિયોગ થઈ જાય તો અષાઢાભૂતિની જેમ કથા-નાટક કરતા, પૃથ્વીચંદ્ર-ગુણસાગરની જેમ કથા સાંભળતા કેવલજ્ઞાન પણ પામી શકાય છે. પ્રાકૃત જૈન કથાસાહિત્ય : સંસ્કૃત-પ્રાકૃત-અર્ધમાગધી-અપભ્રંશ આદિ પ્રાચીન-અર્વાચીન વિવિધ ભાષામાં શ્લોકબદ્ધ કે ગદ્યબદ્ધ આલેખાયેલ જૈન કથાઓનો મહાસાગર વિશ્વકથાસાહિત્યમાં મોખરાનું સ્થાન ધરાવે છે. તેમાં પણ પ્રાકૃતકથાસાહિત્ય તો જૈનદર્શન સિવાય બીજે ક્યાંય સંસ્કૃત નાટકોમાં સ્ત્રીપાત્ર સિવાય જોવા કે જાણવા મળતું નથી. જૈનાચાર્યોએ અરિહંતના મુખે બોલાયેલી ગણધર ભગવંતોએ સૂત્રરૂપે ગૂંથેલી, નિર્યુક્તિ-ચૂર્ણિ-ભાષ્યકારોએ વાપરેલી પ્રાકૃત-અર્ધમાગધીને પોતાની ભાષા માની વિપુલ કથાસાહિત્યનું સર્જન કર્યું છે. છેક શ્રીવિમલાચાર્યના ૧૩મરિય થી લઈ વસુદેવદંદિ, વહીવત્ની, ૩પ્રન્નમહાપુરુષવરિય, ઉત્તરાધ્યયનસૂત્રો ઉપર લખાયેલ શ્રીનેમિચંદ્રસૂરિજીની પ્રાકૃત કથાઓ, પ્રવૃતવ્યાશ્રય, શ્રીમહાવીરચરિત્ર, શ્રશ્રપાનથી વગેરે વિવિધ ચરિત્રો, પંચમી-એકાદશી વગેરે પર્વની કથા આજે પણ વિદ્યમાન છે. વીસમી સદીના પ્રાકૃત સાહિત્યકાર વિજય કસ્તૂરસૂરિજી : છેલ્લા કેટલાય વર્ષોથી પ્રાકૃતમાં કથાસાહિત્યનું નવું સર્જન પ્રાયઃ કરીને થતું નહોતું, તે કાર્ય વીસમી સદીમાં શરૂ કર્યું તપાગચ્છાધિપતિ જૈનાચાર્ય શ્રી વિજય નેમિસૂરીશ્વરજી મહારાજના પટ્ટધર સમયજ્ઞ જૈનાચાર્ય શ્રી વિજય વિજ્ઞાનસૂરીશ્વરજી મહારાજના પટ્ટધર સિદ્ધાતમહોદધિ આચાર્ય શ્રી વિજય કસ્તૂરસૂરીશ્વરજી મહારાજે... વર્તમાન કાળમાં પ્રાકૃતભાષાના થતા હાસને જોઈને પ્રાકૃતને જીવંત કરવા પોતાનું જીવન સમર્પણ કર્યું. પૂજ્ય આચાર્ય શ્રી વિજય કસ્તૂરસૂરીશ્વરજી મ.નું સંક્ષિપ્ત જીવન : આ જંબૂદ્વીપમાં ભારતદેશમાં ધર્મ-કર્મમાં નિરત ગુજરાત રાજ્યમાં અમદાવાદ-રાજનગર, નામે ગુજરાતનું પાટનગર છે. ત્યાં માણેકચોકની બાજુમાં ખેતરપાળની પોળ નામે પોળ છે. ત્યાં ફતેહચંદ નાનચંદ કીનખાબવાળા નામે પ્રસિદ્ધ કુટુંબમાં પિતા અમીચંદભાઈ, માતા ચંપાબેનની કુક્ષિએ વિ. સં. ૧૯૫૭ના પોષ વદ-૧ના દિવસે પુત્રરત્ન ઉત્પન્ન થયો. તેમનું “કાંતિલાલ' એ નામ પાડ્યું. રતિભાઈ, હિંમતભાઈ, એ બે તેમના ભાઈઓ હતા. આચાર્ય શ્રી વિજય સિદ્ધિસૂરીશ્વરજી મ. (પૂ. બાપજી મ.) તેમના સંસારી કાકાના દીકરા પિત્રાઈ ભાઈ થાય. અને સાધ્વીજી શાંતિશ્રીજી તેમના ફોઈબા થાય. પૂર્વના પુણ્યોદયથી શાસનસમ્રા આચાર્ય શ્રી વિજય નેમિસૂરીશ્વરજી મહારાજના શિષ્ય પંન્યાસ શ્રી વિજ્ઞાનવિજયજીના પરિચયથી Page #15 -------------------------------------------------------------------------- ________________ વિ. સં. 1976 વર્ષે ફાગણ વદ-૩ના દિવસે મરૂભૂમિ-મેવાડમાં નાવલી સ્ટેશનથી નજીક ઘઉંના ખેતરમાં દીક્ષા લઈ મુનિ શ્રી કસ્તૂરવિજયજી મ. તરીકે પ્રસિદ્ધ થયા. વિ. સં. ૧૯૯૧માં શ્રી કદંબગિરિ તીર્થમાં ફાગણ વદ-૨ ના દિવસે પ્રવર્તકપદ. વિ. સં. ૧૯૯૪માં જામનગરમાં કારતક વદ-૧૦ના દિવસે ગણીપદ. વિ. સં. ૧૯૯૪માં જામનગર માગસર સુદ 2 ના દિવસે પંન્યાસપદ. વિ. સં. ૧૯૯૭માં સુરતમાં માગસર સુદ-૩ દિવસે ઉપાધ્યાયપદ. વિ. સં. ૨૦૦૧માં બુહરાનપુરમાં ફાગણ સુદ-૪ના દિવસે સૂરિપદવી તેઓ પૂજ્યશ્રીને આપવામાં આવી. વિ. સં. ૨૦૩૨માં મહા સુદ-૭ના દિવસે શ્રી શત્રુંજયતીર્થ ઉપર નવીન ટુંકમાં 504 જિનબિંબોની પ્રતિષ્ઠા કરાવી, વૈશાખ વદ-૧૪ના દિવસે શેઠ મોતીશાની જન્મભૂમિ સોજીત્રા ગામમાં તેઓ કાળધર્મ પામ્યા. આચાર્ય શ્રી વિજય કસ્તૂરસૂરિજી મહારાજે રચેલા તેમજ પ્રકાશિત કરેલા ગ્રંથો : “પૂજ્ય ગુરુભગવંતના ચરણો જ મારે શરણ સ્વરૂપ છે.” એ મંત્રાક્ષરથી ગુરુકૃપાદ્વારા મંદબુદ્ધિવાળા પણ બુદ્ધિમંત બન્યા. શબ્દોનો ઉચ્ચાર કરવામાં પણ અસમર્થ ગ્રંથરચનામાં સમર્થ, પરમગીતાર્થ અને સર્વમાન્ય બન્યા. વિ. સં. ૧૯૮૨માં દીક્ષાના છદ્દે વર્ષે “પ્રાકૃત રૂપમાળા' પ્રાકૃત શબ્દોના તેમજ ધાતુના રૂપો વગેરે વિવિધ વિષયથી યુક્ત બનાવી. વિ. સં. ૧૯૯૫માં “પ્રાકૃતવિજ્ઞાન પાઠમાળા” પ્રાકૃતનો અભ્યાસ સરળતાથી અને સફળતાથી થાય એમ વિચારીને કલિકાલસર્વજ્ઞ શ્રી હેમચંદ્રાચાર્યે રચેલ પ્રાકૃત વ્યાકરણના આધારે બનાવી તૈયાર કરી. હમણા બધા જ પ્રાકૃતના અભ્યાસુઓ ઘણું કરીને તે જ ભણે છે. વિ. સં. ૨૦૦૪માં ‘પ્રાકૃતગદ્ય-પદ્યમાલા” સહિત બીજી આવૃત્તિ, ઘણા સમય બાદ ત્રીજી આવૃત્તિ તથા થોડા વર્ષો બાદ પ્રાકૃત વ્યાકરણના સૂત્રાંકોની સાથે ચોથી આવૃત્તિ પ્રસિદ્ધ થઈ. ઘણા વિદ્વાનોએ મુક્તકંઠે પાઠમાળાની પ્રશંસા કરી છે. શ્રુતસ્થવિર પૂજ્યપાદ મુનિ શ્રી જંબૂવિજયજી મહારાજે “આ પાઠમાળાના અભ્યાસથી પ્રાકૃતસાહિત્યમાં સરળતાથી અને સફળતાથી પ્રવેશ થાય છે” એ પ્રમાણે ચોથી આવૃત્તિની પ્રસ્તાવનામાં જણાવ્યું પાછળથી આ પાઠમાળાના પ્રાકૃતવિજ્ઞાનપાઠમાળા માર્ગદર્શિકા” પણ ભણવાવાળાને ઉપયોગી થાય તે રીતે પ્રકાશિત થઈ છે. Page #16 -------------------------------------------------------------------------- ________________ વિ. સં. ૧૯૯૭માં સુરતમાં કરુણરસકદંબક, ભા-૧-૨. પ્રાકૃત-સંસ્કૃત ભાષામાં પ્રકાશિત કર્યો. સમયે સમયે આરામશોભાકથા, પંડિત ધનવાલકથા, તરંગવતીકથા, શ્રી જંબૂસ્વામિ ચરિત્ર, શ્રીપાલકથા, શ્રી અંજનપાર્શ્વનાથ માહાભ્ય, સૂર્યસહસ્ત્ર નામમાલા વગેરે ગ્રંથો પ્રકાશિત કર્યા. શ્રી તિલકાચાર્ય વિરચિત જિતકલ્પવૃત્તિ પણ સંશોધિત કરી છે. તેને શીવ્રતયા પ્રકાશિત કરવામાં આવશે. શ્રીધનેશ્વરમુનિરચિત સુરસુંદરી ચરિત્રની સંપૂર્ણ સંસ્કૃતછાયા પણ લખી છે. જે અપ્રકાશિત છે. શ્રીચંદ્રચરિત્રનો પદ્યાનુવાદ, શ્રી નેમિનાથચરિત્ર, શ્રી યુગાદિદેવચરિત્ર પણ લખેલ છે. વિ. સં. ૨૦૧૨માં પૂનામાં શ્રી હેમચંદ્રાચાર્ય મહારાજે રચેલી “અભિધાનચિંતામણિ નામમાતા’ ‘ચંદ્રોદયા નામની ગુજરાતી ટીકા તેમજ બીજક(શેષનામમાલા-શિલોંછ)સહિત અત્યંત પરિશ્રમપૂર્વક પ્રકાશિત કરી. જે પ્રો. અત્યંકર વગેરે શ્રેષ્ઠ વિદ્વાનોએ વખાણી. વિ. સં. ૨૦૨૯માં તે નામમાલાની બીજી આવૃત્તિ પણ પ્રકટ કરી. વિ. સં. ૨૦૧૪માં રાજનગર-અમદાવાદમાં “પ્રાકૃતવિજ્ઞાન કથા” ભા-૧, પંચાવન કથાઓના સંગ્રહ રૂપે બનાવ્યો. વિ. સં. ૨૦૧૬માં મુંબઈ-શ્રી ગોડીજી ઉપાશ્રયમાં પ્રાકૃતમાં ત્રિષષ્ઠિશલાકાપુરુષચરિત્ર રચવાની અંતરની ભાવનાથી “શ્રી ઋષભનાથચરિત્ર” બનાવ્યું. વિ. સં. ૨૦૨૨માં ખંભાતમાં કેવલ બે શ્લોકના આધારે, શ્રી મોહનવિજયજી મહારાજે રચેલા શ્રીચંદ્રરાજાના ગુજરાતી રાસ ઉપરથી “શ્રીચંદ્રરાજ ચરિત્ર” રચીને પ્રાકૃત સાહિત્યમાં પોતાનું નામ સુવર્ણાક્ષરે અંકિત કર્યું. શ્રી નમસ્કાર મહામંત્રના સમારાધક પૂજ્યપાદ પંન્યાસજી શ્રી અભયસાગરજી ગણિ મહારાજે શ્રીચંદ્રરાજચરિત્રના વિષયમાં લખ્યું છે “આબાલ-સ્ત્રી-પંડિતલોકમાં પ્રસિદ્ધ ધન્યનામાં મહર્ષિ શ્રીચંદ્રરાજાનું ગુજરાતી ગેયકાવ્યરાસ હોવા છતાં પણ પ્રાકૃત ભાષામાં રચાયેલ જે કૃતિ ખંડિતપ્રાયઃ હતી તેનો ઉદ્ધાર સંસ્કૃતપ્રાકૃતભાષાના વિશિષ્ટ વિદ્વાનોમાં મૂધન્ય, પ્રાતઃસ્મરણીય શ્રી વિજય કસ્તૂરસૂરિજી મહારાજે કર્યા છે.” તેમજ આચાર્ય શ્રી નેમિ-અમૃત-દેવસૂરીશ્વરજી મહારાજના શિષ્યરત્ન પન્યાસજી (હાલ આચાર્ય મ.) શ્રી હેમચંદ્રવિજય ગણી મહારાજે સાચું જ લખ્યું છે “શ્રીચંદ્રરાજાનું ચરિત્ર, પ્રાકૃત ભાષામાં જેમણે રચ્યું,. રમ્ય અને સકર્ણ શ્રોતાઓને સુખ આપનારું, પ્રાકૃત ભાષાના દ્વાર જેવું ||1|| તે શ્રી કસ્તૂરસૂરિજી મહારાજ, સતત શાસ્ત્રોના ચિંતનમાં તત્પર છે, ભણાવવામાં રસિક છે, તો પ્રશંસાપાત્ર કેમ ન બને ? // Page #17 -------------------------------------------------------------------------- ________________ વિ. સં. ૨૦૨૬માં અમદાવાદ સાબરમતીમાં ‘પ્રાકૃતિવિજ્ઞાનકથા ભા-૨' છપ્પન્નથી એકસો આઠ (26-108) કથાઓના સંગ્રહરૂપે બનાવી. આગમ વગેરેના સ્વાધ્યાય કરતાં પૂજ્યશ્રીએ પ્રાકૃતગાથાઓનો વિષયાનુસાર જે સંગ્રહ કર્યો હતો, તે સંસ્કૃત-ગુજરાતી અનુવાદ સહિત “પ્રાકૃતવિજ્ઞાન ગાથા' રૂપે પછીથી પ્રકાશિત કર્યો. તે ગાથાની પ્રસ્તાવનામાં આચાર્ય શ્રી કસ્તૂરસૂરિ-યશોભદ્રસૂરિ-શુભંકરસૂરિ-સૂર્યોદયસૂરિજી મહારાજના શિષ્યરત્ન પંન્યાસજી (હાલ આચાર્ય મ.) શ્રી શીલચંદ્રવિજયજી ગણિ મહારાજે લખ્યું છે આચાર્ય શ્રી વિજય કસ્તૂરસૂરીશ્વરજી મહારાજ માત્ર આપણા જ ગુરુ ભગવંત નહોતા પરંતુ અધ્યયન-અધ્યાપનમાં તત્પર રહેવાથી સાચા અર્થમાં “ગુરુજી' એ પ્રમાણે જગતમાં પ્રસિદ્ધ થયા.” પ્રાકૃતવિજ્ઞાન કથાની કથાશૈલી : પ્રસ્તુત ગ્રંથ “પ્રાકૃતવિજ્ઞાન કથાઓ” પ્રાચીન-અર્વાચીન કથાઓના સંગ્રહરૂપે છે. પોતાની સ્વાભાવિક સરળતાના પ્રતિબિંબ જેવી સરળ છતાં ય સરસ શૈલી તેઓએ કથાઓના આલેખનમાં સ્વીકારી છે. નાની-નાની વાક્યરચનાથી કથાઓ વાંચવી-સાંભળવી ગમે તે રીતે તો તૈયાર થઈ જ છે. પણ સાથે-સાથે નવા-નવા ધાતુઓ, નવા-નવા શબ્દોના સહજ ઉપયોગથી નૂતન બાળ અભ્યાસુઓને ક્રિયાપદ, વિભક્તિ-સમાસ વગેરેનું જ્ઞાન પણ થઈ શકે તેમ છે. વીસમી સદીની પ્રાકૃતભાષામાં કથાઓ તૈયાર થઈ હોવા છતાં પૂર્વકાલીન શૈલીપદ્ધતિ જેવી શૈલી અનુભવાય છે. તેથી જ ઓરિસ્સામાં મળેલી વિશ્વપ્રાકૃતપરિષદમાં પ્રો. શ્રી ભોગીલાલ જે. સાંડેસરાએ પ્રાકૃતવિજ્ઞાનકથાના વિષયમાં પોતાના વક્તવ્યમાં જણાવ્યું હતું કે' ગ્રંથના અંતે જો કથાકારે પોતાના નામનો ઉલ્લેખ ન કર્યો હોત તો આ કથાઓ કયા સૈકામાં લખાઈ ? કયા વિદ્વાને લખી ? તે પ્રાકૃતસાહિત્યકારો માટે શોધનો વિષય બની જાત. આચાર્ય શ્રી વિજય ધર્મધુરંધરસૂરીશ્વરજી મહારાજે પ્રાકૃતવિજ્ઞાન કથાના બીજા ભાગના આમુખમાં લખ્યું છે કે આચાર્ય શ્રી વિજય કસ્તૂરસૂરીશ્વરજી અનુભવવૃદ્ધ, પ્રાકૃતભાષાના વિદ્વાન્ અને વ્યાકરણઆગમ વગેરે વિષયોમાં પૂર્ણરૂપે પ્રભુત્વને ધારણ કરનારા છે, તેઓએ પ્રાકૃત ભાષામાં સુવાચ્ય બને તે રીતે રચેલી કથાઓ હેતુપૂર્વકની અને સારવાળી છે. કથાવસ્તુ : આ કથાઓ આબાલ-ગોપાલ સર્વને સ્વીકાર્ય બને તે માટે ગ્રંથકારે માત્ર ધાર્મિકતાને Page #18 -------------------------------------------------------------------------- ________________ આગળ ન કરતા પોતે આજીવન સ્વાધ્યાયપ્રેમી-રસિક હોવાથી લોકોત્તર, ધાર્મિક, લૌકિક, ઐતિહાસિક તેમજ કોઈકના મુખેથી, જ્યાંથી પણ કથાઓ વાંચવા, સાંભળવા કે જાણવા મળી તે બધી કથાઓનો સંગ્રહ ચૂંટી ચૂંટીને કર્યો છે. અને વાંચવી શરૂ કર્યા પછી છેલ્લે સુધી મૂકવાનું મન ન થાય તે રીતે રસમય બનાવવાનું કામ પોતાની બુદ્ધિના વૈભવથી આગવી કલમથી કર્યું છે. કથાસાર : દરેક કથાઓની શરૂઆતમાં પ્રાચીન પરંપરા મુજબ કથાનો ઉદેશ-આશય સ્વરચિત પ્રાકૃત ગાથા દ્વારા જણાવ્યો છે. પછી કથાને સુંદર રીતે રજૂ કરવામાં આવી છે. અને છેલ્લે કથાનો સાર જણાવી આપણે આપણા જીવનમાં શું કરવા યોગ્ય છે ? અને શું કરવા જેવું નથી ? તે ઉપદેશકની રીતે જણાવ્યું છે. સારા વ્યાખ્યાનકાર આ કથાઓ સારી રીતે વ્યાખ્યાનમાં રજૂ કરી શ્રોતાઓને મંત્રમુગ્ધ કરી શકે અને જીવનના પથદર્શક બની શકે તેમ છે. પુનર્મુદ્રણ નિમિત્તમ્ : પરમ પૂજ્ય દાદા ગુરુદેવશ્રી (પ. પૂ. આચાર્ય શ્રી વિજય કસ્તૂરસૂરીશ્વરજી મહારાજજીની જન્મશતાબ્દી વર્ષે મુંબઈ-માટુંગામાં તેઓશ્રીના આજીવનચરણસેવી ગુરુબાંધવયુગલ પૂજ્યશ્રી (પ. પૂ. આચાર્ય શ્રી વિજય ચંદ્રોદયસૂરીશ્વરજી મહારાજ અને 5. પૂ. આચાર્ય શ્રી વિજય અશોકચંદ્રસૂરીશ્વરજી મહારાજ) બન્નેએ નિર્ણય કર્યો કે પૂજ્ય ગુરુદેવશ્રીએ જૈનોની માતૃભાષા જેવી પ્રાકૃતભાષાના પ્રચાર અને પ્રસાર માટે પોતાનું સંપૂર્ણ જીવન સમર્પિત કર્યું તો આપણે તેમની ભાવના ઘર-ઘરમાં પહોંચાડવા પ્રયાસ કરવો અને કરાવવો. તે મુજબ તેઓ પૂજ્યશ્રીની હયાતીમાં તેમની દૃષ્ટિપથમાં આવેલી, પંડિતવર્ય શ્રી નર્મદાશંકર શાસ્ત્રીએ તૈયાર કરેલી, સુશ્રાવક રાયચંદભાઈએ સાચવેલી, અમારા જેવા પૂજ્ય ગુરુજીના શિષ્યોએ આજના કાળ મુજબ ચિત્રોથી સજ્જ, પ્રાકૃત-સંસ્કૃત-ગુજરાતી-અંગ્રેજી ચારે ભાષાથી શોભતી “પ્રાકૃતવિજ્ઞાન બાલપોથી ભા૧. 2. 3. 4.', પ્રકાશિત કરાવી, ત્યાર પછી પ્રાકૃતના અભ્યાસ માટે મુંબઈમાં મલાડ, મુલુંડ, ઘાટકોપર, દાદર, સાયન, માટુંગા, ગોરેગાંવ, થાણા, ભાયંદર વગેરે સ્થાનોમાં “શ્રી નેમિ-વિજ્ઞાનકસ્તૂરસૂરિ પ્રાકૃત-સંસ્કૃત પાઠશાળા' શરૂ કરાવી, ધારણાથી વિશેષ ભાઈ-બહેનોનો પ્રાકૃતિવિજ્ઞાન કથાઓનો અભ્યાસ શરૂ થતાં, કથાઓનું પુનર્મુદ્રણ કરાવવાનું નક્કી કર્યું. તૃતીયાવૃત્તિની વિશિષ્ટતા : # પૂજ્ય દાદગુરુદેવશ્રીની સુધારેલી પુસ્તિકા ઉપરથી જે સુધારા કરવાના હતા, તે બધા આ આવૃત્તિમાં લીધા છે. 5 પંન્યાસ શ્રી શ્રીચંદ્રવિજયજીના માર્ગદર્શનાનુસાર સંપૂર્ણ મેટર કોમ્યુટરમાં લેવામાં આવ્યું. Page #19 -------------------------------------------------------------------------- ________________ 5 આજના યુગમાં સચિત્ર પુસ્તકો વાંચવા-જોવા સહુને ગમે છે. તેથી મુનિ શ્રી જિનેશચંદ્ર વિજયજીએ દરેક સ્થાને અનુરૂપ ચિત્રો તૈયાર કરાવ્યા, તે આ આવૃત્તિમાં લીધા છે. # કથાઓમાં આવતી ગાથાઓનો અકારાદિક્રમ પરિશિષ્ટમાં લીધો છે. કથામાં આવતા કઠીન શબ્દોનો સંગ્રહ અર્થ સાથે પરિશિષ્ટમાં લીધો છે. સૌના સહકારની સાથે સાથે : પ્રૂફ તપાસવા આદિ માટે પં. શ્રી શ્રીચંદ્રવિજય ગણી, મુનિ શ્રી જિનેશચંદ્ર વિ., મુનિ શ્રી સુયશચંદ્ર વિ.નો પૂરો સાથ રહ્યો, અન્ય કાર્યો માટે સહવર્તી પં. શ્રી ધૂલિભદ્ર વિ.-પં. પુષ્પ-કૈલાસ-રાજ-શ્રમણચંદ્ર વિ., ગણિ શ્રી કુલ-પ્રશમચંદ્ર, પ્રવર્તક શ્રી કલ્યાણચંદ્ર વિ. મુનિ શ્રી અમર-પ્રકાશ-સુધર્મ-શશી-સમકિત-પ્રિય-સંઘ-સિદ્ધ-શ્રેય-શ્રુત-સંવેગ-નિર્વેદ-નિરાગ-સંયમ-સત્યસુજસ-સુનય-કલ્પ-ભક્તિ-જિગ્નેશચંદ્ર વિ. આદિનો સહવાસ, 5. પૂ. આ. શ્રી વિજય અજિતચંદ્રસૂરીશ્વરજી મહારાજ, પં. વિનીતચંદ્ર વિજય ગણીના ઉપદેશથી વિવિધ સંઘોએ તેમજ પં. શ્રી કૈલાસચંદ્રવિજયજી-મુનિશ્રી પ્રિયચંદ્રવિડના ઉપદેશથી શ્રી ચોપાટી મુંબઈ કલ્યાણ પાર્શ્વનાથ જૈન શ્રી સંઘે મુદ્રણમાં લાભ લીધો. પંડિતજી શ્રી વિષ્ણુકાંત ઝાનો સહકાર પણ ઉપયોગી રહ્યો. પર શબ્દકોષ સાર્થ : પં. અજિતભાઈએ અપૂર્વ પરિશ્રમથી તૈયાર કર્યો. ચિત્ર નિર્માણ : વીરેન્દ્ર પેઈન્ટરે (પાલીતાણા) મહેનતથી કર્યું. - ટાઈપસેટિંગ : જગદીશભાઈ બારીયાએ કર્યું. * મુદ્રણ : ભરત ગ્રાફિક્સ-અમદાવાદના ભરતભાઈ-મહેન્દ્રભાઈ એ ઉત્સાહભેર કર્યું. # સર્વકાર્યોમાં ઉલ્લાસ : રાજારામ-પ્રેમજી-વરસંગ-પંકજ-શાંતારામ-યોગેશ આદિએ બતાવ્યો. પ્રાંતે “આત્મહિતાભિલાષી જીવે કથા કહેવી જોઈએ, પરંતુ વિકથા ક્યારે પણ ન કહેવી જોઈએ; શ્રી જિનેશ્વર ભગવંતની સુકથા કરનાર, સંસારને ઉત્તમ રીતે પાર પામી જાય છે.” એ પ્રમાણે, આચાર્ય શ્રી વિજય ધર્મધુરંધરસૂરીશ્વરજી મહારાજે પ્રાકૃતવિજ્ઞાન કથાના બીજા ભાગના આમુખમાં જે કહ્યું છે, તે મુજબ કથાના વાંચનથી જીવો યોગ્ય જીવન જીવી માનવજીવન સાર્થક કરી શીધ્ર શાશ્વત શાંતિને પામે તેવી શુભભાવના. E વિ.સં. 2061, ભાદરવા વદ-૭, બાબુ અમીચંદ પનાલાલ શ્રી આદિનાથ જિનાલય. વાલકેશ્વર, મુંબઈ. પ.પૂ. આ. શ્રી વિજય ચંદ્રોદયસૂરીશ્વરજી મ.ના ગુરુબંધુ પ.પૂ. આ. શ્રી વિજય અશોકચંદ્રસૂરીશ્વરજી મ.ના ચરણકિંકર સોમચંદ્ર વિ. Page #20 -------------------------------------------------------------------------- ________________ अनुक्रमणिका विषय 1 आनंदनी वात 2 पत्थावना (पाकृत) 3 मणिगणथुई 4 प्रस्तावना (गुजराती) (श्रीरांदेर रोड जैन संघ).. पूज्य आचार्य श्री सोमचंद्रसूरि म. सा............... mro पूज्य आचार्य श्री सोमचंद्रसूरि म. सा......... M5 ............ आणंदसावगस्स ..... कहा छप्पन्नइमी ......... वयविराहणाए नंदमणियारसेट्टिणो ....... कहा सत्तावण्णइमी... महापुरिसदसणम्मि रण्णुंदरस्स .. .......... कहा अट्ठावनइमी.. "कम्मपरिणामो ननहा होइ" इह / भाविणीकम्मरेहाणं ....... कहा एगूणसट्ठिअमी. सोहणकज्जम्मि भायरतिगस्स ....... ...... कहा सट्ठिअमी ..... “अत्थो अणत्थकारगो" इह धणदत्तस्स ........ कहा एगसटिइमी. दोहग्गदोसम्मि माहणकुटुंबस्स कहा बासट्ठिइमी.. सामाइयम्मि वुड्डाए . कहा तिसट्ठिमी..... तवपहावोवरिं रायकण्णाविसल्लाए कहा चउसटिइमी परवंचणम्मि वणियस्स . कहा पणसटिइमी 11 “महापुरिसविसयाईवणेहो भवतारगो होइ" इह देवाणंदामाहणीए .................... कहा छासट्ठिइमी ................... 12 अरइचारित्तमोहुदयम्मि खुल्लगकुमारसमणस्स कहा सत्तसट्ठी. ......... 13 सम्मत्तविसुद्धीए चंदलेहाए ...... कहा अडसट्ठियमी ......... 14 बुद्धिपहावम्मि मइसेहरमंतिस्स .... कहा एगूणसत्तरियमी .. 15 "सुहकम्मविहाणओ सूलीए भोत्तव्वं कम्म सूईए अवगच्छेइ" इह रायपुत्तस्स ....... कहा सत्तरिअमी... सञ्चवेरग्गम्मि गुरुसीसाणं .......... कहा एग्गहत्तरियमी नरवइ-माहणविउसाणं कहा बीहत्तरियमी. "दाणिणो किंपि अदेयं न सिया" इह विक्कमाइञ्चभूवइणो कहा तीहत्तरियमी. विक्कमाइञ्चभूवइणो . कहा चउहत्तरियमी. 20 विक्कमाइञ्चभूवइणो ... कहा पणहत्तरियमी .............63 21 विक्कमाइञ्चभूवइणो. कहा छहत्तरियमी 22 “दइव्वम्मि पडिकूलम्मि दुक्खपरंपरा हवइ" इह पुष्फवईए ..... कहा सत्तहत्तरियमी.. "को महंतयमो?" इह हरि-हर-बम्हदेवाणं ................. कहा अडहत्तरियमी दाणादाणफलम्मि भीम-किवणसेट्ठिणो .......... कहा एगणासीइयमी ....... ................ धम्मे दिढयाविसए आलिंगविप्पस्स ....... ........................ कहा असीइयमी .............73 26 अणुकंपापयाणम्मि जगडूसाहुणो .. पाणाम्म जगडूसाहुणा .............................. कहा एगासीडमी ......... ..........52 Y MM Page #21 -------------------------------------------------------------------------- ________________ ..84 ...........116 पहर्भात्तपहावम्मि निद्धणचंदर्वाणयस्स कहा बासीइयमी भावणाए सिवारदस्स ........ कहा तेयासीइमी भाव ओ तविहाणाम्म नागकेउणो ...... कहा चउरासीइमी ..... संसारस्स असारयाए वरदत्तस्स .. कहा पंचासीइयमी देवगुरूणं उवासणाए कद्दिसडस्स कहा छासीइमी जीवदयं कणंतीए जिणच्चणपराए जिणदासीए ...................... कहा सगसीइयमी सिसिद्धायतित्थपहार्वाम्म सुरनरिंदस्स ................... कहा अट्ठासीयमी चारितविराहणदोसम्मि खुल्लगस्स कहा एगणनउइयमी .. पराववार्यावहाणम्मि लोइयतावसीए कहा नउइयमी 'सढं पइ सढत्तणं समायरेज' इह सुगस्स कहा एगणउइयमी सासणस्स पहावणाए कट्ठमुणिणो .. कहा बाणउइयमी अइलोहम्मि सागरसेटुिणो ...... कहा तिनउइयमी .. भावधम्मम्मि कुम्मापुत्तस्स ........... कहा चउनउइयमी. परुवयारम्मि परदुक्खभंजवक्कमक्कनरिंदस्स ....... कहा पंचाणउइयमी ... ..........112 धणलुद्धस्स धुत्तस्स ........................ कहा छण्णउइयमी ...........114 थोवेण निमित्तेण बुज्झमाणसणंतकुमारक्किणो ............ कहा सत्ताणउइयमी 43 भावणाविसुद्धीए-मरुदेवाए सिरिउसहजिणीसरजणणी कहा अट्ठाणउइयमी .. 44 रजलोहण पत्ताणं. पि विडंबणाविहायगस्स कणयकउनरिंदस्स कहा नवनउइयमी .................. तामसीविज्जागहणम्मि विउसमाहणस्स कहा सयइमी पमायपसत्तस्स खुड्डगमुणिणो कहा एगूत्तरसयइमी. ................ सम्मत्तपढमलक्खणउवसमभावे दमसारिसिणो ........ कहा दुरुत्तरसयइमी अप्पं पि निमित्तं पप्प कोवकारगविउसमाहणस्स कहा तिउत्तरसययमी. सम्मईसणपहावम्मि सुलसासाविगाए ............ ........... कहा चउरुत्तरसयइमी संजविराहणपसंगे “देहविसज्जणं अणुण्णायं" इह मुणिवरदुगस्स ....... कहा पंचाहियसयइमी. ___"संजविसुद्धीए सइ अपमत्तभावो कायव्वा" इह सयंभुदत्तसाहुणो ........ कहा छउत्तरसयइमी.... खमणाए विसुद्धमणसा सव्वे खमावंतो खमणापरी जीवा केवलनाणं पावेइ इह चंडरुद्दारियस्स .............. .................. कहा सत्तुत्तरसयइमी लच्छी-सरस्सईदेवीणं संवायम्मि .. कहा अट्टत्तरस .....153 श्लोकानामकारादिक्रमेण सूचिः. 55 सद्दकोसो-२ (कथानुक्रमेण).. ...............185 56 सद्दकोसो-२ (अकारादिक्रमण)................ ...............207 .....125 ........... ..151 दाग m ....181 Page #22 -------------------------------------------------------------------------- ________________ શાસનસમ્રાટુ પ.પૂ. આચાર્ય શ્રી વિજય નેમિસૂરીશ્વરજી મ.સા. Page #23 -------------------------------------------------------------------------- ________________ . વાત્સલ્યવારિધિ પરમ પૂજ્ય આચાર્યદેવા શ્રી વિજય વિજ્ઞાનસૂરીશ્વરજી મ.સા. Page #24 -------------------------------------------------------------------------- ________________ પ્રાકૃતવિશારદ પ.પૂ. આચાર્ય શ્રી વિજય કસ્તૂરસૂરીશ્વરજી મ.સા. Page #25 -------------------------------------------------------------------------- ________________ समप्पणं जेहिं अरिहंतमुहनिग्गयां अद्धमागहीं-पाइयं पुणो जीवियं कारीअ, जेहिं गणहरेहिं आगमेसु गंथ्थियां अद्धमागहीं-पाइयं जयम्मि गज्जती कारीअ, जेहिं सुत्तेसु ठियां अद्धमागहीं-पाइयं नवसज्जणेण विकसियं कारीअ, जेहिं जइणाणं माउभासासारिक्खीं अद्धमागहीं-पाइयं पइगिहं गजंती कारीअ, एवं पाइयभासा जेसिं जीवनस्स अपरपज्जयसरिच्छी जाया, तेसिं पाइयविसारय-धम्मराया-सिद्धंतमहोदहि पूजसिरिपगुरुदेवाणं करकमलम्मि तेहिं च्चिय रचियं इमं पुष्पगुच्छं सायरं समप्पियं / સમર્પણ જેઓશ્રીએ પ્રભુમુખમાંથી નીકળેલી અર્ધમાગધી-પ્રાકૃતભાષાને પુનર્જીવિત કરી, જેઓશ્રીએ ગણધર ભગવંતોએ આગમમાં ગૂંથેલી અર્ધમાગધી-પ્રાકૃતને જગતમાં ગાજતી કરી, જેઓશ્રીએ સૂત્રોમાં વપરાયેલી અર્ધમાગધી-પ્રાકતને | નવસર્જન દ્વારા વિકસિત કરી, જેઓશ્રીએ જૈનોની માતૃભાષા જેવી અર્ધમાગધી-પ્રાકૃતભાષાને - ઘરઘરમાં ગુંજતી કરી, . આ રીતે પ્રાકૃતભાષા જેઓશ્રીના જીવનની જાણે અપરપર્યાય બની ગઈ હતી, તેવા પ્રાકૃતવિશારદ, ધર્મરાજા, સિદ્ધાંતમહોદધિ, પૂજ્યપાદ પ્રગુરુદેવશ્રીના કરકમળમાં તેઓશ્રીએ જ રચેલ આ પુષ્પગુચ્છ, સાદર સમર્પિત કરીએ છીએ... Page #26 -------------------------------------------------------------------------- ________________ જિનશાસન શણગાર પ.પૂ. આચાર્ય શ્રી વિજય ચંદ્રોદયસૂરીશ્વરજી મ.સા. સરિમંત્ર સમારાધક પ.પૂ. આચાર્ય શ્રી વિજય અશોકચંદ્રસૂરીશ્વરજી મ.સા. Page #27 -------------------------------------------------------------------------- ________________ પ.પૂ. આચાર્ય શ્રી વિજય સોમચંદ્રસૂરીશ્વરજી મ.સા. Page #28 -------------------------------------------------------------------------- ________________ પ. પૂ. મુનિ શ્રી બલભદ્રવિજયજી મ.સા. પ. પૂ. મુનિ શ્રી મુક્તિચંદ્રવિજયજી મ. સા. પ. પૂ. પ્ર. મુનિરાજ શ્રી કુશલચન્દ્રવિજયજી મ. સા. Page #29 -------------------------------------------------------------------------- ________________ ગચ્છાધિપતિ પ.પૂ. આચાર્ય શ્રી વિજય ચંદ્રોદયસૂરીશ્વરજી મ.સા. ના શિષ્યરત્ન પ.પુ. આચાર્ય શ્રી વિજય અજિતચંદ્રસુરીશ્વરજી મ.સા. તથા પ.પૂ. પં. શ્રી વિનીતચંદ્રવિજયજી મ.સા. ના ઉપદેશ પ્રેરણાથી શ્રી પુરૂષાદાનીય પાર્શ્વનાથ શ્વેતાંબર જૈન સંઘ, દેવકીનંદન, નારણપુરા, અમદાવાદ. શ્રી પરમઆનંદ શ્વેતાંબર મૂર્તિપૂજક જૈન સંઘ, વીતરાગ સોસાયટી, પાલડી, અમદાવાદ. શાહપુર પાંચ પોળ શ્વેતાંબર મૂર્તિપૂજક જૈન સંઘ, કલ્યાણનગર, શાહપુર દરવાજા બહાર, અમદાવાદ. પ.પૂ. પંન્યાસપ્રવર શ્રી કૈલાસચંદ્રવિજયજી મ.સા. તથા પ.પૂ. મુનિ શ્રી પ્રિયચંદ્રવિજયજી મ.સા.ની પ્રેરણાથી શ્રી ચોપાટી જૈન સંઘ, મુંબઈ. 5 પ.પૂ. પંન્યાસ શ્રી શ્રમણચંદ્રવિજયજી મ.સા. ની પ્રેરણાથી શ્રી જય નેમિનાથ શ્વેતાંબર મૂર્તિપૂજક તપગચ્છ જૈન સંઘ, રાખી એપાર્ટમેન્ટ, ડોંબીવલી (પૂર્વ), મુંબઈ. Page #30 -------------------------------------------------------------------------- ________________ ॐ अहँ नमः / / नमो सिरिसंखेसरपासनाह-केसरियाजी-सिरिउसहसामिजिणीसराणं / / पसीएज सया मज्झ नेमिविनाणसूरिणो / / आयरियविजयकत्थूरसूरिविरइआ पाइअविनाणकहा [ बिइओ भागो] Page #31 -------------------------------------------------------------------------- ________________ मंगलाइं वंदिय सिरिसंखेसर-पासपहुं जिणवरं जगन्नाहं / भवियजणमणतमहरण-दिणयरसमविलसियपहावं / / 1 / / तह नेमिसूरिणो गुरुवरस्स, विनाणसूरिगुरुणो य / नमिय पयपंकयाई, भत्ताणं इट्ठ-दाईणि // 2 // पाइयविन्नाणकहाइ, बीयभागो रइज्जए एत्थ / पाइयभासज्झयणय-लिच्छूण सुहेण बोहढें // 3 / / Page #32 -------------------------------------------------------------------------- ________________ छप्पन्नइमी भावविसुद्धीए आणंदसावगस्स कहा - - - - - गिहिणो वि विसुद्धीए, हवइ ओहिनाणयं / इहाणंदो जहा सड्ढो, महावीरस्सुवासगो / / 1 / / वाणिजगामे जियसत्तू राया, आणंदसावगो, तस्स सिवाणंदा भज्जा, दूइपलासचेइए, सिरिवीरो समोसरिओ, महिड्डीए आणंदस्स गमणं, धम्मो सुओ, साहुधम्मपालणे असत्तो सावगधम्मं गिण्हइ, परिग्गहे-चत्तारि य दम्माण कोडीओ निहाणे, चत्तारि कलंतरे, चत्तारि ववहारे, दस दस गोसहस्साणि चत्तारि गोउलाणि, पंच हलसयाणि, पंच सगडसयाणि, पाणियाइवहणत्थं चत्तारि वहणसयाणि एवं गिण्हित्ता घरे आगओ सिवाणंदं भणेइ-पिए ! जहा NIO 1. सुवर्णनिष्काणाम् / / 2. कलान्तरे व्याजे / / Page #33 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ हं सावगो तहा तुमंपि सावगधम्म पडिवज्जसु, सावि पइव्वयत्तणओ तव्वयणाणंतरमेव सपरियणा भगवंतिए साविगा संजाया / तद्दिणाओ दोहिंपि दाण-सील तवभागणामओ चउद्दसवरिसाणि निक्कलंको सावयधम्मो पालिओ / पण्णरसंमि य वरिसे जेट्टपुत्तं गिहनायगं ठवित्ता वाणियगामस्स पञ्चासण्णे कोल्लागसंनिवेसे परमसावएहिं सह पोसहसालं कराविय चिट्ठइ / परिचत्तारंभो सामिसुस्सूसणपरो निरवज्जाहारकयपाणवित्ती सावगधम्मसारं आराहेइ / एवं तत्थ वि तहेव सुठ्ठ तवोनिरयस्स समुप्पण्णं ओहिनाणं, तेण य पेच्छइ सव्वभरहखेत्तं, भरहखेत्तसंबंध लवणसमुदं च पंचजोयणसयं, उड्डं च सोहम्मदेवलोगं, हेट्ठा पुण पढमनरयपुढवीए पढमपत्थडं जाव पेच्छइ / विविहतवविसेसेहिं च छ संवच्छराणि सोसियसरीरो पर्यपि गंतुमसमत्थो कुणंतो धम्मजागरियं चिंतेइ जाव भरहखित्ते सामी विहरेइ ताव अणसणं पडिवज्जामि, पभाए अणसणं पडिवण्णो / सिरिमहावीरो समोसरिओ, भिक्खट्ठाए नयरं आविट्ठो गोयमो आणंदस्स अणसणं बहुसो जणाओ सुणेइ, गोयमो तत्थेव आगच्छइ, सीसे कयकरंजली आणंदो भणेइ- आगंतुं असमत्थो तओ मम सण्णिहिया होह, तिवारं चरणं फासिअ वंदेइ, पुच्छइ य सावगस्स ओहिनाणं उप्पज्जइ किं ? / गोयमो आह-समुप्पज्जइ, / सो कहेइ-मम एव इयं ओहिनाणं समुप्पण्णं, अदिण्णोपयोगो गोयमो भणइ-गिहत्थस्स न तावइयविसयं ओहिनाणं, [अओ] असब्भूयभासणस्स मिच्छामि दुक्कडं दाऊण आलोएह, तव पायच्छित्तं लग्गं / तओ आणंदो भणइ-भयवं ! सञ्चमवि भासियं किं आलोइज्जइ ? गोयमो नत्ति / आणंदो-जइ एवं तुब्भेहिं चेव पमायपरूवणाए आलोइयव्वं, मम पुण नत्थेत्थ विसए को वि संसओ / __ आणंदभासियं सोऊण गोयमो संकिओ सामिसगासे आगंतूण भत्तपाणं दंसिऊण वंदित्ता पुच्छइ-केसि सच्चं ? / 'आणंदभणियं सच्चं' ति भयवं कहेइ, पुण भणियो य गोयमो-नियमणुवओगभणियं आलोएहि, गंतुं च आणंदं खामेहि, भगवदुत्तं सम्म पडिवज्जित्ता तहेव कयं / वीरो विहरिओ / आणंदो वि वीसं वरिसाणि जाव सावयत्तं अणुपालित्ता मासखवणं काऊण सोहम्मकप्पे अरुणाभे विमाणे चउपलिओवमाऊ देवो जाओ, तओ चुओ महाविदेहे सिज्झिस्सइ, जहा कामदेवो / उवएसो सुणिऊणं इहाणंद-सावगस्स नियंसणं / भव्वा भावविसुद्धीए, जत्तं कुणेह सव्वया / / 2 / / एवं भावविसुद्धीए आणंदसावगस्स छप्पण्णासइमी कहा समत्ता / / 56 / / -कहावलिगंथाओ Page #34 -------------------------------------------------------------------------- ________________ 57 सत्तावण्णइमी वयविराहणाए नंदमणियारसेट्ठिणो कहा - - - -. पाखंडिजणसंसग्गा, पत्तधम्मो वि नस्सइ / वीराओ लद्धसम्मत्तो, मणियारो जहा इह / / 1 / / एगया रायगिहनयरम्मि सिरिवद्धमाणजिणीसरो समवसरिओ / सेणिगाइणो सद्धालुजणा वंदणाय समागया, तया सोहम्मकप्पवासी दडुरंकनामो देवो चउसहस्ससामाणियदेवपरिवरिओ जिणवंदणत्थं तत्थ आगओ, सूरियाभदेवो इव सिरिवीरपुरओ बत्तीसविहं निच्चं विहाय सत्थाणं गओ / तया गोयमेण पुढे-हे भयवं ! अणेण देवेण एरिसी रिद्धी केण पुण्णेण लद्धा ? भयवंतो आह-एयम्मि चेव नयरे एगो महिड्ढिओ नंदमणियारसेट्ठी 1. नृत्यम् / / Page #35 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ वसित्था / सो एगया मज्झ मुहाओ धम्मं सोच्चा सम्मत्तसहियदुवालसवयरूवसड्ढधम्मं अंगीकुणीअ, तओ तेण सड्ढधम्मो चिरं पालिओ / अह कयाइ दइव्वजोगेण कुदिट्ठिसंसग्गाओ तहाविह सुसाहुसंजोगाभावाओ य तस्स मणंसि मिच्छत्तबुद्धिपवुढेि उवागया, सुबुद्धी कमेण मंदीभूआ / तओ मीसपरिणामेहिं कालखेवं कुणंतो स सेट्ठी एगया गिम्हकाले पोसहवजुअं अट्ठमं तवं कासी / तत्थ तइयदिणस्स मज्झरत्तीए पिवासापीलिअत्तणाओ समुप्पण्णट्टज्झाणो संतो एत्थं विचिंतित्था धण्णा ते चिअ संसारे, कराविंति बहूणि जे / वावीकूवतडागाई, परुवयारकारणं / / 2 / / धम्मुवएसकारेहिं, वुत्तो धम्मो परो इमो / दोसं वयंति जे एत्थ, णेयं तव्वयणं वुहा / / 3 / / गिम्हकाले हि जे जीवा, तिसट्टा वाविगाइसु / समागच जलं पिञ्चा, भवंति सुहिणो जओ / / 4 / / अओ अहंपि पझूसे, वाविमेगं महत्तरं / कारयिस्सामि तत्तो मे, सव्वया पुण्णसंभवो / / 5 / / एवं दुज्झाणं कुणंतो सो सेट्ठी सेससव्वरत्तिं अइक्कमित्ता पभाए पारणं किञ्चा सेणिअनिवस्साणुण्णं घेत्तूणं / वेभारगिरिसमीपे एगं महापुक्खरिणिं कारवेइ / तीए चउदिसासु विविहतरुवरसोहियदाणसाला-मढ-मंडवदेवकुलाइमंडिआई वणाई च कारवेइ / एत्यंतरे बहुयरकुदिट्ठिसंसग्गाओ सव्वहा चत्तधम्मस्स तस्स किलिट्ठकम्मोदयाओ सरीरे सोलस महारोगा समुवण्णा / तन्नामाइं कासे सांसे जैरे दाँहे, कुच्छिसूले भगंदरे / हरसो अंजीरए दिट्ठि-पिट्ठसूले अरोएँ / / 6 / / कंडू जलीयरे सी से-कन्नवेर्यण-कुटुंए / सोल एए महारोगा, आगमम्मि वियाहिया / / 7 / / रोगकंतदेहो स सेट्ठी महापीलं अणुभविअ मरणं पप्प तीए चेव वावीए दद्दुरत्तणेण समुववण्णो / तत्थ य तस्स नियवावीदंसणाओ जाईसरणं उप्पण्णं / तओ सो दद्दुरो धम्मविराहणाफलं नच्चा संजायसुहभावो 'अज्जदिणाओ मए निच्चं छट्ठतवो कायव्वो, पारणगे वावीतडे जलसिणाणपासुकीभूअं जलमट्टिगाई चिय भक्खणिज्ज' ति अभिग्गहं गिण्हित्था / अह स तम्मि समये वावीए सिणाणाइनिमित्तं आगच्छंताणं जणाणं मुहाओ अम्हाणं आगमणसमायारं सोच्चा पुव्वभवधम्मायरिअं मं मण्णित्ता वंदणत्थं निग्गच्छंतो लोगेहिं करुणाबुद्धिए पुणो पुणो अंतो पक्खिज्जमाणो वि वंदणिक्कमणो जाव वावीए बाहिरं निग्गओ ताव भत्तिभरुल्लसिअमाणसो बहुपरिवारजुओ 1. वृथा / / Page #36 -------------------------------------------------------------------------- ________________ महापुरिसदसणम्मि रण्णुंदुरस्स कहा-५८ सेणिअनरिंदो मम वंदणाय समागच्छंतो तत्थ संपत्तो, तओ दइव्वजोगाओ स दद्दुरो मग्गे सेणिअनिवतुरंगखुरेण खुण्णो तत्थ च्चिय सुहज्झाणेण मरिऊण सोहम्मदेवलोगे दडुरंकनामो देवो समुववण्णो / उपत्तिसमयाणंतरं ओहिनाणेण नियपुव्वभववुत्तंतं नच्चा मं एत्थ समवसरिअं विण्णाय सज्जो समागंतूण वंदिऊण नियरिद्धिं दंसिऊण य नियट्ठाणं गओ, अणेण सुहभावणाए एरिसी रिद्धी संपत्ता, सो य महाविदेहे सिद्धिं पाविस्सइ / उवएसोनंदस्स मणियारस्स, वयविराहणाफलं / सोचा दुजणसंसग्गं, दूरओ परिवजए / / 8 / / वयविराहणाए नंदमणियारस्स सत्तावण्णइमी कहा समत्ता / / 57 / / -अप्पपबोहाओ (आत्मप्रबोधात् ) अट्ठावनइमी महापुरिसदसणम्मि रण्णुंदुरस्स कहा - - - - - - महापुरिसमाहप्पं, अप्पमेजं सिया जओ / धम्मजिणीसरेणेह, तारिओ मूसगो भवा / / 1 / / एगया भगवया गणहरदेवेण धम्मजिणवरो पुच्छिओ-भगवं! इमीए महईए महालयाए परिसाए पढमं को सिद्धिवसहिं पाविहिइ ? त्ति / भगवया भणियं-देवाणुप्पिया ! / एसो जो तुह पासेण, मूसगो एइ धूसरच्छाओ / संभरियपुव्वजम्मो, संविग्गो णिब्भरपयारो / / 2 / / मह दंसणपरितुट्ठो, आणंदभरंतर्बाहनयणिल्लो / तड्डवियकण्णजुयलो, रोमंचुचइय-सव्वंगो / / 3 / / अम्हाणं सव्वाण वि, पढम चिय एस पावरयमुक्को / पाविहिइ सिद्धिवसहिं, अक्खयसोक्खं अणाबाहं / / 4 / / 1. बाष्पः-अश्रु / / 2. ततः-विस्तीर्णकर्णयुगलः / / Page #37 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ एवं भगवया भणियमेत्ते सयलसुरासुरनरवरिंदाणं दिट्ठीओ रण्णुंदुरस्स उवरिं निवडिआओ, सो य आगंतूण भत्तिभरनिब्भरो भगवओ पायवीढसंसिओ महियलट्ठवियमत्थओ किं किंपि णियभासए भणिउं पवत्तो / तियसनाहेण च भणियं- भगवं ! महंतं मम कोऊहलं जं एसो अहमतुच्छजाइओ रण्णथलीनिवसिरो रण्णुंदरो सव्वाणं चेव अम्हाणं पढमं सिद्धिसिरिं (पुरिं), पाविहिइ त्ति कहं वा इमिणा थोवकम्मेण होइऊण एसा खुद्दजाई पावियत्ति ? / ___ भगवया भणियं-विंझो नाम महीहरो अस्थि, तस्स कुहरे विंझवासो नाम संनिवेसो, तत्थ महिंदो नाम राया, तस्स तारा णाम महादेवी, तीए पुत्तो, ताराचंदो अट्ठवरिसमेत्तो / एयम्मि अवसरे कोसलेण रण्णा ओक्खंदं दाऊण तं संणिवेसं अक्कंतं / तहिं निग्गओ महिंदो जुज्झिउं पयत्तो, जुझंतो च विणिवाइओ / हयं सेण्णं पलाइउं पयत्तं, सव्वो च जणो जीवसेसो पलाइओ, तया तारा वि महादेवी तं पुत्तं ताराचंदं अंगुलीए लाइऊण जणेण समयं पलायमाणी च भरुयच्छं णाम नयरं तत्थ संपत्ता / तओ तत्थ वि कस्स सरणं पवज्जामु त्ति ? ण जाणए, कयाइ वि कस्सइ खलजणस्स मुहं न दिटुं, तओ तण्हाछुहापरिस्समुव्वेय-वेवमाणहियया कत्थ वच्चामि ?, कत्थ न वञ्चामि ?, किं करोमि ?, किं वा न करोमि ?, कत्थ पविसामि ?, कं पुच्छामि ?, कहं वा वट्टियव्वं ?' ति चिंतयंती सुण्णमणा रण्णकुरंगबाला इव कायरहियया एक्कम्मि नयरचञ्चरमंडवे पविसिउं पयत्ता / खणेण च गोयरग्गणिग्गयं साहुणीणं जुगलयं दिटुं, तं च दठूण तीए चिंतियं-'अहो एयाओ साहुणीओ महाणुभागाओ धम्मनिरयाओ वच्चंतीओ य पुरा मम पेइयम्मि गेहम्मि पूयणिज्जाओ, ता इमाओ जइ सरणं उवगच्छामि तया वरं ति चिंतयंती पुत्तं अंगुलीए धेत्तूणं उट्ठिऊण साहुणीओ वंदियाओ / ताहिं च आसासिआ, साणुणयं पुच्छिया कत्तो आगया सि'?। तीए भणियं भगवईओ ! विंझपुराओ / ताहिं भणियं 'कस्स पाहुणिआ? तीए भणियं ‘इमं पि न याणामि' / तओ तीए रूवलायण्ण-लक्खणाइसयं पेच्छंतीणं तारिसं च कलुणं भासियं सुणंतीणं साहुणीणं अणुकम्पा जाया / ताहिं भणियं-'जइ तुह इह नयरे कोइ णत्थि, ता एहि पवत्तिणीए पाहुणी होहि' / तीए वि अणुग्गहो त्ति भणंतीए पडिवण्णं / गंतुं च पयत्ता, मग्गाणुलग्गा सा पवत्तिणीए दिट्ठा / चिंतियं च पवत्तिणीए एसा का वि दुहिआ, असरिसरूवलायण्णरूवजोव्वणलक्खणविलासेहिं लक्खियं च जहा कावि रायदारियत्ति, इमो य से अइसुंदरो पासे पुत्तओ त्ति / तीए वि उवगंतूण वंदिया पवत्तिणी / आससिया पुच्छिया च ‘कत्तो आगया, साहियं च णिययवुत्तंतं पवत्तिणीए / तओ सेज्जायरघरे समप्पिया / सज्जायरेहिं पि निययपुत्ति व्व विगयसमा सा कया / सो च रायपुत्तो मज्जिय-जिमिय-परिहिओ कओ, सुहनिसण्णो य / समयंतरे एगया पवत्तिणीए भणिया 'वच्छ ! तए संपयं किं कायव्वं ? तीए भणियं 'भगवइ ! जो मह नाहो सो रणम्मि विणिवाइओ, विंझपुरं विणटुं, णट्ठो परियणो, कोसलनरिंदो चंडो, बालो पुत्तो अपरियणो, ता नत्थि रज्जासा / अह उण एत्थ पत्तकालं तं करेमि, जेण पुणो वि ण एरिसीओ आवईओ पावेमि त्ति / सव्वहा तुमं जं आदिससि तं चेय करेमि' त्ति / 1. अवस्कन्दम्, सैन्येन नगरवेष्टनम् / / 2. पैतृके / / 3. प्राघुर्णिक:- अतिथि: / / 4. विगतश्रमा / / Page #38 -------------------------------------------------------------------------- ________________ महापुरिसदसणम्मि रण्णुंदुरस्स कहा-५८ तंओ पवत्तिणीए भणियं- वच्छे ! जइ एवं ते निच्छओ, तओ एसो ताराचंदो पुत्तो आयरियाणं समप्पियव्वो / तुमं पुण अम्हाणं मज्झे पव्वयाहि त्ति, एवं कए सव्वसंसारवासदुक्खं छिण्णं होहिइ त्ति / तीए तह त्ति पडिवण्णं / ताराचंदपुत्तो भगवओ अणंतजिणवरतित्थे अणुवट्टमाणे सुणंदस्स आयरियस्स समप्पिओ, तेण वि सो जहाविहिणा पव्वाविओ, सा वि दिक्खिया / तओ किंचि कालंतरं अइक्कंतं जोव्वणवसविलसंतरायपुत्तसहावो खग्गाइसत्थ-नट्ट-वाइयाइविलासो उम्मग्गं काउं आढत्तो / तओ आयरिएण पण्णविओ, भणिओ गणावच्छेएण, सासिओ उवज्झाएण, साहुजणेण सण्णविओ, एवं चोइज्जमाणो य ईसि परिणामभंगं काउमाढत्तो / एगया आयरिया बाहिरभूमिं गया, सो य पिट्ठओ गओ, तत्थ च तेण वर्णमि कीलंता रण्णुंदुरा दिट्ठा / तओ चिंतिअं तेण-अहो ! धण्णा इमे, पेच्छ, खेलंति जहिच्छाए, फरुसं णेव सुणंति, णेव पणमंति, हिययरुइयं वियरंति / अम्हाणं पुण परायत्तजीवियाणं मयसमं जीवियं, जेण एक्को भणेइ-एवं करेहि, अण्णो पुणो अण्णं करेसु, इमं भक्खं, इमं Don 1. परुषम् / / Page #39 -------------------------------------------------------------------------- ________________ 10 पाइअविनाणकहा-२ अभक्खं, एत्थ पायच्छित्तं, एयं आलोएसु, वंदणं विणयं कुणसु पडिक्कमसु / ता सव्वहा एक्कंपि खणं नत्थि उसासो, तेण अम्हेहिंतो रण्णुंदुरा धण्णा इअ चिंतयंतो वसहिं उवगओ / तारिसं नियाणसल्लं तेण गुरूणं (पुरओ) न आलोइयं, न णिंदियं न पायच्छित्तं चिण्णं / दिवसेसु वञ्चंतेसु अकालमञ्चुणा मरिऊण णमोक्कारेण जोइसियाणं मज्झे किंचिऊणपलियाउओ देवत्ताए उव वण्णो / तत्थ वि भोगे भुंजिऊण चंपाए दाहिणदिसाए रण्णम्मि रण्णुंदुरसुंदरीए कुच्छिसि उंदुरत्तणेण उववण्णो, कमेण च जोव्वणं पत्तो समाणो अणेगरण्णुंदुरसुन्दरीए सह रममाणो अच्छिउं पवत्तो / एगया बाहिरं उवगयस्स तस्स समवसरणकुसुमवुढिगंधो आगओ, तेण अणुसारेण अणुसंरतो तहाविहकम्मचोइज्जमाणो एत्थ समवसरणे संपत्तो, मह वयणं च सोउं समाढत्तो / जीवाइपयत्थे सुणेतस्स साहुलोगं च पेच्छंतस्स, इहापोहं कुणंतस्स, एरिसवयणं णिसुयपुव्वं पुणो एवं वेसं अणुभूयपुव्वं ति चिंतयंतस्स तस्स कम्मखओवसमेण जाईसरणं उववण्णं / 'अहं संजओ आसि, पुणो जोइसिओ देवो, पुणो एस रण्णुंदुरो जाओ त्ति / एवं सुमरिऊण अहो ! एरिसो णाम संसारो त्ति, जेण देवो वि होऊण तिरियजाईए अहं उववण्णो त्ति, ता भगवओ पायमूले गंतूण भगवंतं वंदामि, पुच्छामि, च किं मए उंदुरतणं पत्तं, किं वा पाविहामि इओ अग्गे त्ति चिंतयंतो एस मम सयासं आगओ त्ति, सबहुमाणो (थुणिऊण) थुणिउं समाढत्तो भगवं ! जे तुह आणं, तिहुयणणाहस्स कहवि खंडंति / ते मूढा अम्हे विव, दूरं कुगईसु वियरंति' / / 5 / / ता भगवं ! किं पुणो मए कयं ? जेणाहं एरिसो जाओ मि' एवं एसो पुच्छइ / तित्थयरो आह-भो ! भो ! महासत्त ! तम्मि काले तए चिंतियं 'जह रण्णुंदुरा धण्ण' त्ति तेण नियाणसल्लदोसाणुभावेण देवत्तणे वि रण्णुंदुरत्तणे आउयगोत्ताइं णिबद्धाइं / एत्थंतरे गणहरेण भगवं पुच्छिओ, भगवं ! किं सम्मदिट्ठीजीवो तिरियाउयं बंधइ ण वत्ति / भगवया भणियं च ‘सम्मदिट्ठी जीवो तिरियाउयं वेदेइ, ण उण बंधइ / भण्णइ य सम्मतम्मि उ लद्धे, ठइयाइं णरयतिरियदाराई / जइ य ण सम्मत्तजढो, अहव ण बद्धाउओ पुट्विं / / 6 / / ___ अणेण देवत्तणम्मि वट्टमाणेण सम्मत्तं वमिऊण तिरियाउयं बद्धं ति / इंदेण भणियं भगवं ! कहं पुण संपयं एसो सिद्धिं पाविहिइ त्ति / भगवया भणियं-इओ एस वणे अप्पणो ठाणे वञ्चंतो हियए चिंतिहिइ-दुरंतो संसारो, ण सुंदरं नियाणसलं, अहमा उंदुरजोणी, दुल्लहं जिणवरमग्गं, ता एत्थ णमोक्कारसणाहो मरिऊण जत्थ विरइं पावेमि तत्थ जाओ वरं ति चिंतयंतो अत्तणो बिलिक्कदेसे भत्तं पञ्चाइक्खिऊण मम वयणं चिंतयंतो णमोक्कारपरो य अच्छिहिइ त्ति / तत्थ वि अणुकूल-उवसग्गेहिं रण्णुंदुरसुंदरीहिं खोहिज्जमाणो ‘अञ्चंतदुक्खदाइभोगेहिं अलं, हे जीव ! संपयं पुण्णो भत्तपरिञ्चाएण जं संसारतरंडयं पावसु' त्ति चिंतयंतो तओ हुत्तं न पुलएइ / हियए जिणेसरं झायंतो तइयदिवसे खुहासोसियसरीरो मरिऊण मिहिलाए' मिहिल्लरण्णो चित्तणामाए महादेवीए कुच्छिम्मि 1. विचरन्ति भ्रमन्ति / / 2. मिथिलाभिख्यनरेन्द्रस्य / / Page #40 -------------------------------------------------------------------------- ________________ महापुरिसदसणम्मि रण्णुंदुरस्स कहा-५८ 11 गब्भत्ताए उववज्जिहिइ, गब्भगएण तेण देवीए सव्वसत्ताणं उवरिं मित्तभावो भविस्सइ, तेण जायस्स तस्स णामं 'मित्तकुमारो' कीरिहिइ / तहिं परिवड्ढमाणो बालो कुक्कुडमक्कडाईहिं सह कीलिहिइ, एवं कीलंतस्स अट्ठवरिसाई पुण्णाई, तया वासारत्तो समागओ, तयाणिं सो मित्तकुमारो नयरबाहिरं गओ समाणो तत्थ सउण-सावयगणेहिं बंधणबद्धेहिं अच्छिहिइ / तइया तेण पएसेण ओहिणाणी मुणी वञ्चिहिइ, तं कीलंतं दळूणं ओहिणाणेण तस्स ताराचंदसाहुरूवं पेच्छिहिइ, पुणो जोइसदेवो, पुणो रण्णुदुरओ, तओ इह समुप्पण्णो, तस्स बोहणटुं भो साहू देवो विय, रण्णुदुरओ सि किं न सुमरासि ? णियजोणिवासतुट्ठो, जेण कयत्थेसि तं जीवे / / 7 / / एयं गाहं कहेइ / तं च सोच्चा ईहापोहमग्गणगवेसणं कुणंतस्स तस्स जाईसरणं उववज्जिहिइ / णाहिइ - य जहा अहं सो ताराचंदो साहू, तओ देवो, तओ रण्णुदुरो जाओ तत्थ णमोक्कारेण मओ इहागओ त्ति / तं च Page #41 -------------------------------------------------------------------------- ________________ 12 पाइअवित्राणकहा-२ जाणिऊण चिंतिहिइ ‘अहो धिरत्थु संसारवासस्स, निंदणिज्जो एस जीवो, जं महादुक्खपरंपरेण कह कह वि दुल्लहं जिणधम्मं पाविऊण पमाओ कीरइ, ता सव्वहा संपयं तहा करेमि जहा ण एरिसाइं दुहाई पावेमि, इमस्स मुणिणो सगासे पव्वइउं इमाइं तवोविहाणाई, इमाई अभिग्गहविसेसाई, इमा चरिया करेमि त्ति चिंतयंतस्स अपुव्वकरणं खवगसेढी अणंतकेवलवरणाणदंसणं समुप्पज्जिहिइ / एत्थंतरम्मि तस्स आउयकम्मं पि खीणं / एवं च तक्खणं च तत्तियमेत्तकालओ अंतगडकेवली होहिइ त्ति / तेण भणिमो जहा एस अम्हाण सव्वाण वि पढमं सिद्धिं पाविहिइ। अम्हाणं पुण दसवासलक्खाउयाणं को वञ्चइ त्ति / इमं रण्णुंदुरक्खाणयं णिसामिऊण सव्वेसिं इंदाईणं मणुयाणं च महंतं कोउयं समुप्पण्णं / भत्तिबहुमाणपुव्वयं सुरिंदेण सो रण्णुदुरो णियकरयले आरोविओ, भणियं च वासवेण / तं चिय जए कयत्थो, देवाण वि तं सि वंदणिज्जो सि / अम्हाण पढमसिद्धो, जिणेण जो तं समाइट्ठो / 8 / / भो भो पेच्छह देवा, एस पहावो जिणिंदमग्गस्स / तिरिया वि जं सउण्णा', सिझंति अणंतरभवेण / / 9 / / एवं वासवेण सव्वसुरिंदेहिं नरवइसएहिं हत्थाहत्थिं घेप्पमाणो रायकुमारो विव पसंसिज्जमाणो उववूहिज्जंतो वण्णिज्जतो परिवंदिओ पूइऊण पसंसिओ-अहो ! धण्णो, अहो ! पुण्णवंतो, अहो ! कयत्थो, अहो ! सलक्खणो, अहो ! अम्हाण वि एस संपुण्णमणोरहो त्ति जो अणंतरभवे सिद्धिं पाविहिइ, ण अण्णहा जिणवरवयणं ति / उवएसो रण्णुंदुरस्स दिद्रुतं, नया इंदपसंसियं / सिग्धं हि भवनित्थारो, होज जत्तं तहा कुण / / 10 / / महापुरिसदसणपहावम्मि रण्णुंदुरस्स अट्ठावण्णइमी कहा समत्ता / / 58 / / -कुवलयमालाओ 1. सपुण्या / / Page #42 -------------------------------------------------------------------------- ________________ एगूणसट्ठिअमी 'कम्मपरिणामो ननहा होइ' इह भाविणीकम्मरेहाणं कहा देविंदा दाणविंदा य, नरिंदा य महाबला / नेव कम्मपरिणामं, अण्णहा काउमीसरा / / 1 / / मणोरमनामनयरम्मि रिउमद्दणो नाम नरिंदो होत्था, तस्स पुत्तो न सिया, एगञ्चिय भाविणी नाम कण्णा अस्थि, सा उ रण्णो पाणेहितो वि अहिगप्पिया, तओ सो राया पुत्तीए पुव्र्बु सिणाणपाणभोयणाई कराविऊण पच्छा नरिंदो सिणायभोयणाइं कुणेइ / सा कण्णा कलायरियस्स समीवम्मि कलाओ सिक्खेइ / तत्थच्चिय नयरे निद्धणो धणदत्तो नाम सेट्ठी वसइ, तस्स सत्तपुत्ताणं उवरिं कम्मरेहो नाम अट्ठमो पुत्तो समुप्पण्णो, सो सव्वओ लहत्तणेण पिउणो अञ्चंतो पिओ अस्थि / सो वि पुत्तो तस्स च्चिय कलायरियस्स पासम्मि पढेइ / एगया अब्भसियसयलकलाए भाविणीए उवज्झाओ पुट्ठो-'भयवं! मम भत्ता को होही ?' एयं सोच्चा सो निमित्तवेई पसिणलग्गं पासिऊण कहेइ-एसो कम्मरेहो तुम्ह वरो होहिइ / सा उवज्झायवयणं सुणिऊणं वज्जाहया विव मुच्छया होत्था, खणेण लद्धचेयणा चिंतेइ-‘एसो निद्धणस्स तणओ मम भत्ता भविस्सइ, अओ मरणं चेव वरं, परंतु जइ इमं कम्मरेहं हणावेमि तया सो मम भत्ता कहं होज्जा ? एवं वियारिऊण सकोवा नियगेहम्मि गया, अंसुकिलिन्नगत्ता चत्तसिणाणभोयणपाणा सयणीए संठिया केण वि सद्धिं न वएइ / भोयणावसरे रण्णा ‘भाविणी कत्थ गया' इइ पुटुं-गवेसिआ समाणा कोवघरम्मि सयणीयसंठिआ सा दिट्ठा, नरिंदेण ससिणेहं ऊसंगे ठविऊण दुक्खस्स कारणं पुटुं। तइआ तीए उवज्झाएण वुत्तं सव्वं कहिऊण अप्पणो निण्णओ वि कहिओ / एयं सोच्चा निवो मंतीणं पुरओ भाविणीए सरूपं निवेइऊण 'एत्थ मए किं कायव्वं' ति पुच्छेइ / मंतिणो कहेइरे-महाराय ! अवराहं विणा मणूसवहो न समुइओ, अओ कम्मरेहस्स पियरं आहविऊणं इच्छाइरेगधणं दाऊणं तं गिण्हेहि, पच्छा जहोइयं कुणेजाहि, एवं कुणमाणे तुम्हाणं अवजसो न होही / भूवई धणदत्तसेटिं बोल्लाविऊण बहुधणप्पणेण कम्मरेहं मग्गेइ / सो धणदत्तो रण्णो वइरघायाओ वि अइकढोरं वयणं सुणित्ता गलंतंसुनयणो वएइ-देव ! मम पुत्तो मम भज्जा अहं मम य सव्वपरिवारो वि तुम्हकेरो च्चिय णायव्वो, जहिच्छं च कुणसु / नरिंदो वि वग्यत्तडीनाएण संकडम्मि पडिओ, निरुवाओ कम्मरेहं आहवित्ता वहटुं चंडालाणं हत्थे देइ / ते चंडाला तं घेत्तुणं गामाओ बाहिरं सूलिगाइ समीवं समागया / तया अस्स कम्मरेहस्स पुण्णणुभावाओ संपत्तकरुणाभावा ते चिंतेइरे-बालहच्चा महापावकारणं सिया, अओ एसा न कायव्वा इअ वियारिऊण अस्स ठाणे एगं मडगं सूलीए आरोविऊणं एत्थ कया वि पुणो नागंतव्वं' ति कहित्ता तं कम्मरेहं मुंचित्था / सो वि कम्मरेहो रण्णो अहि पायं मुणंतो तओ सिग्धं निग्गच्छित्था / इओ य सिरिपुरनयरम्मि नामेण सिरिदत्तो सेट्ठि वसइ, तस्स सेट्ठिस्स सिरिमई नाम कण्णा आसि ! एगया तस्स कुलदेवी मज्झरत्तीए आगंतूणं सुमिणम्मि सेट्ठिणो कहेइ-सेट्ठि ! इमस्स नयरस्स बाहिरं पञ्चूसकाले Page #43 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ C 6opa loc उत्तरदिसाए अंबतरुणो हिट्ठम्मि सुत्तस्स बालगस्स पासम्मि तुम्हेच्चया किाहा गावी चिट्ठिस्सइ, अस्स य बालगस्स तुं अप्पणो कण्णं दाहिसि त्ति / इओ य सो कम्मरेहो गामाओ गामं भमंतो तम्मि चेव दिणे, तीए चेव नयरीए समीवम्मि आगंतूण अंबतरुणो हिट्ठिम्मि पहपरिस्संतो सुविओ होत्था / पभायकालम्मि सो सिरिदत्तो सेट्ठी कुलदेवीदिण्णसुमिणाणुसारेण नयराओ बाहिरं आगओ समाणो तं कम्मरेहं तारिसं दठूणं निअघरं आणेऊण तस्स निअकण्णं देइ, करग्गहणसमए य अपुत्तत्तणेण सव्वं लच्छि पि पदेइ / तम्मि नयरम्मि सो कम्मरेहो गुत्तनियनामो रयणचंद त्ति नामेण पसिद्धिं संपत्तो / जोव्वणपत्तो सो रयणचंदो कयविक्कयकरणटुं ससुरस्स आणं घेत्तूणं पवहणमग्गेण अणेगदिवेसुं वावारं कुणंतो उवज्जियबहुधणो नियनयराभिमुहं आगच्छंतो भग्गपवहणो समुद्दमज्झम्मि पडिओ, तइआ दीहाउसत्तणेण एगेण महामच्छेण गसिओ / सो महामच्छो तस्स भारं वहिउं अचयंतो कमेण समुद्दतडम्मि समागओ, तइया सो Page #44 -------------------------------------------------------------------------- ________________ कहा कम्मपरिणामो नत्रहा होइ इह भाविणीकम्मरेहाणं-५९ एगेण घींवरेण गहिओ / फालियउयरमज्झाओ तं निग्गयं दळूणं सो मच्छवहगो तं घेत्तूणं पुण्णजोगेण भिगुपुरनरिंदस्स उवहारे पयच्छेइ / सो भूवई अपुत्तत्तणेण तं पुत्तत्तणेण ठवेइ, कमेण य कुंडणपुरनरिंदस्स तणयं परिणावेइ / इओ य रिउमद्दणनिवो पत्तजोव्वणाए भाविणीतणयाए निमित्तं सयंवरमंडवं रयावेइ, तत्थ अणेगनरिंदरायकुमार-मंति-मंतितणय-सेट्ठि-सेट्ठिपुत्त-सत्यवाहप्पमुहे आमंतिऊण आहवित्था, तइया भिउपुरनरिंदस्स रायपुत्तो रयणचंदो वि चउरंगसेणासहिओ तत्थ आगंतूण सयंवरमंडवं सोहावेसी / रायपुत्ती भाविणी सयलरायमंडलं अइक्कमिऊणं रोहिणी चंदं पिव रयणचंदं वरेइ / रिवुमद्दणनरिंदो ताणं विवाहलग्गं काऊणं करमोयणवेलाए गयतुरंगाइबहुदव्वं देइ, गमणटुं च अणुण्णं यच्छइ / सो रयणचंदो कुमारो भाविणी घेत्तूणं नियनयरं समागओ। एवं सो रयणचंदकुमारो पुव्वकयसुकयवसेणं संपत्तभिगुपुररज्जो ताहिं तीहिं भज्जाहिं सद्धिं पंचिंदियविसयसुहं भुंजमाणो सुहेण कालं गमेइ / . ANI Page #45 -------------------------------------------------------------------------- ________________ 16 पाइअविन्नाणकहा-२ _एगया सो रयणचंदराओ सुवण्णथालगम्मि अईव साउअ सुहासरिसं भोयणं भुंजेइ, तया पवणपबलत्तणेण भोयणभायणे पडंतरयरक्खणटुं समीवट्ठिआ भाविणी वत्थंचलेण भायणं ढंकेइ, तं तारिसं कज्जवावडं पासिऊण सो रयणचंदनरिंदो चिंतिउं पउत्तो-अहो !! एगया एसा इत्थी मं सूलीए आरोवणटुं आदिसित्था, अज्ज एसा मं पाणप्पियं मण्णिऊण मज्झ सरीरम्मि भोयणे य पडंतिं धूलिं पि नेहाउरा निवारिउं इच्छेइ, अहो ! इमा केरिसिं अवत्थं पत्त त्ति विम्हएण तेण हसिअं / सा भाविणी विम्हियं हसिरं च पियं दळूणं वियारेइ-एयारिसं विम्हयहसणं मारिसीणं इत्थीणं सोहेइ, किंतु विणा कारणं हसणं पुरिसाणं न घडेइ, 'एत्थ किंचि हेउं सिया' इअ विआरिऊणं सनिब्बंघं नियपिययमं हसणकारणं पुच्छेसी / पियाए अञ्चंतदुरग्गहवसेण सो नरिंदो कहेइ-सुंदरंगि ! पिये ! तुं मं अहिजाणेसि / सा वएइ-मज्झा तुं पाणप्पिओ सि, अहं तुम्ह पाणप्पिआ अम्हि / राया कहेइ- मिगलोअणे! पिययमे ! तुमए जो संबंधो कहिओ, सो उ जयम्मि पसिद्धो च्चिय परंतु अम्हाणं अण्णो वि संबंधो अत्थि, जं च तुं न याणेसि, अहं तं साहेमि-हे हरिणनयणे ! सो अहं कम्मरेहो धणदत्तसेट्ठिणो पुत्तो अम्हि, तुं उवज्झायसमीवम्मि मए सद्धिं कलाओ अब्भसंती भाविणी रायकण्णा सि त्ति तेण पुव्वसव्वरहस्सं कहियं / / _तं च सोच्चा सा भाविणी अञ्चंतलज्जानमिराणणा संजाया / तीए लज्जावणयण निवो कहेइ हे पिए ! भाविभावे अण्णहा काउं कोवि न चएज्जा, पुव्वनिबद्धसुहासुहकम्मजणियसंजोगविओगा जीवाणं हुंति, को तं विवरीअं काउं पक्कलों ?, अलाहि सोगेणं लज्जाए वा / एवं पियवयणं सुणिऊण लज्जं चिच्चा नियपियुणो सव्वं समायारं जाणाविऊणं कम्मगइगहणचिंतणपरा सा नियप्पियभत्तितल्लिच्छा पिएण सद्धि माणुसभवोइअविसयसुहाई भुंजमाणा सुहेण कालं अइक्कमेइ / अण्णया कम्मरेहनरिंदो उज्जाणवालगमुहाओ गुरुसमागमणं नच्चा पभायकालम्मि निअभज्जापरिवारसहिओ सव्विड्डिए उज्जाणम्मि गंतूणं गुरुं वंदिऊण जत्थ य विसयविरागो, कसायचाओ गुणेसु अणुरागो / किरिआसु अप्पमाओ, सो धम्मो सिवसुहो लोए / / 2 / / इञ्चाइं गुरुवयणपंकयाओ निग्गयं देसणामयरसं सोच्चा संपत्तवेरग्गो चिंतेइ- इमम्मि भवम्मि कम्मस्स सुहासुहफलं पञ्चक्खं दिळं अणुभवियं च / तओ कम्मजयटुं उज्जमं कुणेमि त्ति चिंतिऊण पुत्तस्स रज्जं दाऊण गुरुपासम्मि भाविणीपमुहभज्जासहिओ संजमं गिण्हित्था / सो रायरिसी उग्गतवसा किलिट्ठकम्माइं खविऊण सग्गं गओ, कमेण य सो सिद्धिं पाविहिइ / उवएसो भाविणी-कम्मरेहाणं, कम्मफलपयंसिणिं / कहं सोया पयट्टेजा, जयाय कम्मणो सइ / / 3 / / कम्मपरिणामम्मि भाविणी-कम्मरेहाणं एगूणसट्ठिमी कहा समत्ता / / 59 / / -उवएसपासाआओ 1. समर्थः / / Page #46 -------------------------------------------------------------------------- ________________ 60 सट्ठिअमी सोहणकज्जम्मि भायरतिगस्स कहा - - - - - - - - - - - सव्वसोहणकजेसुं, जीवाणं रक्खणं परं / बंधुतिगस्स दिटुंतो, णायव्वो एत्थ बोहगो / / 1 / / एगिम्मि नयरम्मि सिरिमंतो सेट्ठि परिवसइ, तस्स तिण्णि पुत्ता संति / एगया वुड्डत्तणम्मि तेण नियदव्वस्स भागतिगं काऊणं पुत्ताणं दिण्णं, तस्स पासम्मि एगं महामुल्लं रयणं अत्थि, तस्स अप्पणे 'पुत्ताणं को धम्मिओ' त्ति जाणणटुं कहियं-जो सोहणं कज्जं कुणेज्जा, तस्स एयं रयणं दाहिस्सं / एवं सोच्चा जेट्ठो पुत्तो अडसद्धिं तित्थजत्ताओ किच्चा तत्थ नियधणं वइऊण घरम्मि समागओ, पिउस्स, वुत्तं मए एयं सोहणं कज्जं कयं / बीओ मज्झिमो पुत्तो गेहम्मि ठाऊणं दीणदुहिय-माहणाणं भोयणं दाउं पउत्तो, तेण वि कहियं 'मए एवं सोहणं कज्जं कयं' ति / भाग 2-2 Page #47 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ कणिट्ठपुत्तो ‘सोहणं कजं किं' ति गवेसंतो एगया नयराओ बाहिरं गओ, तइआ तत्थ सरोवरम्मि पडियं बुडतं जणं पासित्ता सिग्घयरं तत्थ गओ, जलम्मि पडिऊण तस्स उद्धरणटुं पयासं कुणेइ, 'अयं को अत्थि' त्ति वियारिऊणं तं पुरिसं सम्मं पासेइ, तेण णायं-इमो मम सत्तू वट्टइ, एवं णच्चा वि बुडतं तं रक्खेउं विचिंतेइ, कटेण तं जलाओ बाहिरं निक्कासेइ आसासेइ अ / सो वि सत्तू जीवियदाणाओ तस्स मित्तत्तणं संपत्तो / गेहम्मि आगंतूण पिउस्स पुरओ वुत्तं-अज्ज मए एयारिसं सोहणं कजं समायरिअं, जं सत्तू वि मज्जंतो जलाओ उद्धरिओ / पिउणा वि तं सोच्चा सो बहुं अणुमोइओ / महामुल्लरयणं तस्स दाऊणं कहिअं-अवराहिजीवेसुं वि जो करुणाभावो, मच्चुमुहपडिआणं जीवाणं रक्खणं परत्थकरणं च तं चिअ सोहणं कजं सिया / कणिट्ठपुत्तेण वि रयणविक्कएण जं दव्वं पत्तं, तस्स भागत्तयं काऊणं दुण्हं भाऊणं एगेगो भागो दिण्णो / पिआ वि तस्स तारिसपउत्तिं दतॄणं अईव संतुट्ठो / उवएसो कणिट्ठभाउवुत्तंतं, सोचा पाणिसुहप्पप्पयं / अवराहिजणेसुं पि, करुणं कुज सव्वया / / 2 / / सोहणकजम्मि भायरतिगस्स सट्ठिअमी कहा समत्ता / / 6 / / -गुजरभासाकहाए F एगसटिइमी 'अत्थो अणत्थकारगो' इह धणदत्तस्स कहा - - - - - - - - - - - - - धणलोहंधिया जीवा, न पेक्खंते हियाहियं / पिआपुत्ताण दिद्रुतो, अच्छेरजणगो इह / / 1 / / ____ आसि नागपुरनयरम्मि धणदत्तो नाम सेट्ठी, तस्स धणवई नाम भजा, धणदेवो य पुत्तो / पुव्वपावकम्मुदएण ते निद्धणा जाया / तओ ते पिआपुत्ता वावार8 देसंतरम्मि गमणाय नियनयराओ निग्गया / गामाओ गामं भमंता अण्णया कणयपुरनयरं गंतुं इच्छमाणा रण्णम्मि संपत्ता, अरण्णम्मि रत्ती संजाया / तओ एगस्स वडतरुणो हिट्ठम्मि संठिआ / मज्झरत्तीए पुत्तो लहुसंकानिवारणटुं उट्ठाय जत्थ पसवणटुं उवविट्ठो, तत्थ सेयअक्कतरुं पासिऊणं तेण विआरियं-विउसा कहिति-'सेयअक्करुक्खस्स हिट्ठम्मि अवस्सं निही होज्जा' तओ अणेण तस्स तरुस्स मूलं खणियं, तहिं निही दिट्ठो, तस्स मज्झम्मि दीणारा, तह य पहादिप्पंतो रयणमइओ एगो दिव्वहारो 1. श्वेतार्कतरुम् / / Page #48 -------------------------------------------------------------------------- ________________ अत्थो अणत्थकारगो इह धणदत्तस्स कहा-६१ 19 दिट्ठो / तिव्वधणलालसाविमूढेण तेण चिंतिअं जइ पिउणो कहिस्सं तो सव्वं एयं एसो गिहिस्सइ, अओ जह कोवि न पेक्खिस्सइ तह एयं गिहिस्सं एवं वियारित्ता निहिणो उवरिं धूलिं खिवित्ता तेण तं ठाणं सुववत्थियं कयं / ____ इह तस्स पिआ जत्थ सुत्तो आसी, सो सहसा जग्गिओ समाणो पासम्मि पुत्तं अपासित्ता ‘पुत्तो कत्थ गओ' त्ति विचिंतेइ, तओ चउसुं दिसासुं तेण दिट्ठिपाओ कओ, दूराओ आगच्छमाणो पुत्तो दिट्ठो, तया चेव कवडनिदं काऊण सुत्तं / पुत्तो वि आगंतूणं पिउणो पासम्मि सुविओ, खणंतरेण सो निदं पाविओ / तओ पिआ पत्तनिदं पुत्तं दळूणं उठ्ठिओ समाणो जाओ दिसाओ पुत्तो समागच्छंतो दिट्ठो आसि, तं दिसं पइ वच्चेइ, अग्गे गच्छंतो सो तं सेयअक्कतरुं पासिऊण तं ठाणं सम्मं निरिक्खेइ, तया अभिणवधूलिच्छण्णपएसं पासिऊण तेण विआरिअं एईए भूमीए अब्भंतरम्मि किंपि होही, तओ तं उक्खणिऊणं सो निही दिट्ठो, तइया किंपि विआरित्ता तं निहिं निक्कासित्ता अण्णहिं ठाणम्मि संठविअं / तओ आगंतूण पुत्तस्स समीवम्मि सो सुत्तो / Page #49 -------------------------------------------------------------------------- ________________ पाइअविन्नाणकहा-२ ____ पञ्चसकाले जागरमाणो पत्तो निहिप्पएसं समागओ, निहिविरहिअंतं पएसं दटठणं तेण चिंतिअं–पिउणा एसो निही गहिओ होज्जा, तओ पिउस्स पासम्मि समागंतूण पुटुं-'सो निही कत्थ ठविओ अत्थि ?' तेण कहियं हं न याणामि / एवं सोच्चा तेण पुणो वि भयं दंसिऊण पुढे, तहवि तेण तहेव वुत्तं, पुणो वि दंडप्पहारं दाऊणं तेणं पुढे, तह वि सो किंपि न वएइ / तइया अणाइकालनिविडपरिग्गहसण्ण-मुच्छिएण तिव्वधणलोहंघेण तेण गाढयरं दंडेण मत्थयम्मि पहरिओ समाणो जणगो उक्कडरोसकंतो गाढवेराणुबंधो मरणं लहिऊणं तत्थञ्चिय निहिप्पएसे भुजंगमो संजाओ / सो धणदेवो तं निहिं अलहमाणो घरम्मि गओ / माऊए पुटुं-तुम्ह पिआ कत्थ गओ? तेण वुत्तं वावारटुं दूरदेसं गओ, अहं पच्छा समागओ / एवं स कइदिणाइं जाव घरम्मि ठिओ, पुणो एगया निहिदसणटुं तत्थ पएसे गओ, तेण तत्थ पियरजीवो सो भुजंगमो दिह्रो पुणरवि निहिमूढेण तेण सो वि सप्पो विहणिओ समाणो मरिऊण तम्मि एव ठाणम्मि नउलो जाओ, सो धणदेवो तत्थ निहिणो अदंसणेण पुणो पच्छा निवट्टिओ / कालंतरेण पुणो वि तत्थ गओ, तया सो नउलो पुव्वभवब्भासाओ तम्मि निहिम्मि आसत्तो तत्थञ्चिय ठिओ समाणो एगया निहिणो अवरिं ठिअं तं दिव्वहारं मुहेण घेत्तूण बाहिरं निग्गओ / धणदेवेण सो दिट्ठो / पुणो वि लट्ठीए तं हणिऊण तं निहिप्पएसं खणिउणं सो निहिं गहित्था / ___ अह सो हच्चातिगकारगो विम्हरिअकिञ्चाकिञ्चो निहिविमूढो तं घेत्तूणं भममाणो कमेण कणयपुरनयरस्स उज्जाणम्मि समागओ, तत्थ भविअजणाणं उवएसदाणपरं नाणत्तयसमण्णियं मुणिचंदसूरिवरं पासेइ, पासित्ता तस्स सूरिणो पहावेण उवसंतवेराणुभावो जाओ, तओ सो धणदेवो तस्स मुणिंदस्स पायपंकयाई पणमेइ / सो सूरिवरो धम्मलाहं दाऊण ओहिनाणेण तस्स सरूवं पासिऊण पडिबोहणलु उवएसं पयच्छइ, जहा अत्थं अणत्थं भावसु निगं, नत्थि तओ सुहलेसो सञ्छं / पुत्ताओ वि धणीणं भीई, सव्वत्थेसा विहिआ रीई / / 2 / / एवं उवदिसित्ता हे भद्द ! धणलोहंधलेण तुमए हञ्चातिगकरणेण महापावं समज्जिअं / एवं सोच्चा संजायबहुअपच्छायावो वेरग्गमणो अप्पणो पावकम्मविणासणटुं पुच्छीअ-कहं हं एयाओ पावकम्माओ मुक्को होइस्सं ? / तया मुणिंदो सव्वपावपंकडहणसमत्थं सव्वविरइधम्मं उवदिसेइ / तओ जायसव्वविरइपरिणामो सो हारं विणा सव्वधणं सत्तखेत्तेसुं वविऊण हारं च तन्नयराहिवइकणयचंदनरिंदस्स समप्पेइ, तओ जिणिंदपडिमाओ अञ्चिऊण दीणदुहिआणाहपमुहाणं च दाणं दाऊणं तस्स मुणिंदस्स पासम्मि पव्वइओ / सो कणयचंदनिवो तं हारं नियकणयवईए महिसीए समप्पेइ / सो धणदेवो मुणी गहणासेवणसिक्खं अब्भसंतो तिव्वतवस्साए किलिट्ठकम्मक्खयं समायरंतो आयरिएण सह गामाणुगामं विहरंतो कमेण गीयट्ठो संजाओ / एगया गुरुणो अणुण्णं घेत्तूणं तस्स च्चेव नयरस्स उज्जाणम्मि समागंतूण सो एगागी पडिमं पडिवण्णो काउस्सग्गेण संठिओ आसि / 1. उपरि / / Page #50 -------------------------------------------------------------------------- ________________ अत्थो अणत्थकारगो इह धणदत्तस्स कहा-६१ इओ य तस्स पिउणो जीवो नउलभवम्मि मरिउण 'सवलिगत्तणेण समुप्पण्णो / एगया आहारटुं इओ तओ भममाणीए तीए सवलिगाए सो मुणिवरो दिट्ठो / पुव्वभवब्भासवसेण मुणिस्स उवरिं जायरोसा तस्स हणणत्थं उवायं गवेसंती सा सवलिगा नरिंदस्स पासाए समागया, तइया रायमहिसी तं हारं निक्कासिऊण सिणाणं कुणेइ / सा सवलिगा तं हारं चंचूए घेत्तूणं मुणिणो कंट्ठम्मि मुंचित्था / कम्मस्स सुहासुहफलं जाणंतो सो मुणी समभावेण संठिओ / इह सिणाणंतरम्मि रायमहिसी तं हारं अपासिऊण पोक्कारेइ, रायपुरिसा तत्थ समागया समाणा पोक्कारकारणं नच्चा हारं गवेसेइरे, नरिंदस्स वि कहेइरे / रण्णा हारगवेसणटुं सव्वत्थ सुहडा पेसिआ, ताणं केवि सुहडा उज्जाणमज्झम्मि आगया, तया मुणिस्स कंठम्मि हारं दतॄणं मुणिं पुच्छंति, अवयंतं तं ते सुहडा चोरं मण्णिऊण विविहताडणप्पयारेहिं ताडेइरे / समभावभावियप्पा सो मुणिवरो नियकम्मफलं जाणमाणो समभावेण 1. 'समडी' इति भाषायाम् / / Page #51 -------------------------------------------------------------------------- ________________ 22 पाइअविनाणकहा-२ सव्वं तं सहंतो अज्झप्पविसोहीए ओहिनाणं संपत्तो / तइया उज्जाणवासिणी काई देवी तग्गुणरंजिआ सव्वे सुहडे थंभित्था / एयं समायारं जाणिऊण नरिंदो सिग्धं तत्थ उज्जाणे समागओ, अस्स महप्पणो एसो पहावो त्ति णञ्चा मुणिवरपायंबुयाइं पणमित्ता नियावराहे खमावेइ / तइया सो मुणिंदो आह-तुम्हाणं एसो न दोसो, किंतु मम पुव्वबद्धकम्मस्स एयं फलं / एवं सोञ्चा नरिंदो पुच्छेइ-हे मुणिंद ! तुम्हाणं कंठम्मि एसो हारो कहं समागओ ?, तया सो मुणी तरुवरसाहासंठिअं तं सवलियं दंसिऊण सव्वं वुत्तंतं कहेइ-एसा सवलिगा पुव्वचउत्थभवम्मि मज्झ पिआ होत्था, धणविमूढेण मए हओ पिआ भुजंगमो जाओ, सो वि दव्वमूढो निहिट्ठाणट्ठिओ एगया निहिदंसणटुं तत्थ गएण मए हणिओ, सोय तत्थञ्चिय पएसम्मि नउलत्तणेण समुप्पण्णो, तत्थ वि पुणो मए हओ, एसो नउलो मरिऊण एत्थ सवलिगा संजाया / / . एगया एसा भममाणी पडिमासंठिअं इह मं पासिऊण जायतिव्वरोसा हंतुं वियारंती तव महिसीए हारं घेत्तूणं मज्झ कंठम्मि मुइत्था, हारं गवेसमाणेहिं तुम्ह सुहडेहिं मम कंठम्मि तं दठूणं उवसग्गिओ हं समभावेणं सव्वं सहंतो ओहिनाणं संपत्तो / तओ तुम्ह उज्जाणवासिणी मम गुणाणुरागिणी देवी एए सुहडे थंभित्था / एवं वुत्तंतं सोच्चा कणयचंदनरिंदो तं मुणिवरं पुणो पुणो खमावेइ / उज्जाणदेवीए ते सुहडा विमुक्का समाणा मुणिपाए पणमेइरे / सा सवलिगा मुणिंदमुहाओ निअं वुत्तंतं सोच्चा जाईसरणेण य पुव्वभवं नच्चा जायपच्छायावा नियावराहखमावणटुं मुणिणो समीवम्मि समागंतूण नयणगलियंसू तं मुणिं पणमिअ नियावराह खमावेइ / सो धणदेवो मुणी धम्मुवएसदाणेण तं पडिबोहेइ / पडिबुद्धा सा नियदुक्कडं गरिहंती चत्तभत्तपाणा य अणसणेण कालधम्मं पाविऊण देवलोगं उवगया / उज्जाणवासिणी देवी वि सम्मइंसणं संपत्ता / कणयचंदराया वि ससम्मत्तं देसविरइव्वयं अंगीकुणेइ / ते सुहडा वि पडिबुद्धा / तओ सो धणदेवो मुणी तत्तो विहरिऊण अणेगभव्वजीवे पडिबोहेऊण नियाउपजते अणसणेण देहं चईत्ता सग्गं गओ कमेण सिद्धिसुहं पाविहिइ / उवएसो अत्थं अणेगदुक्खोह-हेउं नया धरिजहि / सया 'सव्वहिं संतोसं, भवसायरतारणं / / 3 / / 'अत्थो अणत्थकारगो' इह धणदत्तस्स एगसटिइमी कहा समत्ता / / 61 / / -गुज्जरभासाकहाए Page #52 -------------------------------------------------------------------------- ________________ 62 बासट्ठिइमी दोहग्गदोसम्मि माहणकुडुंबस्स कहा ----------- दोहग्गदूसिआ जे ते, इट्ठलाहं लहेज न / मायपियरपुत्ताण, रम्ममिह नियंसणं / / 1 / / एगम्मि नयरम्मि सिवदासो नाम बंमणो होत्था, तस्स भज्जा सिवदासी, पुत्तो य सिवदत्तो नाम आसि / ते तिण्णि वि दालिद्ददुक्खपीलिआ भिक्खणटुं नयरे भममाणा वि दोहग्गदोसेणं किमवि न लहेइरे, परिहाणवत्थं तु दूरे, उयरपूरणं पि न जायए , कटेण दिणाइं गमिति / निब्भग्गदोसेण लोगा वि ताणं संमुहं न पासेइरे, अणुकंपाभावं पि न कुणंति, घरंगणम्मि समागयाणं ताणं साणुव्व निक्कासेइरे, पए पए अक्कोसवयणेहिं अवमाणं कुणेइरे / एवं ते सव्वत्थ अवमाणं लहमाणा तत्थ य जीविउं अचयमाणा नयराओ गंतुं इच्छंति / एगया सो सिवदासो भज्जाइ पुत्तेण य सहिओ नियनयराओ निग्गओ / कमेण भमंतो सो रण्णम्मि आगओ, तत्थ अंब-लिंब-ताल-तमालाइ-विविहतरुगणमंडियं समीववट्टिनईए उवसोहिअं उज्जाणं पासेइ, तस्स मज्झम्मि एगं सिवालयं पासिऊण एवं वियारेइ-रमणिज्ज इमं ठाणं, तरुगणा वि बहुफलभरभरिआ अईव सुंदरा संति / इह सप्पहावो सिवदेवो दीसइ, तओ दालिद्दावत्थाए इह वसणं जुत्तं अण्णं च एयस्स सिवदेवस्स आराहणेण कयावि दालिद्ददुहं पि नासिहिइ / तओ ते तिण्णिवि तत्थ वसिऊण सिवस्स पुरओ तवं काउं विलग्गा / एगया तत्थ एगो अंधो वणिओ इओ तओ लट्ठिए आहारेण चक्कमंतो तत्थ समागओ, ताणं पुरओ नियदुक्खं कहिऊण सो वि तत्थ सिवमंदिरे सिवदेवं आराहिउँ पसत्तो / एवं चऊसु वि तवं कुणंतेसु कइदिणाणंतरं ताणं चउण्हं उवरिं सिवदेवो पसण्णो संजाओ, इट्ठवरं च मग्गिउं कहेइ / तइया तिण्णि चिंतेइरे 'किं मग्गियव्वं' ? किं रज्जं मग्गेमि? अप्पाउसाणं रज्जेणं किं ? जइ धणं तया तंपि को हरेज्जा, तओ तेण किं ? जइ दीहाउसं मग्गिज्जइ, तइआ निद्धणावत्थाए तेण किं ? एवं चिंतिऊण ते वयंति हियाहियं विआरिऊण समए मग्गिस्सामु त्ति, अहुणा वरो तुम्हाणं पासे चिट्ठउ / एवं नियदोहग्गदोसोदएण ते तिण्णि वि सिवदेवे पसण्णे वि किंपि न मग्गेइरे / सो अंधो वणिओ वियारेइ-‘पसण्णे देवे को पमायं कुणेज्जा' एवं चिंतिऊण निम्मलबुद्धी सो इक्कवक्केण एवं मग्गेइ-‘सुवण्णकलसीए तक्कं कुणंतिं पासायस्स बिइयमालगे वासिणिं नियमज्झमपुत्तवहुं नयणेहिं पासेमि' त्ति / तस्स बुद्धीए पसण्णो होऊण सिवदेवो तहेव सिया' इअ वएऊण अदंसणी हुओ / अणेण वणिएण एयाओ वयणाओ तिण्णि पुत्ता, तिण्णि पुत्तवहुओ, अप्पणो भज्जा, सुवण्णकलसीए सामिद्धी, तिमालगो पासाओ, गोधणं, पुत्तवहुदंसणेण नियनयणा वि मग्गिआ / माहणाईहिं दोहग्गदोसेण तीसु वरेसु वि एक्को वि वरो न पाविओ / सो वणिओ लद्धवरो निम्मलनेत्ताइं लभ्रूणं नियनयरम्मि य समागंतूण वावारं काउं विलग्गो, तत्थ किंचि लद्धघणो अण्णदीवगमणटुं कयाणगाइं पवहणेसु भरिऊणं समुद्दम्मि निग्गओ, अणेगदीवेसुं कयविक्कयं कुणंतो एगया उदहिमज्झत्थिअ सुण्णदोवम्मि समागओ / / 1. श्वानवत् / / 2. भ्रमन्तः / / Page #53 -------------------------------------------------------------------------- ________________ 24 पाइअविनाणकहा-२ ___ तत्थ एगाए पीढिगाए उवरिं पासाणनिम्मियं जंतमइअं आसारूढं जणं पासेइ, सो दाहिणभुयाचालणेण तहिं आगच्छमाणे जणे निवारेइ, तेण एयम्मि दीवम्मि मरणभएण के वि न आगच्छेइरे / सो वणिअओ सिवदेववरेण निब्भओ संतो तत्थ आगंतूणं आसारोहं पासेइ, तस्स हिट्ठम्मि लिहिअ-अक्खरपंतीओ वाएइ, तत्थ एवं लिहिअं-जो सीसं छिंदेज्जा सो धणं पावेज्जा / सो एवं वाइऊण एवं निञ्चयं कुणेइ-एसो आसारोहो हत्थचालणेण आगच्छंते जणे निवारेइ, जो मत्थयं छिंदेज्जा सो दव्वं लहेज्जा, अणेण नज्जइ ‘एसो जंतमइओं आसारोहो अत्थि, अओ अंतो विवरं होही, जओ जंतपयोगेण हत्थं चालेइ / सीसच्छेदणक्खरेण वियाणिज्जइ, अस्स च्चिअ आसारोहस्स सीसं छेयणीअं, अण्णहा इह आगओ जणो नियसीसच्छेदणेण कहं धणं पावेज्जा ? एवं मणंसि निणणयं किच्चा सो असिणा आसारोहस्स सीसं छिंदेइ, तओ सो पासाणमइओ आसो अवसरिओ, तत्थ य विवरं दळूणं अब्भंतरम्मि सो पविट्ठो / SEEIN 1. शीर्षम् / / Page #54 -------------------------------------------------------------------------- ________________ दोहग्गदोसम्मि माहणकुडुंबस्स कहा-६२ तेण तहिं कोडिसंखं धणं दिटुं, वियारिअं च सिवदेवप्पहावेण मए एयं लद्धं। सव्वं तं धणं पवहणम्मि आरोविऊण 'अलं वावरेण' त्ति चिंतिऊण नियनयरे समागओ / एवं सो वणिओ सिवदेववरेण महासमिद्धिमंतो नयरजणमाणणीओ य संजाओ, कास वि धणिअस्स कण्णा वि तेण परिणीआ, कमेण तिण्णि पुत्ता जाया, तस्स गेहम्मि पुत्तवहूओ वि समागया, तओ वसणटुं मालगत्तयभूसियो पासाओ निम्मविओ, बहुआई गोधणाई पि संचिणिआई, एवं सो सिवदेवदिण्णवरप्पहावेण तिमालगस्स पासायस्स बीअमालगमज्झभागे सुवण्णकलसीए तक्कं कुणंतिं मज्झमपुत्तवहुं पासेइ, पासिऊण नियमइविहवेण पत्थिअसिवदेस्स किवाए य सव्वं लद्धं ति नियमई पसंसेइ / एवं सो वणिओ सिवदेवकिवाए सुही जाओ / एगया सो विआरेइ-'मए एगवरेण सव्वं एरिसं लद्धं, तया तेण माहणेण तोहिं वरेहिं कियंतं लद्धं होही ? ताणं सरूवदंसणटुं बहवो सिरिमंता माहणा आहविआ, सव्वे अ ते भोयणवत्थाईहिं सक्कारिआ सम्माणिआ य / तह वि ते न दिट्ठा, तओ अण्णनयरम्मि माहणमित्तस्स गवेसणहूँ नियपुरिसा वि पेसिआ, तह वि तस्स सुद्धी न लद्धा / ___इओ अ सो माहणो तस्स य भज्जा पुत्तो अ सिवदेववरं लभ्रूण ‘किं मग्गियव्वं' ति वियारंता दोहग्गदोसेण किंपि इटुं अपासमाणा तओ निग्गच्छिऊण भिक्खावित्तीए आजीविगं कुणंता गामाओ गामं अडमाणा छमासपज्जंते एगम्मि नयरे समागया / तत्थ एगस्स वडरुक्खस्स हि दुम्मि निवासो विहिओ / माहणो तस्स य पुत्तो भिक्खणत्थं नयरम्मि निग्गया / तइआ गामम्मि महूसवपसंगो होत्था, तेण सव्वाओ इत्थीओ विहूसिअसब्वंगीओ गीयगाणं कुणंतीअ महूसवसुहं अणुहवंतीओ विहरंति / सा माहणी तारिसीओ तीओ दट्ठणं तीए वि वत्थाभूसणभूसिअसुंदररूवजोव्वणजुत्तसुंदरी भवणिच्छा जाया, मणदुब्बलत्तणेण विम्हरिअ पइनेहाए तीए सिवदेवो पत्थिओ-हे सिव ! तुमए पुव्वं वरेण दिण्णेण अहुणा वसणालंकारभूसियंगी सोलसवारिसिई सुंदरी हं होज्जा / तक्खणं तेण देवेण मग्गियाणुसारेण सव्वजुवईवृंदाओ वि सुंदरंगी सुंदरी कया / तया तस्स नयरस्स नरिंदो संतेउरो नयरीसोहादसण निग्गओ होत्था, सो तत्थ आगओ समाणो तं सुंदरिं पासिऊणं तीए रूवम्मि अञ्चंतासत्तो जाओ, सा वि तं पेक्खित्ता नियरूवजोग्गो एसो इअ विआरिऊण तम्मि नेहवई जाया, तीए विआरिअं च एयस्स नरिंदस्स महिसी भवामि तइआ सोहणं होज्जा / ताणं ट्ठिी परुप्परं मिलिआ / मयणपरवसीभूओ निवो तं कहेइ-'जइ तुमं मं अभिलसेसि तया मए सद्धिं आगच्छसु' / सा वि नरिंदरूवविमूढा तेण सह चलेइ / राया तं अंतेउरम्मि नेऊण महिसीपए ठवेइ / इओ माहणो तस्स य पुत्तो वडतरुसमीवम्मि समागया समाणा माहणिं अपासिऊण समीवत्थिए जणे पुच्छेइरे / ते कहिंति-इह वडतरुहिट्ठट्ठिआ नारी जा भिक्खुगीसरिसी होत्था, सा अकम्हा दिव्वरूवा संजाया / सा एत्थ आगएण नरिंदेण सद्धिं गया / तेण माहणेण चिंतिअं-नूणं सिवदेवदिण्णवरपहावेण सा एरिसी जाया, तओ कुद्धो माहणो सिणाणं काऊणं सिवदेवं पत्थेइ-सिवदेव ! मम भट्ठसीला भज्जा जाया तओ सा अहुणा तुमए दिण्णेण वरेण छाली होज्जा ति / माहणपत्थणाणंतरं अंतेउरे संठिआ सा माहणी बक्करी भूआ / नरिंदो 1. षोडशवार्षिकी / / 2. छागी अजा / / Page #55 -------------------------------------------------------------------------- ________________ 26 पाइअविनाणकहा-२ बक्करीरूवं तं दट्ठणं भयतसिओ निअसुहडे वएइ-किल एसा डागिणी अत्थि, मज्झ पाणविणासणटुं आगया सिया, तओ नूणं एवं तीए थाणम्मि पेसेज्जा, एसा सागिणी पिसाइणी वा का वि इमा होज्जा, एणं मा तासेह / तओ रायसुहडा तं घेत्तूणं वडतरुणो हिट्ठम्मि मोत्तूणं पञ्चागया / ___सो माहणो तस्स य पुत्तो तं बक्करी पञ्चभिजाणेइरे, सा वि ओसण्णहियया' संजायपच्छायावा पियं पुत्तं च पासेइ / माहणेण चिंतिअं-एसा सिवदेवाओ वरं मग्गिऊणं सुंदरी होऊण नरिंदगेहम्मि गया, तओ बक्करीरूवेण सइ अत्थु, एसा एयस्स दंडस्स अरिहा चिअत्ति निण्णेऊण तं घेत्तूणं सपुत्तो माहणो नयराओ निग्गओ / सा उ तिरिअभावेण दुहिया माणुसभावं इच्छंती दीणयाभरियदिट्ठीए पियं पुत्तं च पेक्खंती अप्पाणं धिक्कारिती अग्गओ चलेइ / सो माहणो मग्गपरिस्समेण संपत्तगिलाणभावं मंद मंदं च चलंतिं च तं दंडेण तालिंतो कटेण चलावेइ / एगया अरण्णम्मि हिंसगपाणिगणेहिं पराभविज्जमाणिं तं पासिऊण 'कहं एयं रक्खिस्सं' ति चिंतितो किंचिसंजायकरुणो सो माहणो नियपुत्तं वएइ-हे पुत्त ! इमा बक्करी तुव जणणी अत्थि, एईए महंतो अवराहो. कओ तह वि एसा अणुकंपाडिरहा, तओ तुमं सिवदेवदिण्णवरं मग्गिऊण पुणो माणुसीभावं संपाडेसु' / विणीअपुत्तो जणणीभत्तीभरनमिरो सो सिग्धं सिणाणं किच्चा सिवदेवं मणसि काऊणं पत्थेइ-सिवदेव ! मम माया जारिसी पुव्वं आसि तारिसी होज्जा / तओ सिवदेवेण पुव्वं पिव सा माणुसीभावं पाविआ / लद्धनियरूवा सा माहणी नियपिययमस्स पुरओ नियावराहं खमावेइ / एवं सिवदेवदिण्णवरदाणत्तयं पि निष्फलं गमाविऊण ते माहणाइणो तिण्णि वि नियदोहग्गं निंदेइरे / पहम्मि गच्छंतो माहणो चिंतेइ-मम मित्तस्स वणिअस्स सिवदेववरदाणेण केरिसी ठिई होही, जइ सो सुहियो भविस्सइ तया सो अवस्सं मम सहेजं कुणेज्जा एवं चिंतिऊण मित्तस्स गामं अभिगच्छेइ / कमेण सो मित्तस्स गामम्मि समागओ, मित्तस्स सव्वं सामिद्धिं पासिऊण वियारेइ-एएण मित्तेप एगेण वरेण नयणेहिं सद्धिं सव्वं एरिसं एस्सरिअं लद्धं ति मणंसि तं पसंसेइ, लद्धवरदाणतिगो य सो दोहग्गवंतं नियअप्पाणं निंदेइ / सो वाणिअओ मित्तस्स उवगारं सुमरंतो तं माहणिं च माहणपुत्तं च वसणाहारधणेहिं सक्कारेइ सम्माणेइ य / वएइ य-मए सिवदेवपूरओ जारिसं मग्गिअंतारिसं पावियं, तं जहा सिवदेवस्स किवाए भज्जा, पुत्ता य तिण्णि, मालगत्तयभूसिओ पासाओ, पुत्तवहूओ, गावीओ लोयणा वि 'पाविआ' / एवं सोच्चा सो माहणो बहुखिण्णमाणसो वि वणिअस्स किवाए सुही संजाओ / दोहग्गदोसपीलिआणं दुहं चिय होइ / उवएसो लद्धसिवपसाया वि, निद्धणमाहणाइणो / जारिसा तारिसा जाया, तओ पुण्णजणं कुण / / 2 / / दोहग्गदोसम्मि माहणकुडुंबस्स बासट्टइमी कहा समत्ता / / 2 / / -गुजरभासाकहाए 1. अवसत्रहृदया खिन्नहृदया / / 2. सम्पादय / / Page #56 -------------------------------------------------------------------------- ________________ तिसट्ठिमी सामाइयम्मि वुड्डाए कहा -- ------------ सुवण्णलक्खदाणाओ, सामाइयम्मि भावओ। फलं अईव नायव्वं, वुड्डा एत्थ नियंसणं / / 1 / / एगम्मि नयरम्मि एगो धणड्डो दाणी सेट्ठिवरो आसि, ‘दाणेण भोगा लहिज्जंति' इअ गुरुवयणसवणेण सो सेट्ठी पइदिणं पत्तापत्तगवेसणं अकिच्चा पभायसमयम्मि लक्खसुवण्णस्स दाणं दाऊणं पच्छा गिहकम्माइं कुणेइ / अण्णं च तस्स गिहसमीवम्मि एगा वुड्ढा नारी वसइ, सा वि सइ पञ्चूसम्मि नमुक्कारमहामंतसुमरणपुव्वयं सामाइअं काऊणं पच्छा गेहकिच्चाई समायरेइ, / एगया केणावि कारणेण सेट्ठिणो दाणम्मि, वुड्ढाए अ सामाइयम्मि अंतराओ जाओ / तेण दुण्हं पि विसाओ संजाओ, थेरीए विसायं नच्चा सो सेट्ठी गव्वेण साहेइ-हे वुड्ढे ! तुं किं झूरेसि ? जइ वत्थंचलेण हत्थाईणं पमज्जणं न जायं तत्तो तुव किं विगयं ? तत्थ किं पुण्णं सिया ? तुव सामाइयकम्मम्मि कोवि दव्वव्वयो न दिट्ठो, जइ एअप्पयारेण धम्मो सिया तइया सव्वे वि सइ तं चेव कुणेज्जा, न कोवि लक्खसुवण्णस्स दाणं कुज्जा / एवं सोच्चा सा थेरी वएइ-मा एरिसं वयाहि जइ सुवण्णमणिमइयसोवाणजुअं जिणपासायं करावेज्जा, तत्तो वि सामाइयम्मि अहियं फलं जिणिंदेहिं वुत्तं, जओ दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडियं एगो / ___इयरो पुण सामाइय, करइ न पहुप्पए तस्स / / 2 / / सो सेट्ठी धम्मसरूवं अयाणंतो तहाविहं च दाणं दितो वि अंतयालम्मि अट्टज्झाणेण मञ्चुं पाविऊण रण्णम्मि हत्थी संजाओ / सा वि वुड्ढा साविगा सामाइयस्स पहावेण पजंते नमुक्कारमहामंतज्झाणपरा मारिऊण तस्स च्चिय नयरम्मि रण्णो कण्णा जाया / एगया सो गयंदो रायपुरिसेहिं गहिओ रण्णो य पट्टहत्थी संजाओ / कयाई सो पट्टहत्थी रायपहम्मि गच्छंतो नियं घरं परिवारं च पासेइ, पासिऊणं ईहावोहं कुणंतो जाईसरणं पाविऊणं मुच्छाइ पुढवीए उवरिं पडिओ / तस्स तारिसावत्थं विलोइउं अणेगे जणा तहिं संमिलिया, सा रायकण्णा वि तत्थ समागया / सा नियघरं ठूणं जाईसरणं पत्ता, जाइस्सरणेण नियं हत्थिणो य पुव्वभवं नञ्चा गइंदं उट्ठावेइ, जया सो न उठेइ तया सा रायकण्णा वएइ उद्वेसु सेट्ठि ! मा कुण, भंति' अविवेगदाणओ हत्थी / तुं जाओ हं रण्णो, कण्णा सामाइयपहावा / / 3 / / तओ गयवर ! 'दव्वदाणाओ सामाइयम्मि अहिगं फलं' ति जाणियव्वं / रायकण्णाए वयणं सोच्चा सो हत्थी उट्ठिओ / तइया नरिंदप्पमुहाणं महंतं अच्छेरं समुप्पण्णं, नरवइणा रायकण्णा पुट्ठा-'पुत्ति ! किं एयं' ति ? तीए दुण्हं पुव्वभवस्स वुत्तंतो कहिओ / एवं सुणिऊण सव्वेसिं सामाइयकिञ्चम्मि सद्धा उप्पण्णा / सो गयंदो रायकण्णावयणेण पडिबुद्धो नमोक्कारमहामंतसुमरणतल्लिच्छो उभओ कालं रायकण्णाए पुरओ पुहवीए उवरिं हिट्ठदिठिं ठविऊण मुहुत्तकालं जाव सइ समभावरूवं सामाइयं विहेइ / 1. स्थविरायाः / / 2. भ्रान्तिम् / / Page #57 -------------------------------------------------------------------------- ________________ पाइअविन्नाणकहा-२ 5 एवं सो गइंदो सामाइयेण समभावभावियप्पा धम्मसंपाइगं रायकण्णं गुरुणिं मण्णिऊणं पुव्वं पच्छा वा तं नमिऊण सामाइयं कुणंतो जाईसरणेण पिज्जापिज्जं भक्खाभक्खं किञ्चाकिच्चं जाणंतो जहसत्तीए हेयदव्वाई चयंतो सुहेण कालं गमेइ, पज्जंते समाहिणा कालं संपाविऊण अट्ठमे सहस्सारदेवलोगे देवो जाओ / रायकण्णा वि संपत्तसंबोही सम्मं देसविरइधम्मं आराहिऊण देवलोगे उप्पण्णा / कमेण ते दुण्णि वि सिद्धिं पाविहिरे / उवएसो सामाइयम्मि वुड्ढाए, दाणम्मि सेट्ठिणो तह / फलं णञ्चा सुहटुं हि, सामाइयं सया कुण / / 4 / / सामाइयम्मि वुड्ढाए तिसट्ठिमी कहा समत्ता / / 3 / / -उवएसपासायाओ Ji Page #58 -------------------------------------------------------------------------- ________________ चउसटिइमी तवपहावोवरिं रायकण्णा विसल्लाए कहा जहसत्तिं तवं कुज्जा, सब्बुवद्दववारणं / विसल्लारायकण्णेव, होइ सोहग्गभूसिओ / / 1 / / पुव्वमहाविदेहम्मि पुंडरीयविजए चक्कधयं (चंदाविजयनाम) नयरं आसि, तत्थ अणंगसारचक्कवट्टी रज्जं पसासेइ, तस्स सोहग्गजयपडाया गुणसालिणी अणंगसारा नाम वरधूया' अस्थि / जोव्वणपत्ता सा पुव्वभवनेहेण सुपइट्ठनयरनरवइणा पुणव्वसुणा अवहरिया / चक्कवट्टीसुहडेहिं सो पराइओ समाणो दुजेयं सत्तुसेण्णं जाणिऊणं KON 1. वरदुहिता / / Page #59 -------------------------------------------------------------------------- ________________ 30 पाइअविनाणकहा-२ पण्णत्तिं विजं संभरेइ, तीए तं बालं समप्पित्ता सो कहिपि गओ / पण्णत्तीए सा बालिया वराह-रुरु-रोज्झजणियघोरारावरउद्दे अरण्णम्मि खित्ता / सुहडेहिं कंदर-कराल-गिरि-सिहर-सरियाधरणीसुं निउणं निरिक्खमाणेहिं पि पुण्णलहुआ सा बाला कहिंपि नहि दिट्ठा। तओ ते आगंतूणं रायपुरओ कहिंति-नाह ! जल-थल-नह-यलमज्झे निरूविया कह वि सा न हु दिट्ठा / तओ ते आगंतूणं रायपुरओ कहिंति- नाह ! जल-थल-नहयलमझे निरूविया कहवि सा न हु दिठ्ठा / तं निसुणिऊण सोयसल्लियसरीरो नरिंदो अक्कंदइ-हा वच्छे ! तुह विरहे नयरं नरयं विसेसइ / अह सा अणंगसारा बालिगा सरणरहिआ रणम्मि कलुणसरेण पसुगणं पि रोयावंती रोयइ, अप्पणा अप्पं आसासंती खुहापिवासं सहंती अरण्णभयउव्विग्गा नमोक्कारं परावत्तंती दसम-अट्ठमभत्तेण य तवसा अप्पाणं भाविंती पारणाम्मि फलेहिं एगासणं करंती दिवसाइं गमेइ, एवं तिसंहस्सवरिसपज्जंतं तवसा कालंगमेऊण संलेहणाए किसीभूयदेहा गंतुमवि असमत्था जाया, तइया चउब्विहाहारञ्चागरूवभत्तपञ्चक्खाणं करेइ, संकडे वि Page #60 -------------------------------------------------------------------------- ________________ तवपहावोवरिं रायकण्णा विसल्लाए कहा-६४ 31 पडिया सत्तहत्थावग्गहाओ बाहिरं मरणंतेऽवि न गंतव्वं ति अणसणेण संठिआ / नियमस्स छठे दिवसे वोलीणे' एत्यंतरे तीए पिउमित्तो सोदासखेयरो मेरुसिहरजिणणाहे वंदित्ता तत्तो नियत्तो तत्थ अरण्णे समागओ समाणो तं पासेइ, पासित्ता गेहे आगमणाय कहेइ / कयभत्तपरिच्चाया सा निसेहेइ / तया सो खेयरो चक्कवट्टिपासम्मि समागंतूणं सव्वं कहेइ / सपरिवारो चक्कवट्टी तेण सह तत्थ आगच्छेइ, तम्मि समयम्मि सामलकराल-जमरायबाहुदंडसरिसेण अयगरेण अद्धगसिज्जमाणं तारिसं तं दळूणं अयगरवहाइ चक्की जाव आदिसेइ ताव करुणारसमन्थरगिराए बालाए ‘तवसोसियस्स गयजीवियस्स अथिररूवासारदेहस्स मज्झ कए बहुदिवसछुहापरिपीडिएण इमिणा उरगेण मारिएण किं' ति चक्कवट्टी वारिओ, मए उ अणसणं संगहिअं / जओ उत्तं खजंतीए वि तहिं, बालाए सो हु अयगरो पावो / नो मारिओ किवाए, मंतं जाणंतियाए वि / / 2 / / एवं तीए सव्वो उवसग्गो समयाए सोढो / एवं सरूवं पासित्ता वेरग्गवासिओ बावीससहस्सपुत्तेहिं सह चक्कवट्टी परिव्वइओ / सा दयाइ अयगररक्खणेण सुहज्झाणप्पहावेण य देवलोगं गया / पुणव्वसू तव्विरहेण दुमसेणमुणिपासे सणियाणं संजमं पालिऊण देवलोगे उप्पण्णो, तओ चइत्ता लक्खणो' वासुदेवो जाओ / सा बाला देवलोगाओ चइऊण इह कोउगमंगलपरे दोणमेहहनरिंदपुत्ती विसल्ला जाया, गब्भे आगया समाणा तीए पहावेण माया वि रोगमुत्ता जाया, जायाए तीए सिणाणजलेन नयरं पि रोगरहियं जायं, जओ जेणं चिय अण्णभवं, तवञ्चरणं अज्जियं सउवस्सग्गं / तेण इमा विसल्ला, बहुरोगपणासिणी जाया / / 3 / / उवएसो रायपुत्तिविसल्लाए, तवफलनिवेयगं / दिळेंतं सोहणं णञ्चा, तवम्मि उज्जमं कुण / / 4 / / तवस्साए पहावम्मि विसल्लाए रायकण्णाए चउसटिइमी कहा समत्ता / / 64 / / —सिरिपउमचरियाओ 1.. अतिक्रान्ते / / 2. लक्ष्मणः / / Page #61 -------------------------------------------------------------------------- ________________ [5] पणसटिइमी परवंचणम्मि वणियस्स कहा नियकुडुंबरक्खळं, जं जं पावं हि किजइ / / ____ पावस्सोदयकालंम्मि, हुंति न ते सहेजगा / / 1 / / एगम्मि नयरे एगो वाणियगो अंतराऽऽवणे ववहरइ / एगा आभीरी उज्जुगा दो रूवगे घेत्तूण कप्पासनिमित्तमुवट्ठिया / कप्पासो य तया समहग्यो य वट्टइ, तेण वाणियेण एगस्स रूवगस्स दो वारे तोलेउं कप्पासो दिण्णो / सा जाणइ ‘दोण्ह वि रूवगाणं दिनो' त्ति सा पोट्टलयं बंधेउं गया / पच्छा सो वाणियगो चिंतेइ एस रूवगो मुहा लद्धो, तओ अहं एवं उवभुंजामि / तेण तस्स रूवगस्स समियं घयं गुलं च किणिउणं घरे 1. समितां लोहम् / / Page #62 -------------------------------------------------------------------------- ________________ परवंचणम्मि वणियस्स कहा-६५ विसज्जियं / भज्जा संलत्ता घयपुग्ने करेज्जासि त्ति / ताए कया घयपुण्णा / एत्यंतरे ऊसुगो जामाउगो सा सवयंसगो गेहे आगओ / सो ते य घयपूरे भुंजिउणं गया / वाणियगो ण्हाओ भोयणत्थमुवगओ / ताए साभावियं भत्तं परिवेसियं तेण भन्नइ-किं न कया घयपूरया ?, ताए भणियंकया, परं जामाउगेण सवयंसेण खइया / सो चिंतेइ-'पेच्छ, जारिसं कयं मया' सा वराई आभीरी मए परनिमित्तं वंचिआ, तह य अप्पा अपुन्नेण संजोइओ / सो य सचिंतो सरीरचिंताए निग्गओ / गिम्हो य तया वट्टइ / सो य मज्झण्हवेलाए कयसरीरचिंतो एगस्स रुक्खस्स हेट्ठा वीसमइ, साहू य तेणोगासेण भिक्खानिमित्तं जाइ, तेण सो भन्नइ-भयवं ! एत्थ रुक्खच्छायाए वीसमह मया समाणं ति / साहुणा भणियं तुरियं मए नियकज्जेणं गंतव्वं / वणिएण भणियं-किं भयवं ! को वि परकज्जेणा वि गच्छइ ?, साहुणा भणियं-जहा तुमं चिय भज्जाइनिमित्तं किलिस्ससि / 'स मर्मणीव स्पृष्टः' तेणेव एक्कवयणेण संबुद्धो भणइ-भयवं ! तुब्भे कत्थ अच्छइ ?, तेण भन्नइ-उज्जाणे / तओ तं साहुं कयपज्जत्तियं नाऊण तस्स सगासं गओ / धम्मं सोउं भणइ-पव्वयामि जाव सयणं आपुच्छामि / गओ निययं घरं / बंधवे भज्जं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिज्जं करेमि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ य विढत्तं धणं न किंचि गिण्हइ / बीओ न किंचि भंडमुल्लं देइ, पुव्वविढत्तं च लुंपेइ, तओ कहेह कयरेण सत्थेण सह वञ्चामि / सयणेण भणियं पढमेण सह वञ्चसु / तेहिं सो समणुन्नाओ बंधुसंगओ गओ उज्जाणं, तेहिं भन्नइ-कयरो सत्यवाहो ? / तेण भन्नइ'नणु परलोगसत्थवाहो एस साहू असोगच्छायाए उवविट्ठो, नियएणं भंडएण ववहरावेइ, एएण सह निव्वाणपट्टणं जामि त्ति एवं वोत्तूण सो पव्वइओ अप्पकल्लाणं च तेण साहियं / उवएसो आहीरीवंचगस्सेह, परलोगसुहावहं / नया नियंसणं तुम्हे, भवेह अप्पसाहगा / / 2 / / परवंचणम्मि वणिअस्स पणसटिइमी कहा समत्ता / / 65 / / -- उत्तरज्झयणसुत्ताओ 1. तेनावकाशने तेन मार्गेण / / 2. अर्जितम् / / Page #63 -------------------------------------------------------------------------- ________________ छासटिइमी 'महापुरिसविसयाईवणेहो भवतारगो होइ' ___ इह देवाणंदामाहणीए कहा पवरपुरिसेसु नेहो, खणं पि जाओ भवियजणाणं जो / देवाणंदा विव जह, होइ भवुद्धारगो एत्थ / / 1 / / इह भरहे माहणकुंडगामो आसि / तत्थासि उसहदत्तो नाम माहणवुड्ढो, सो य पासनाहतित्थम्मि सड्ढो जिणमयसन्नाणरयणड्डो तस्स य वरघरिणी गुणमणिरोहणधरणी देवाणंदा माहणी / अह सुरेहिं परियरिओ वीरजिणिंदो जिणवरधम्मे आसत्ताणं सुहियाणं ताणं दुण्हं पि पडिबोहणटुं कयाई बहिरुज्जाणे समोसरिओ / जिणागमणं नाऊणं भत्तिभरुब्भिन्नबहलपुलियंगो उसहदत्तो वंदणहेउं सव्विड्ढीए गच्छइ, देवाणंदा वि परियणसहिया MINUTEar PAIN Page #64 -------------------------------------------------------------------------- ________________ महापुरिसविसयाईवणेहो भवतारगो होइ इह देवाणंदामाहणीए कहा-६६ 35 सव्वालंकारभूसियसरीरा साणंदा गच्छइ / समवसरणं दळूणं ते दोवि रहवराओ ओयरिय तत्थ पंचविहाभिगमेणं पविसिऊणं जिणनाहं वंदित्ता, दोवि अणिमिसच्छाई निसन्नाइं / सदेवमणुयासुररायपरिसाए देवाणंदा अइसिणेहा वीरजिणं पिच्छंती आगयपन्हा' जाया / तत्तो गोयमसामी वीरजिणं नमिऊणं पुच्छए-भयवं ! तुम्हाणमुवरिं समत्थभव्वाणं सिणेहो होइ, पुणो देवाणंदाए केण निमित्तेण अइनेहो दीसए / तो जिणो कहेइ-गोयम ! अहं पुष्फोत्तरविमाणाओ चविऊण एयाए कुच्छीए बासीइं दिवसाई वसिओ, तेण देवाणंदा ममोवरिं गुरुसिणेहपडिबद्धा आगयपन्हा जाया, गोयम ! मम जणणि त्ति जाणाहि / एवं सिरिवीरजिणंदेण कहियं अंतरंगपडिबंधकारणं सोच्चा देवाणंदा महाणंदा भवभमणुविग्गा संविग्गा विणयपणयंगी एवं विनवेइ- -देवाहिदेव ! मज्झ सिद्धिसही पव्वज्जा दिज्जउ / तओ भयवया संसारतावहरणे दक्खा परिपक्करसदक्खा' समत्थजीवरक्खा दिक्खा तीए विइन्ना / तो सिक्खं दाऊणं अज्जाए चंदणाए समप्पिआ, सा देवाणंदा निरइयारा संजमभारं पालेइ, पंचसमिया तिगुत्ता पंचिंदियनिग्गहम्मि आसत्ता अइदुक्करं बज्झब्जिंतरतवञ्चरणं कुणंती तवचरणकरणजोगेण देवाण वि आणंदं दिती पयडियजहत्थनामा देवाणंदा समणी हवइ / कमेण सा परिवड्डमाणसुक्कज्झाणानलदड्ढकम्मवणगहणा उप्पन्नविमलकेवलनाणा सुहसमिद्धा सिद्धा / एवं सिरिवीरजिणिंदमुहाओ सुणिऊण जिणग्गहियदिक्खा जयंती साहूणी धम्मज्झाणिक्करया महासई निस्सेसकम्महरणं तवञ्चरणं देवाणंदा जहा अकरिंसु, तहा पइदियहं कुणइ / सा वि जयंती विसुद्धपरिणामा पयडियजीवाणुकंपा सुरगिरिचूलव्व निक्कंपा पसरंतघोरतवसत्ती ज्ञाणज्झयणपसत्ता अपमत्ता गीयत्था संविग्गा गुरुकुलवासेसु अणुव्विग्गा आरुहियखवगसेणी उप्पण्णविमलनाणा सिद्धा / उवएसो देवाणंदाइ वुड्डत्ते, सञ्चरियस्स संपयं / सोचा तहेव तुम्हे वि, भवेइ मोक्खसाहगा / / 2 / / महापुरिसविसयाईवसिणेहम्मि देवाणंदामाहणीए छासटिइमी कहा समत्ता / / 66 / / -जयंतीचरियाओ 1. आगतप्रस्ना निर्गतस्तनधारा / / 2. परिपक्वरसद्राक्षा / / Page #65 -------------------------------------------------------------------------- ________________ 67 सत्तसट्ठी अरइचारित्तमोहुदयम्मि खुल्लगकुमारसमणस्स कहा - - - - - - - संजमसिहरारूढो, जीवो परिबुडइ जेण तेणेमं / अरइचरित्तमोहं, पावट्ठाणं भणंति विऊ / / 1 / / अरई न हि कायव्वा, सिवफलहेउम्मि समणधम्मम्मि / खुल्लगसमणस्स इहं, सुणेह भविया ! कहं रम्मं / / 2 / / भूमीरमणीविसेसए पवरे साकेयपुरे पुट्विं पुंडरिओ नाम राया आसि / तस्स य लहुभाया कंडरिओ नाम / तस्स जसभद्दा नामेण पणयिणी महासई होत्था / सा रूवाइरयणेहिं रोहणधरणीसरिसा तणुप्पहाभासियदिगंता NA 1. विदुषः / / Page #66 -------------------------------------------------------------------------- ________________ अरइचारित्तमोहुदयम्मि खुल्लगकुमारसमणस्स कहा-६७ 37 ललियचरणचारेणं घरंगणे चंकमंती' पुंडरियनरिंदेण एगया दिट्ठा / तओ खलियचित्तस्स तस्स हियये मयणबाणा लग्गति, तओ तीए मुच्छियमणो कुलमज्जायं लज्जं च मुंचइ / जओ वुत्तं ते विरलचिय धीरा, जेसिं पररमणीरूवदिट्ठीए / हियएण समं दिट्ठी, पच्छाहुत्तं वलइ झत्ति / / 3 / / तो एस पुंडरिओ तीए रूवम्मि मुच्छिओ संतो रइं अलहंतो तीए समीवम्मि दूई पेसइ / दुई वि तत्थ गंतूण कहेइ तं-'देवि ! तवोवरिं निवस्स चित्तं अइमत्तं, ता पसीय, अणुरत्तं तं पइं पडिवज्जसु' / जसभद्दा वि चिंतइ-'फुरियकिरणोहं दिणमणिबिंब पि दुरुज्झिय-गुरु-लहुवियारं अंघयारं उग्गिरइ' / दूइहुत्तं च भणइ-परिचत्तसकुलमज्जाओ राया जं एवं अणुरज्जइ, नियभाउणो वि कहं न लज्जइ ? दूई एवं तीए वयणं गंतूण निवस्स साहइ / सो वि य गिद्धो लुद्धो लहुयं बंधवं मरावेइ / जसभद्दा वि रण्णो निग्घिणचरियं निरिक्खिऊण सिग्धं आभरणाइं गहिऊण नियसीलरक्खणटुं तओ नासेइ / _कमेण सत्येण सह मग्गे वञ्चंती सा सावत्थिं पुरिं पत्ता / तत्थ पडिवनजणयभावस्स थरेवणियस्स गेहे दुहियाविव दुहियावित्तीए चिट्ठइ / एगया सिरिजयसेणसूरिगुरूणो कित्तिमइमहयरीसमीवम्मि पायपउमवंदणत्थं पत्ता सा नियचरियं साहेइ / सा महयरी धम्मुवएसं देइ / तं सोऊण पञ्चागयसंवेगा अकहियपच्छन्नगब्भा सा सुद्धसद्धाए पवजं पडिवज्जइ / पडिवखंते गब्भे महयरी पुच्छइ 'किमेयं' ति / भणइ य -तुम्हे दिक्खं न दासह त्ति मया पुट्विं गब्भो न कहिओ / सा सज्जायरीधरंमि ठविया / कालक्कमेण तीए पुत्तो जाओ, वड्ढ्तो समए पडिवन्नवओ खुड्डगकुमारो त्ति जाओ / तयणु सो जोव्वणारंभे मेरुगिरिगरुयं सीलभरं उव्वोढुं अचयंतो ओहावणाणुपेही जाओ, उन्निक्खमिउं इच्छंतो जणणिं पुच्छइ / सा 'असुहस्स कालहरणं' त्ति वियारिऊण भणेइ-वच्छ ! मज्झ वयणेण बारसवरिसाई जाव पुज्जति ताव अच्छसु / पुण्णेसुं तेसुं अरई पत्तो पुणो वि पुच्छइ / माया कहेइ-आयरियाहीणा अहं, तओ सूरिं पुच्छसु / तओ सो सूरिस्स समीवम्मि गओ / तत्थ वि सूरीणं वयणेण तत्तियमित्ताई वरिसाइं चिट्ठइ / तेसु वि पज्जंतेसुं चारित्तमोहदोसेण अरओ उवज्झायवयणाओ वि य पुणो तित्तियं कालं अच्छइ / वयग्गहणाओ अडयालीसवरिसेहिं तस्स संजमे रई न संजाया, तेण इमं अरइनाम पावट्ठाणं / तओ सो जणणि पुच्छेइ, मायाए सो उवेहिओ / गमणकाले तस्स पिउनामंकियमुद्दारयणं कंबलरयणं च अप्पिऊण माऊए सो भणिओ-साकेए तुह महल्लओ पुंडरिओ जणओ नरिंदो अत्थि, तस्स पञ्चयहेउं इमं मुद्दारयणं वच्छ ! दंससु / सो तुमं रज्जं दाहिइ / कालक्कमेण सो साकेयं पत्तो, तम्मि य समयम्मि तत्थ पेक्खणारंभो अत्थि / सो रसिओ सयलंपि रयणिं तं पेक्खणं पेच्छइ / अइरंगे वट्टते पभायसमयम्मि संता निद्दाधुमियनेत्ता नट्टिया, तओ सा सहयरियाए वुत्ता-- 1. भ्रमन्ती / / 2. दृष्ट्या / / 3. पश्चादभिमुखम् / / 4. दूतीसन्मुखम् / / 5. दुहितेव / / 6. अवधावनानुप्रेक्षी संयमविमुखः / / 7. पूर्यन्ते / / 8. उपेक्षितः / / 9. श्रान्ता / / Page #67 -------------------------------------------------------------------------- ________________ 38 पाइअविनाणकहा-२ सुठु वाइयं सुठु गाइयं, सुठु नचियं सामसुन्दरि ! अणुपालिय दीहराईए, मा सुमिणंते पमायह / / 4 / / एयं गीइयं सोच्चा महुरक्खरवाणीए गीयगीइयाए संविग्गो सो खुड्डगकुमारो कंबलरयणं वियरइ / तम्मि समए रायसुओ फुरंतकंतिल्लं कुंडलरयणं, सिरिकंतासत्थवाही वि तारं हारं जच्छई' / जयसंधिमंती मणिरयणमंडियं कडगं देइं, मिंठो य रयणसिणिं' अप्पेइ / सव्वाइं च ताई लक्खमुल्लाई / पभायसमए जाए पुंडिरिए नरवरम्मि पुच्छंते सो खुल्लगकुमारो सपञ्चयं मुद्दारयणदंसणपुव्वं नियवुत्तंतं कहेइ-ताय ! माइवयणेण रज्जत्थी इत्थ अहं समागओ / संपयं अहं एवं गीइयं सुणिऊण संबुद्धो / रायकुमारेण वुत्तं-जणयं मारिऊणं रज्जं गण्हामि त्ति वियारो मम संजाओ, किंतु एयाए गीइयाए अकज्जाओ अहं निवारिओ / 1. यच्छते / / 2. रत्नसृणिं - रत्नाङ्कुशम् / / Page #68 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ सत्थवाही विन्नवइ-नरिंद ! मम भत्तुणो सत्थवाहस्स अत्थोवज्जणहेउं दूरे देसंतरे गयस्स बारसवरिसाइं जायाइं, तस्स आगमणे संसयदोलारूढम्मि अरई वट्टए, परंतु एसा गीइया अन्नपियम्मि मे चित्तं विणिवारेइ / जयसंधि वि अमञ्चो कहेइ-तुम्हुवघाएण' अण्णराएहिं उवयरिओ हं देव ! इमं गीइयं सोच्चा पावाओ विणियत्तो / मिठो वि साहइ-राय ! सत्तुवयणाओ सव्वलक्खणसंजुअं इमं गयरयणं हंतुं इच्छंतो एयाए गीइगाए अहं गयरयणवहपावकम्माओ वारिओ / स खुड्डगकुमारो संविग्गे ते सव्वे पव्वाविऊण तेहिं सव्वेहिं परिवरिओ तओ सो गुरुपासम्मि जायइ / तत्थ नियपावकम्माई सम्मं आलोइत्ता निम्मलयरसंजमाराहरणरओ सो कमेण सग्गसुहं पत्तो, तओ य मोक्खं पाविहिइ / उवएसो खुल्लगसाहुदिटुंतं, काले संबोहिदायगं / सोचा कुणेह मा तुम्हे, संजमे अरई कया / / 5 / / अरइचारित्तमोहोदयम्मि खुल्लगमुणिस्स सत्तसट्ठिइमी कहा समत्ता / / 67 / / -जयंतीचरियाओ अडसट्ठियमी सम्मत्तविसुद्धीए चंदलेहाए कहा दिढयरधम्मो भविओ, जो सम्मत्तं न चयइ कट्टे वि / सो पावइ सिवसोक्खं, अइरेणं चंदलेहव्व / / 1 / / अत्थि इह जबुद्दीवस्स भरहखेत्तम्मि मलयगिरी नाम गिरिवरो, तहिं वडतरुणो उवरिं सिणेहपरं कीरवरमिहुणं परिवसइ / केण वि खेयरेण कुऊहलवसेण अरुणपहसरिसचंचुअंतं मिहुणं दळूणं संगहिअं / तं नियगेहे नेऊणं मणिमइयपंजरम्मि य ठविऊणं सो विज्जाहरो सयलकलाओ छइंसणाणं तत्ताणि य जहिच्छं पढावेइ, सो खेयरो तं मिहुणं सह गहिऊणं भुवणम्मि भमेइ, तव्विरहम्मि उण सव्वं जगंपि सुन्नं पिव मन्नेइ / अह एगया तं पडिबोहिय चारणमुणिणा खेयराओ सुयमिहुणं मलयायलसिहरम्मि मोयावियं / विज्जाहरपरियरणाए' वियाणियसयलसत्थपरमत्थं तं मिहुणं विविहेहिं भोगोहि सच्छंदं विलसेइ / 1. तव उपघातार्थम् / / 2. परिचएण, परिचरणया सेवया / / Page #69 -------------------------------------------------------------------------- ________________ 40 पाइअविनाणकहा-२ कमेण ताणं तप्पडिरूवो तणुओ कीरो संजाओ, तेहिं सो समग्गं पि कलाकलावं सिक्खविओ / अन्नुन्ननेहनिरयस्स तस्स कीरमिहुणस्स कहं पि दिव्ववसाओ अईव कलहो संजाओ, 'कामीणं चित्ताई धिरत्थु' / तत्तो सुगेण तारुण्णपुण्णसव्वंगी निब्भरसिणेहेण परिकलिआ अवरा वरसुगी संगहिया / तओ सा वरागी कीरी चाडुवयणेहिं तं मन्नावेइ, तह वि इयरीए गहीयमणो पावो सो न मन्नेइ / तओ सा पणट्ठपिम्मरसभरं कट्ठव्व नियदइयं दतॄणं जंपइ-स चित्ताणंददायगं मम पुत्तं अप्पेसु / वुत्तं च इत्थीण ताव पढम, पिओ पिओ होइ सव्वभंगीहिं / तविरहियाण पुत्तो, नियमण-आसासगो होइ / / 2 / / अहयं पुण दुरंतसंसारदुक्खवासाओ निविण्णा कम्मिवि तित्थे गंतूण अप्पाणं साहइस्सामि / मह पासम्मि संठिओ एसो पुत्तो तित्थम्मि विहियसंलेहणाईसुं धम्मसलिलसेएण मम मोहं हरिऊणं सुसमाहिं दाहिइ, जह निजामएण परिचत्तं पवहणं तह धम्मज्झाणं अवसाणसमयसमुद्दस्स परपारं नेव पावेइ / तव्वयणं सुणित्तु कीरो वि हु जरजज्जरुव्व' कंपमाणो पभणइ-तणयं मग्गंती तुं सयखण्डयं कहं न गया ? वरखेत्तखित्तबीयं पिव पुत्तो पिउणो भविउं जोग्गमेव / सा वि सुगी भणेइ माऊए च्चिय पुत्तो सिया, जओ तं विणा पुत्तो न होज्जा, अण्णं च सव्वहिं सव्वेसिं माया गउरवेण अहिगा सम्माणारिहा होइ / एवं बहुप्पयारं विवयंतं पुत्तसंजुत्तं तं मिहुणं गयणमग्गेण निच्छयकए कंचीए पुरीए गयं / तत्थ वेरिलच्छीवेणीआगरिसणिक्कदुल्ललिओ नामेणं दुल्ललिओ नरनाहो अत्थि, तस्स सहामज्झम्मि तं मिहुणं गयं, विज्जाहरसंसग्गेण भयविरहियं तं नहम्मि ठाऊणं पढमं कीरो निययबुद्धीए नरनाहं वण्णेइ भूमीसरो स नंदउ, जस्स सरस्सइरसं निएऊणं / पायालतलं गुविलं, निलीय चिट्टेइऽही अमियं / / 3 / / तत्तो कीरी वि दाहीणचरणं उप्पाडित्ता महीनाहं नमिऊणं भत्तीए सुललियवयणेहिं थुणेइ अवइन्ना 'वाएसरि, मुहकमले जस्स रायहंसिव्व / ' सो जयउ सञ्चसंघो, राया नयमग्गनहचंदो / / 4 / / तया पसण्णमणो राया कोऊहलेण कलिओ तं कीरमिहुणं वाहरेइ-मम पासे आगच्छसु तहा निययं कजं साहसु / तेहिं पि निए विवाए कहिए राया मंतिमुहं निए / सोवि साहेइ-एसि मज्झण्हसमयम्मि उत्तरं देमो / अच्छरियभरियमणो राया तं मिहुणयं गिहे नेऊणं कुरजुएहिं दाडिमफलेहिं जहिच्छाए तं भोयावेइ / मज्झण्हसमये सहाए नवरंमि उवविढे मंतिजणो जंपइ-एसो कीरविवाओ असुयपुव्वो विज्जइ, दीहकालं वियारमाणा वि अम्हे इमस्स पारं नो गया, तो अन्नत्थ गंत्तूणं कंपि नाणवतं महापुरिसं पुच्छंतु / मंतिजणवुत्तवयणं सोच्चा रोसारुणनयनो मइगव्वपव्वयारूढो राया मंतिवग्गं तज्जेइ-'अहो !! तुम्ह मइविहवो ?' / जइ दिव्ववसाओ एसो कीरविवाओ अणिच्छिओ, इत्तो अन्नत्थ पुरम्मि गच्छेज्जा, तइआ मम 1. काष्ठवत् / / 2. ज्वरजर्जरइव ज्वरपीडित इव / / 3. ही-अहिः-सर्पः / / 4. अमृतम् / / 5. वागीश्वरी / / 6. पश्यति / / Page #70 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ 00NA आजुगंतं लज्जा होहिइ, अहवा सुबुद्धिमंताणं एसो विवाओ कित्तियमित्तो ? तम्हा सवणे पउणे काऊणं मह वयणं सुणेह-लोए वि सुप्पसिद्धं इमं-बीयं खलु बीयवइणो हवेइ, जहा वा खित्ताहिवस्स खित्तं तह इहं पि पिऊणो पुत्तो होइत्ति निच्छएण वियाणेह / कीरो निययसरीरं खित्तं घेत्तूणं सच्छंदं गच्छेउ, ‘इमो तणओ कीरस्स' इअ नीइं सव्वत्थ मुणेह / कीरी विसन्नचित्ता पभणेइ-रायं ! सत्थस्स अत्थाणं पडिकूला नीई तुम्हाणं काउं न समुचिआ / अन्नं च नाह ! एयं चेव नयमग्गं निययपंचकुलम्मि पयासियं, तं तु नियवहियाए लेहावसु, जेण तुम्हाणं न वीसरेइ / तओ नरवई अहिमाणवसेणं नियभणियं अवितहं पिव मनंतो नियअमञ्चाओ वहियाए लेहावइ / तहाहि-बीयवइणो एव बीयं होइ, जह इह खेत्तं खेत्ताहिवइणो चेव त्ति दुल्ललियमहीवालो एवं निण्णयं कासी / वुत्तं च 1. श्रवणो कर्णा / / Page #71 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ बीजिन एव हि बीजं, क्षेत्रं भवतीह तद्वतामेव / दुर्ललितमहीपालो, निर्णयमेवं स्वयं चक्रे / / 5 / / एवं नरिंदकयनीइं सोच्चा नीसासपरा पुत्तविरहिया सा कीरी तरुच्छिन्नसाहव्व धसत्ति धरणीए पडिया / कीरो वि तम्मि समए निठुरचित्तो तं पुत्तं घेत्तूणं दीणमुहं च पियं चइय सो झत्ति तओ मलयगिरिं गओ / तओ मंतिजणपउत्तेहिं सीयलुवयारेहिं संपत्तचेयन्ना ससोएहिं लोगेहिं दिट्ठा सरणरहिया कीरी वि तत्तो उड्डीणा सा समत्थतित्थाणं सेहरसरिच्छे सत्तुंजयतित्थे गंतूण उसहसेणजुयं रिसहजिणीसरं भत्तीए पणमेइ, चउविहं पि आहारं चइत्तु नवकारसुमरणुज्जुत्ता भवभउव्विग्गा सा भावणाओ भावेइ न गिहं न य भत्तारो, न य सुयणा नेय अंगजाओ वि / सरणं इह संसारे, मह जिणमयं मुत्तुं / / 6 / / एवं भावमाणी भवविरत्ता वि दुल्ललियनरिंदे गयचित्ता विहिविहियपाणचाया मज्झिमपरिणामजोएणं समग्गतिहुवणसिरीणं कंचीए कंचीए नयरीए सिरिचंदणसारसिट्ठिगेहे कयपुण्णा समुप्पन्ना ! बहुपुत्ताणं उवरिं जायत्तणेण सा पिऊणं अईव वल्लहा जाया, चंदलेहव्व नमणिज्जा नामेण चंदलेहा सा कमेण वुड्ढि पावित्था / पुव्वभवब्भासेण सभावओ जिणधम्मरया चंदलेहा उप्पन्नजाइसरणा असेसं नियकीरभवं जाणेइ, सम्मइंसणरम्म जिणवरधम्मं सम्मं आराहिंती सा बाला साहुणीजणनिच्चसेवाए सत्थं पढेइ गुणेइ य / कमेण जिणमयवियारसुंदरकम्मप्पयडिपमुहगंथेसु कुसलत्तणं संपाविऊण विउसाणं अग्गिमा जाया / घरकम्मधम्मकज्जमि सव्वत्थ पुच्छणिज्जा सा होत्था, 'गुणनिवहो पुण गउरवं पावेइ इत्थ किं चुज्ज' ?' / अन्नदिणम्मि नियजणयं विनविऊणं तीए तेज-देसाओ रविरहतुरयाणं गव्वहरा बहुवेगा लक्खणोवेया सेराहा खुंगाहा हंसुलया उक्कनाहा वुल्लाहा नीलुय-कालुयपमुहा तुरंगमा आणाविया, ते य पुरपरिसरसरियातीरम्मि तरुच्छायाए बंधाविया / दिट्ठा य ते सुररायतुरगव्व कास चित्तं न हरेइरे ? अन्नदिवसम्मि नरवई अञ्चब्भुयकोउगाउलियचित्तो विहगाहिवविजयवेगधरे ते वरतुरए पिक्खइ, पिक्खिऊण स महारायो अतुल्लेण वि मुल्लेण सयं ते तुरंगमे मग्गेइ / सिट्ठी वि धूयाए निवारिओ संतो नेव वियरेइ / अन्नदिणम्मि रण्णा नियतुरगीणं गब्भकए अब्भत्थिओ सेट्ठी तणयाए वयणेणं नियवरकिसोरे देइ / रण्णा पइवच्छरं नियकिसोरीसुं ते किसोरा संचारिया पंचवरिसाणि जाव, तत्तो बहवो हया संजाया / अह चंदलेहा नियं जणगं साहेइ-'मह किसोरएहिं रण्णो जे संजाया तुरगा सव्वे वि ते गिण्हसु, जइआ रुट्ठो राया तुमं धरावेइ भणेइ वा किंपि' तइया सो भणियव्वो इहं जं रहस्सं तं मम सुया मुणेई' त्ति वोत्तव्वं / तओ धूयावयणेण नियतुरयसमुब्भवा जे तुरया नईए नीरं पाउं उवेया, ते सेट्ठिणा हरिया / सेट्ठि सुहडतासियाऽऽसपालवयणेहिं रुट्ठो नरवई सेटिं आहविऊणं भणेइ-मह हया कहं हरिया ? चंदणसारो सेट्ठी साहेइ-सामिय ! नाहं परमत्थं किंपि जाणामि, मज्झ विउसी पुत्ती पुण तुम्ह उत्तरं दाहिइ / अच्छरियपूरिओ नरनाहो पडिहारं पेसिऊण सेट्ठिसुयं बहु जणाइन्ने अत्थाणम्मि आणवेइ / 1. चोद्यमाश्चर्यम् / / 2. विहगाधियः गरुडः / / Page #72 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ n/ सा चंदलेहा फुल्लकरंडय-तंबोल-तालयंटाइकलियसहीहिं सहिया सुहासणत्था बहुपरिवारपरगया कप्पलयाविव दाणं दिती मागहजणेहिं वण्णिज्जती जयम्मि कित्तिं पयासंती निवसहं पत्ता / ‘एसा कन्ना अज्जवि दुद्धमुही नरवइणो किं उत्तरं दाही इय वियारंतो नयरजणो कुऊहलेण तत्थ मिलइ, सा वि रायं नमंसिऊण नियपिऊणो उच्छंगे उवविट्ठा / रण्णा सा पुट्ठा, ‘कन्ने ! हयहरणे उत्तरं देसु' / सा साहसं अवलंबिऊणं अवणीवई भणइ-देव ! इयरलोगो वि नियवयणं संभरेइ, तुम्ह समो उ विसेसेण / सो भूमिवई संभंतो वएइ-किं तं वयणं ? जं अहं नो सुमरेमि, तओ सा सरस्सइसरिसा पुढवीपहुणो पुरओ साहेइ-विससह-वसिरी वि सिरी भुज्जमाणाणं चेयन्नं हरइ, तं तु समुइयं, जा भुत्ता भुवणजणं न ह मारेइ तं पुणो चोज्जं, एगे पुरिसा पुव्वभवविहियकज्जं नियनामुव्व सुमरंति, एगे पुणो इह भवचरियं पि न मुणेइरे तं अच्छेरं ! / 1. तालवृन्तादि 'पंखा वगेरे' इति भाषा / / Page #73 -------------------------------------------------------------------------- ________________ 44 पाइअविनाणकहा-२ एयं सोच्चा रोसवियडभिउडीभंगुरकरालभालयलो राया साहेइ-बाले ! ममं तु जं वीसरियं तं चिय तुं सुमरेसु / सा भणइ-देव ! तुज्झ गिराए एए हए निए करेमि, अन्नह मह घरसारं सव्वं तुव संतियं चेव, तओ सा वहियं कड्ढाविऊणं वाइत्ताणं च नियं वयणं मन्नावियं, जेण मह तुरयजायतुरगा मह चेव हवंति न अन्नस्स / तइया नरवइणो मंति-पुरोहिय-तलवर-सामंत-पमुहपरियणो तीए मइप्पगरिसं दठूणं अइविम्हिओ जाओ / सा नरवइस्स मुहपंकयं संकोयंती पिऊणो य नयणकुमुयाई उल्लासंती सञ्चं चंदलेहव्व संजाया / तत्तो रायकुलाओ जियगासिणी वण्णणिज्जमइपसरा पञ्चक्खसरस्सई बाला पिउणो गेहम्मि पत्ता / तीए तं विन्नाणं अप्पणो य अवमाणं वियाणंतो विम्हयविसायपडिओ राया चिंतेइ-इमीए सहामज्झम्मि कहं नडिओ ? तीए पडियारठं किं अहं कुणेमि ? अह अण्णया नरवई पाणिगहणत्थं तं कण्णं मग्गेइ / सिट्ठी वि भयभीओ परमत्थं धूयं पुच्छेइ / सा हरिसपूरियंगी जणयं पइ एरिसं वयणं भणइ, पिअर ! भयं उज्झिऊणं नरवइणा सद्धिं मम विवाहं कुणिज्जसु / तओ चंदणसारेण दुल्ललियनिवेण सद्धिं चंदलेहाए विवाहो अइसयमहूसवेण झत्ति कारविओ / सो भूमिवई अभिणवपासायम्मि तं ठावित्ता भणेइ-सेट्ठिसुए ! जइ वि हु धुत्ती सि, तह वि हु तुं मए वंचियासि, मह पइण्णं सुणाहि-अज्जदिवसाओ आरंभिऊणं रागरत्तमणो वि तुमए सह संलावं नो काहं / सा वि साहेइ-छलसार ! सामिय ! मज्झ वि पइण्णं सुणाहि जं असणं उच्छिद्रं, निजं जिमावेमि तुलियं सिजं / वाहावेमि अवस्सं, खंधे तं अंकदासुव्व / / 7 / / ता अहं नूणं चंदणसारतणया वंचणचणा' भुवणम्मि वियाणियव्वा / तव्वयणानलजलिरो राया सोहग्गपमुहगुणगणसंजुयं पि तं दोहग्गवईणं मज्झम्मि परिखिवइ / तत्तो सा चंदलेहा तहिं पवरकुसुमगंधेहि जिणवरपूयं कुणमाणी बहवे य सोहग्गकप्पतरुवरपमुहतवे समायरेइ / अन्नया तवसोसियदेहलया सा चंदलेहा तवचरणउज्जमणहेउं रायं आपुच्छिऊणं पिउणो गेहम्मि समागया / सेट्ठी अइकिसदेहं नियपुत्तिं दट्टणं नियउच्छंगम्मि ठवित्तु विलवेइ-हा ! हा ! वच्छे ! तुमए अप्पा दुहम्मि किं खित्तो ? इमेण राइणा सद्धिं तुज्झ विवाहं नेव कारवेजा, अहवा हयदिव्वकयं कजं केण वि न निवारिज्जइ / पिउणो वयणं पडिसेहिऊण तवाणं उज्जमणं निम्मिऊणं विहिणा सिरिसंघजिणीसरदेवचलणे पूएइ, अइसयविसन्नहिययं तायं निवारिऊणं करणिज्जं कहेइताय ! सयलकलाकुसलनिलयाओ पन्नासं वरकन्नाओ मह देसु, अन्नं च नियगेहाओ मम गेहं जाव एगं सुरंग करावसु, बीयं तु पुरदुवारवासिणीए देवीए वासघराओ (वासघरंजाव), अन्नं च मह गेहस्स हिट्ठम्मि सुरंगमज्झम्मि एगं भव्वं जिणहरं कारावसु, तओ निञ्चितो होऊण चिढेसु / चंदणसारेण वि देवीए विव तीए पुत्तीए चिंतिय-अत्थस्स पूरणेण इह कप्पतरुणो लीला कलियाकप्पतरुव्व तेण समायरियं ति / तओ सा गेहाओ सुरंगमग्गेण जणयभवणम्मि गंतूणं पन्नासं कन्नाओ सयलाओ 1. निजाधीनान् / / 2. जितकाशिनी लब्धविजया / / 3. वञ्चनदक्षा / / 4. तुच्छभाग्यकृतं कार्यम् / / Page #74 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ 45 कलाओ अज्झावेइ, सर-लक्खण-गाम-ताल सुविसालं संगीयं अणवजं सव्वं वीणावायण-आउज्जविजं च सिक्खवित्था / मणिगणनिम्मियपासाए कंतिनासियतमिस्से पायाले विव दिवसनिसाए विसेसो न लक्खिज्जइ, सा चंदलेहा समसिंगारपराहिं ताहिं कन्नाहिं सोहिल्ला इंदाणिव्व सिंहासणम्मि निसीयइ / तीए आएसेणं तासु काओ वि समहत्थं आणंदजणगं निणाय-पडिसद्दियदिगंतं नंदीवाइत्तं वायंति, काउ वि वीणं, काओ वि मुयंगं वाएइरे, काओ वि वेणुआउज्जे सज्ज॑ति / काओ तालं धरंति, अन्नाओ य नञ्चंति / / राया निसीहसमयम्मि तं सुणिऊणं मणंमि झाएइ-पायाले गयणयले महीयले वा किमु गिरिम्मि ? / सरचारभासुरं सुराणं पि दुल्लहं इमं संगीयं कस्स वि धण्णस्स पुरओ सवणसुहजणगं पयट्टइ / तस्सवणमोहियमणो विमुक्को पल्लंको परियणसहिओ रुद्धन्नवावारो राया खणमित्तेणं चित्तलिहिउव्व जाओ / तत्तो तन्नाडयसवणविहडणपयंडो' पाभाइयतूररवो रायपासायम्मि उच्छलिओ / इत्तो य उज्झियसंगीयरसा चंदलेहा ताओ कन्नाओ जणयगेहम्मि पेसेइ, सयं तु अप्पणो धवलघरम्मि जायइ / अइसयचुजं चित्ते समुव्वहंतो तग्गीयहयहियओ दुल्ललिओ नरवई दुहेणं रज्जस्स वि कज्जाइं न करेइ / पुणरवि ताहिं एगदिणस्स य अंतरम्मि लोयमणहरणं अउव्वतालेहिं रेहिल्लं पिक्खणयं पारद्धं, राया ताणं पुणो वि गामत्तयपरिकलियं मुच्छाजणगाहिं मुच्छणाहिं संजुयं महुरसरपसरसा गीयं सुणिऊण चित्ते चिंतेइ-उम्मत्ता वि करिणो मत्तत्तणं चइऊणं तह पसुणो वि हु गीएण वसं जंति इयराणं नराणं तु का कहा ? अमियरससरिच्छं तं संगीयरसं भिसं पिवंतो नरवई गरपसरसहोयरं पाभाइयतूररवं सुणेइ / पिक्खणच्छणे नियत्ते राया अत्थाणमंडवं उवविठ्ठो नेमित्तियपमुहजणे संगीयवुत्तंतं पुच्छेइ / तस्स रहस्सं न कोवि जाणए, तओ दूमिओ राया रयणिं समीहंतो कटेणं दिवसं अइवाहेइ / __अह चंदलेहा वि रण्णो मणभावं सम्मं नाऊणं एगं जोगिणिं संकेइऊणं रण्णो पासे पेसेइ, सा य केरिसा ?- मणिकणयभूसणमंडियपाणी, मणिमइयपाउयाहिं आरूढा, नेत्तमइयचारुतलवट्टपट्टसंछन्नअद्धंगा मुत्ताहलजवमालाधारिणी पहिरियजद्दरपडेण सोहिल्ला सोवण्णजोगपट्टी मणिकुंडलमंडियकवोला मुत्तिमयी इव सिद्धी दिप्पंतरयणासणकलियपाणी पडिहारदिण्णमग्गा सा रायसमीवंमि पत्ता / राया तं सिद्धजोगिणिं पिव दठूणं सविम्हओ होऊणं लद्धासीसो पणयपरो सिंहासणम्मि निवेसइ / सा जोगिणी आसीसं यच्छेइ-जो जोगो मणिच्छियाणं सिद्धिं निव्वाणसंतियं च सिद्धिं विहेइ, सो तुम्हं महीनाह ! सिद्धि वियरेउ / भणियं च ____ सिद्धिं मणिच्छियाणं, सिद्धिं निव्वाण संतियं कुणइ / जो जोगो सो तुम्हं, वियरउ सिद्धिं महीनाह ! / / 8 / / निवो वि साहेइ-जोगिणि ! अम्हे तुह दंसणे वि सकयत्था जाया, तह वि तुमं किं पि पुच्छामि, जओ जोगाओ किं पि दूरं न / सा भणइ-नरिंद ! अहं सग्गाओ सक्कं समाणेउं सक्का, नियसत्तीए सूरं राहुव्वं चंदंपि गिलेमि / भुवणत्तयस्स मज्झे जो नरो गुत्तं पयडं वा किंपि कजं करेइ कारेइ य तं सव्वं पि मम पञ्चक्खं चिय / 1. आतोद्यविद्याम् / / 2. नन्दीवादित्रम् / / 3. प्रचण्डः / / 4. गरः विषः / / 5. मणिमयपादुकासु / / 6. जद्दरः स्थूलवस्त्रविशेषः / / Page #75 -------------------------------------------------------------------------- ________________ 46 पाइअविनाणकहा-२ राया चिंतेइ-'मह कज्जं एयाओ जोगिणीओ सिज्झिस्सइ' एवं वियारिऊणं तं नियभवणे सह नेऊण असणवसणेहिं अईव सक्कारेइ / रत्तिसमए जाए संगीयं सुणिऊण राया तं भणेइ-भगवइ ! नियसत्तीए मम वि इमं पिक्खणयं निदंसेसु / सा वि हु रायं जंपेइ-देव ! एवं पि तुज्झ दंसेमि, परं तु तुव नयणजुयलम्मि तिन्नि पट्टए बंधिस्सं, तह य तुह देहं नियसत्तीए पढमओ दिव्वं काऊणं पच्छा तत्थ नेइस्सं, अन्नह तहिं पवेसो न हु लब्भइ / __रण्णा तव्वयणे पडिवण्णे पभायसमयम्मि जाए मंडलमज्झम्मि नरनाहं ठविऊणं सा दिव्वकरं मंत्तं उच्चरेइ, रयणीसमये पत्ते सा सव्वजणगमागमाइं वारिऊणं नरिंदस्स अक्खीसुं पट्टयतिगं निबंधेइ, तओ सा जोगिणी नरवई पढमं चंदलेहाभवणे पच्छा य सिट्ठिगिहे नएइ, तओ दुवारनिवासिणीए देवीए वासघरम्मि तह य सुरंगाभवणदारे य नेऊणं एगंतम्मि ठाविऊण रण्णो नेत्तपट्टतिगं छोडेइ / सो वि भूवई विम्हयभरिओ इओ तओ य नयणजुयं खिवेइ, तहिं सो सुरमणिकिरणतासियतिमिरभरं सहस्सकिरणबिंबं पिव मंडवमंडियं उत्तमदिप्पंतचंदोदयविभूसियं रयणमइअसालहंजियाविराइयथंभसहस्ससंकिण्णं रणिरमणिकिंकिणीगणधयवडसमूहसंजुयं उल्लसिरपवरतोरणवइरपहारइयरुइरसुरचावं' पायालवरभवणं पासइ / तम्मज्झम्मि अइउन्नयमणिमइअसिंहासणम्मि उवविटुं देवंगणासरिसाहिं कन्नाहिं सेविजंतिं चंदलेहं पिक्खेइ / ‘गयगामिणि ! सुंदरतररुवमयहरणि ! सिरिनागलोगनाहस्स पाणेसरि ! सुरसुंदरि ! सामिणि ! जयसु जयसु' त्ति वण्णिज्जतिं तं पासिऊण विम्हियचित्तो नरवई चिंतेइ-नूणं एसा का वि सुररमणी लक्खिज्जइ / अज्ज किल मम नयणूसवो संजाओ, जीवियं पि सकयत्थं जायं, जेण एसा रइरमणीया सुररमणी मए दिट्ठा / तओ तत्थ विम्हय-उप्फुल्लनेत्तम्मि नरवइम्मि पेक्खमाणम्मि तीए आएसाओ ताहिं कन्नाहिं पेक्खणगं पारद्धं / सा जोगिणी पणयाए तीए आसीसं वियरिऊणं पुव्वं परिचिया विव मणिसिंहासणं अलंकुव्वइ / कन्नाहिंपि आगयं तं रायं मुणेऊणं अमयसरिसं संगीयं तहिं तहा विहियं जहा मुच्छाजणगं संजायं, खणं पिव खीणाए निसाए, तहा दिवसस्स एगम्मि पहरम्मि गए तीए आएसेणं ताहिं पिक्खणगं विसज्जियं / / तम्मि समयम्मि अट्ठारस-भोज्ज-पिज्ज-रमणिज्जा अइसरसा रसवई तहिं सहसा समागया / उप्पन्नसंसया विव सा जोगिणी तं वएइ, देवि ! नागरायरजं चइऊणं किं इह आगया सि ? सा वि बाहजलाविलनयणा सदुक्खव्व संभासेइ-जोइणि ! सामिणि ! मह चरियं तुं जाणेसि तह वि पभणेमि / सिरिधरणिंदपियासुं अहं पट्टमहादेवी अम्हि, अणवरयरत्तमणं मम कंतं सम्मं तुं चेव मुणेसि / एसा वीणावायणकलाए कुसला कुसला नाम मम दासी सिरिभूयाणंदमित्तकए धरणेण मग्गिया / किंतु इमीए विणा मम नाडयभंगो जायइ, तओ मए नो दिण्णा / अओ नागराओ भणेइ-हठेण वि एयं गहिस्सामि / पइणो तं अवमाणं नञ्चा तओ रुसिऊण अहं इह समागया समाणी रयणभवणं काऊणं सुहेणं एगंतम्मि चिट्ठामि, अण्णं च तुह पुरओ विन्नत्तिं करेमि, जह सो मम पिओ इह संठिअं मं न मुणेइ, तह तुमए नियाए मंतसत्तीए कायव्वं ति भणिऊण तं जोइणिं नियहत्थे आयरपुव्वं गहिऊण सुरमंदिरसरिच्छे भोयणमंडवम्मि संपत्ता / 1. रत्नमयशालभञ्जिका- / / 2. सुरचापं इन्द्रधनुः / / Page #76 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ 47 चंदलेहा तं साहेइ-पियसहि ! तु चिरकालेण अम्ह मिलियासि, तओ मए सद्धि एगभायणम्मि जिमेसु / पडिवन्नवयणा तीए सह भोत्तुं उवविट्ठा, सा विम्हयविकसियनयणपंकएण रण्णा दिट्ठा / तत्तो राया चिंतेइ-पायालनाइगाए अदिट्ठपुव्वं रूवं पासमाणेण मए किं किं न पज्जत्तं ? अह तीए संकेएणं सा जोइणिवरा पयंपेइ-पियसहि ! हद्धि पमाएणं मम अंतेवासी वीसरिओ, तेण विणा अज्ज अहं न भुंजिस्सं / इओ य चंदलेहा साहेइ-जोइणि सामिणि ! को तुह सीसो ? असुरो वा अमरो वा गंधव्वो वा नागलोगवासी वा मम कहेसु ? तस्स कए जह सव्वसत्तीए अहं पि गोरव्वं कुणेमि / सा जोइणी वि तं पइ जंपेइ-न हु सुरवराइजाइओ, किंतु एसो मणुअकुलतिलओ दुल्ललियनरवई वियाणियव्वो / सा चंदलेहा नासिगं कूणिऊणं साहेइ-जोइणि ! अइभत्तीए धुत्तेणं केण वि मणुएणं तुमं भोलविया' सि / सा वि साहेइ-वच्छे ! तुं मुहा मणंमि अन्नह मा चिंतेसु / जत्तो मए ससत्तीए एसो दिव्वसरीरो विहिओ, इत्थ आगओ इमो तुमए गउरवपयं नेयव्वो, जस्स अहं परितुट्ठा तस्स किं पि दुल्लहं न सिया, तम्हा मह वयणेण निययभायणम्मि इमं सीसं आजम्माभुत्तपुव्वाए दिव्वाए रसवईए भुंजावसु / तओ जोगिणी वि रायं वएइ-वच्छ ! आगच्छ नागरमणीए सद्धिं दिव्वं इमं रसवई झत्ति भुंजाहि / नरवई उच्छिद्रं जाणंतो वि भुंजतो अप्पाणं कयपुण्णं मन्नेइ, अहवा भुवणम्मि इत्थीहिं को जणो न वंचिओ ? / तइआ काओ वि कन्नाओ अन्नं मणुण्णं अन्नं वियरेइरे, अन्ना का वि जोइणीवयणेणं हसिऊणं तम्मज्झम्मि जेमेइ / तओ सा सोगंधियपरिकलियं तंबोलं तस्स दाविऊणं भणेइ-पुत्तए ! उट्ठाय रयणमइयं इमं नागरमाणिघरं पेक्खसु / तइआ ताहिं पि वरकन्नाहिं वक्काहिं उत्तीहिं ठाणे ठाणे हसिज्जमाणो सो सुहेण दिवहं अइक्कमेइ / रयणीसमए जाए पिक्खणगाइववसाए विसज्जिए राया कयंजली जोइणी एवं विण्णेवेइ-जइ सामिणि ! तुं संतुट्ठा सञ्चं चिय कप्पवल्लरिव्व सि तो एयाण मज्झाओ मह रमिउं कपि अच्छरं देसु / सा तं साहेइ-अच्छराओ जइ नरम्मि संसज्जंति', तो सुरकुमारा खणद्धेणं एयाओ उज्झेइरे, परंतु अहं नियविज्जाबलेण तुह वंछियं करिस्सामि, तुमए उ आजम्मं पुणो एयाणं वयणं कायव्वं / रण्णा तीए वयणम्मि अंगीकयम्मि तओ सा चंदलेहं भणेइपियसहि ! तुज्झ आणानिरयस्स इमस्स मणवंछियं पुरेसु, एसो चिरजागरिओ तुम्ह भवणोवरिं निद्दसुहं लहउ, अन्नं च तुह पसाया सुरसेज्जासंगसुहं पावउ / ताणं एगा वएइ-उवरितले का वि तूलिया नत्थि, जइ एसो सुक्खं अभिलसइ तो सयमेव तूलिगं उवरितलम्मि नेउ / तओ राया हरिसनिब्भरंगो सहसा उट्ठाय सयगुणुच्छाहो सिरम्मि तूलिं वहिऊणं भवणोवरिं चडिओ / पुणो वि तत्तो ओयरिऊणं पल्लंकं मत्थयम्मि धरिणं राया भवणस्स उवरिं नेऊण दासुव्व पत्थरेइ / तओ जोइणीवयणेण राया सुरसुंदरीए सपल्लंकं तूलियं उपाडित्ता उवरितलम्मि नेऊणं पत्थेरेइ / सा वि चंदलेहा नियसेज्जाए ठाइऊण रइरसगुणेहिं रण्णो चित्तं तह रंजेइ जह सो अन्नाओ रासहीओ विव मन्नेइ / 1. वञ्चिता / / 2. शिष्यम् / / 3. अन्यत् / / 4. उक्तिभिः / / 5. संसजन्ति / / Page #77 -------------------------------------------------------------------------- ________________ 48 पाइअविनाणकहा-२ अह राइए पच्छिमम्मि जामम्मि नयणेसुं पढें बंधिऊण सो नरनाहो जोगिणीए नियए भवणम्मि नीओ, एवं पइदिवहं चिय आगच्छंतम्मि निवम्मि तीए चंदलेहा भणिया-वच्छे ! तुह पई वि दासो जाओ / तओ पूरिअपइण्णा सा चंदलेहा फारसिंगारं काऊणं अंतेउरमज्झगयं रायं कयहासा विन्नवेइ-सामिय ! दूसणकलिया जं अहं परिचत्ता तं तु जुत्तं, किंतु अन्नाहिं अंतेउरिहिं किं अवरद्धं जं एआओ चयसि ?, अहवा नायं, सुरसुंदरीए सद्धिं बहुविहविलासरसियस्स तुह अम्हारिसीणं नामं पि गहियं रई न कुणेइ / तव्वयणेण चमक्कियचित्तो राया तं निरूविऊणं पुणो य सम्मं उवलक्खिऊण भणेइ तं किं ? एयं किं ति ? तत्तो नमिऊण तीए नरिंदो भणिओ-मए जोइणीवयणेण जो अविणओ कओ सो नाह ! तुमए खमिअव्वो / हरिसविसाय-अच्छेरयपरिपूरियमाणसो नरवई तं बुद्धिमई चंदलेहं देवीपयम्मि ठवेइ-भणियं च ता गव्वो ता रसो, तावञ्चिय पुव्वदोससंभरणं / उक्कीरीउव्व हियए, जाव चहुटुंति' नेव गुणा / / 9 / / अह सयलंतेउरकलिओ पायालघरम्मि विविहभंगीहिं भोगभोगाहिं भुंजमाणो वसुहाहिवई वरिसाणं सहस्साइं वइक्कमेइ। अह अण्णया नंदणवणसरिसे कुसुमागरनामम्मि उज्जाणम्मि सिरिअभयंकरसूरी साहुगणपरियरिओ समोसढो' / दुल्ललियनरिंदो उज्जाणम्मि समागयं सूरिं वियाणिऊण साणंदो चंदलेहाजुओ तहिं गंतूणं आयरियं पणमिऊणं उवविसिऊणं धम्मकहं सुणेइ जयसिरिवंछियसुहए, अणिट्ठहरणे तिवग्गसारम्मि / इह परलोयहियटुं, सम्मं धम्मम्मि उजमहे / / 10 / / मज्जविसयकसायनिद्दाविकहापमुहपमाए चइऊणं जयसिरिवंछियसुहकारणे सारीरमाणसियदुक्खदालिद्दाइअणिट्ठहरणे य तिवग्गसारम्मि धम्मम्मि इह परलोयहियट्ठाय सम्मं उज्जमेह / तहाहि-विसमं विसं उवभुंजिउं सेयं, अग्गिणा सह कीलिउं समत्थो होज्जा / तहवि संसारकारागारगएहिं जीवेहिं पमाओ न कायव्वो, जओ विसं अग्गी वा आसेविओ तीए चेव जाईए नरं उवहणेज्जा, पमाओ उ जम्मंतरसयाइं हणेज्जा, तम्हा पमायं सव्वहा चइऊणं देसविरइसव्वविरइसरूवधम्मस्स मूलाइभूए सम्मत्तदंसणम्मि सइ उज्जमो कायव्वो / एयं चेव धम्मतरुणो मूलं, धम्मपुरस्स दुवारं, निव्वाणपासायस्स पीढिगा, सव्वसंपयाणं निहाणं, रयणाणं पिव सागरो तह गुणाणं चिय आहारो, चारित्तधणस्स पत्तं सम्मत्तं केहिं न सिलाहिज्जइ ? / तम्हा भो ! भविया ! पमायमज्जं चइत्ता सिवसोक्खदायगं दुट्ठकम्मविणासगं सुद्धं सावगधम्मं गिण्हेह / परतित्थम्मि गयाणं जेसिं पुरिसाणं मरणम्मि उवत्थिए सम्मत्ताराहणरागो होइ ते वि हि सिग्धं भवजलहिं तरिऊणं सिवसुहं पावेइरे / एवं वोत्तूण सो गणहरभगवंतो तं चंदलेहं पइ इमं वयणं भणेइ-भद्दे ! नियपुव्वभवं वियाणंती तुं किं न हु बुज्झसि, सिरिसत्तुंजयतित्थे पढमजिणरायं आराहंतीए दुल्ललियनरिंदे कोवं कुणमाणीए तइया तुमए सम्मइंसणसेवणवसेण फुडं सयलतिहुवण-अच्छेयकारिणीए बुद्धोए एसा महासिरी पत्ता / 1. उत्कीर्णा इव / / 2. लगन्ति - चोटवू / / 3. समवसृतः / / 4. श्रेयः / / Page #78 -------------------------------------------------------------------------- ________________ 42 सम्मत्तविसुद्धीए चंदलेहाए कहा-६८ की 3 इअ गुरूणं वयणं सोच्चा सा चंदलेहा सम्मइंसणसुद्धं परमपयसुहदायगं सावयवयंनिवहं गिण्हेइ / रायपमुहपरिवारजणो वि जहसत्तीए नियमाई घेत्तूणं सूरिरायं च पणमिऊणं निय-नियगेहेसुं संपत्तो / सा चंदलेहा संविग्गमाणसा पव्वतिहीए नियघरे वि वयनिवहपालणकए समचित्ता पोसहं लेइ / एगम्मि दिणे निच्चलमाणसा सा गिरिवरमिव अंतरसमग्गरिउवग्गदुग्गहरं काउस्सग्गं गिण्हेइ, तम्मि समयम्मि दुण्णि वि सम्मत्तमिच्छत्तदिट्ठीओ देवीओ निञ्चलज्झाणत्थिअं तं दळूणं सम्मसूरी वएइ-'सुरासुरकिंनरा वि एयं धम्माओ चालिउं न खमा' इअ सुणिऊण मिच्छदिट्ठी सूरी भणेइ-'सहि ! पासेसु मे कम्म' ति वोत्तूणं तीए संखोहकए कत्तियहत्था' मुहनिस्सरंतवण्हिजालाऽऽलिविकराला महाघोरा रक्खसा विउव्विया, सेले फोडंता दुट्ठा ते उच्चसरेण भणेइरे-अरे मूढे ! एयं धम्म उज्झसु, अन्नह तुमं गिलिस्सामो, अहवा सावयधम्मं उज्झिऊण मुत्तिसुहाणं कए अम्हाणं पायपउमाई पूयसु / 1. आन्तरसमग्ररिपुवर्गकष्टहरम् / / 2. कर्तिकाहस्ता / / Page #79 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ सा चंदलेहा निच्चलदेहा तव्वयणवज्जपहयावि सम्मत्तं न खंडेइ, तग्घाए मंडणं पिव मुणेइ, जाव रक्खसाभीया महासत्ता नियनियमं न भंजए ताव पवणाहया मेहा ते रक्खसा खणेणं अद्दिसभावं उवागया / तओ तीए मत्ता करिणो महाघोरा सिंहा विय विउव्विया, ताणं वि उवसग्गेहिं सा सज्झाणाओं न खलिया / सा दुट्ठा धिट्ठा वंतरी सूरी पुणो वि देवमायाए दुल्ललियनिवं केसेसुं धरिऊणं तं पइ दंसिऊण साहेइ-रे रे मुद्धे ! मम अग्गओ एवं कवडधम्म मुंचाहि, अन्नह तुव पाणपियं निस्संसयं अहं मारिस्सं ! / सा चंदलेहा तं सुणिऊणं मोणं अवलम्बित्ता विसेसेण झाणपरा चिट्ठइ, तया कूडनिवो तीए पुरओ करुणसरं रोएइ, विलवंतो वएइ-'दइए ! तुं एयं धम्मकिरियं मुंचसु, जेण एयाओ कट्ठाओ छुट्टेमि, कुलंगणाओ नियं कंतं नियजीवियदाणेण वि रक्खेइरे / तओ सा चंदलेहा चिंतेइ-भवे भवे पिययमो जायइ, न उण जिणीसरवुत्तो धम्मो, तम्हा जं वा तं वा होउ, न नियनियमं खंडेमि एवं झायंतीए तीए खीणेसुंघाइकम्मेसुं सव्वसंदेहहरं लोगालोगपयासगं केवलनाणं समुप्पन्नं / आसन्नट्ठियदेवीहिं झत्ति तीए दव्वलिंगं समप्पियं, तत्तो तीए वि सिरम्मि चउमुट्ठिहिं लोओ कओ / तओं देवविहिए सुवण्णकमलम्मि उवविसित्ता धम्मदेसणं विहेइ, सा वंतरी वि पयडी होऊणं तं खामेइ / तओ सा केवलिणी दुल्ललियनरिंदेण संजुअं नयरलोगं पडिबोहिऊणं सिरिसत्तुंजयगिरिवरसिहरम्मि निव्वाणं संपत्ता / नायं नाउं भुवणमहियं चंदलेहासईए, सम्मत्तम्मी वयचयमहा-रुक्खमूलायमाणे / नो कायव्वो नरगजणगो जीवियंते वि भंगो, जेणं तुब्भे लहह सयलं सासयं मुक्खसुक्खं / / 11 / / उवएसो चरित्तं चंदलेहाए, सम्मत्तगुणदीवणं / सोञ्चा धरेह सम्मत्तं, सासयसोक्खसाहणं / / 12 / / सम्मत्तविसुद्धीए चंदलेहाए अडसट्ठियमी कहा समत्ता / / 68 / / ___-सम्मत्तसत्तरिवित्तीए आयरियविजयकत्थूरसूरिणा सम्मत्तसत्तरिवित्ति-अंतग्गयकहाओ उद्धरिऊणं विरइयं एयं पाइयगज्जमइयं सिरिचंदलेहाचरियं समत्तं / / 1. स्वध्यानात् / / 2. 'भो भो भव्याः' इति पद्यानुसारेण गीयते / / Page #80 -------------------------------------------------------------------------- ________________ एगूणसत्तरियमी बुद्धिपहावम्मि मइसेहरमंतिस्स कहा बुद्धिपहावओ देवा, पयारिजंति धीमया / मइसेहरदिद्रुतो, जाणियव्वो वरो इह / / 1 / / दत्तपुरम्मि नरसिंहस्स रण्णो मंती मइसेहरो नाम आसी / एगया 'तुमए कियंतीओ कलाओ अब्भसिआओ संति' इअ रण्णा पुट्ठो मंती कलाणं तिहत्तरं अब्भसिओ म्हि त्ति वयासी / 'का एसा कला अहिगा' इअ भूवेण भणिए ‘समये दंसिस्सं' ति भणिऊण मंती गेहं गओ / अन्नया मंतिणा मज्जणं कुणंतीए पट्टमहिसीए हारं घेत्तूणं नियदासीए समप्पिओ / अह राया सम्मं उवलक्खिऊणं मम एसो हारो भवया चोरिओ त्ति मंतिं तज्जित्था / इमो Page #81 -------------------------------------------------------------------------- ________________ 52 पाइअविनाणकहा-२ हारो मम पुव्वयाणं न उ देवपायाणं इअ तेण वुत्ते राया अवोच-जइ इत्थं तइया कुबेरजक्खगेहपवेसरूवं दिव्वं कुणाहि ? / सो य जक्खो नियमंदिरपविढं असञ्चवाइं हणेइ, सञ्चवाइं च पूएइ त्ति पसिद्धी / सइवो वि साहसं धरित्ता संझाए पउरजणसमक्खं जक्खगेहं पविट्ठो / 'अयं असञ्चवाई पावी मम गेहं पविट्ठो अत्थि' इअ कुद्धो जलणजालं वमंतो भूमिं कंपाविंतो लोहमुग्गं च करम्मि वहंतो सक्खं जमो विव सो जक्खो पयडीहूओ / रे पाव ! असञ्चवाई तुमं अज्ज मोग्गरेण खंडसो कुणेमि त्ति वयणपरं तं मंती वयासी-हे जक्खराय ! पढमं आजम्मभवं मम एयं संसयं छिंदाहिं ? तओ तयणु जहरुइं कुणेसु इअ तेण वुत्ते 'वयाहि तं संसयं' ति जक्खेण भणिए सो कहित्था तहा हि फलवड्डिपुरम्मि धरण-करणनामाणं कुडुंबीणं पिउपुत्ताणं भज्जाओ मयाओ / अन्नाओ भज्जाओ विहेउकामा ते दुण्णि मणोरमं पुरं पत्थिआ / ते मग्गम्मि गच्छंता पुरओ गच्छंतीणं इत्थीणं पयाइं पासित्था / तीओ इत्थीओ मायरपुत्तीओ होत्था / तहिं माया वामणा, तेण तीए पयाइं लहूई, पुत्ती य पलंबिणी, तेण तीए पुत्तीए पयाई महंताई / ताणं पयववत्थं विलोइऊण धरणो भणित्था-हे पुत्त ! जइ दइव्ववसाओ इमाओ इत्थीओ अम्हे अंगीकरिस्संति तइया महंतपया मम गेहिणी लहुपया य तुव त्ति ते दुण्णि मिहं पइजाणित्था / अह मिलियाहिं ताहि इत्थीहिं ताणं वयणेसुं अंगीकुणंतेसुं ताओ उभाओ वि भज्जाओ संजाया / 'अह ताणं चउण्हं पि उप्पन्नाणं अवञ्चाणं मिहं को संबंधो' इअ मम हिययम्मि संसओ अस्थि / तम्मि संसयावट्टम्मि पडियस्स 'किं वएमि' त्ति चिंतमाणस्स कुबेरजक्खस्स पमायं संजायं / तइया पभायम्मि संजाए तं मंतिं तहेव मोत्तूणं तिरोहिए जक्खे ‘मंती सञ्चो' त्ति पूअगेण विनविए विम्हिओ राया मंतिं सक्कारित्ता विसज्जित्था / अह कियंतेसु दिणेसुं गएसुं मंती तं हारं रण्णो दाऊणं हारचोरेण जक्खवंचणाइवुत्तंतं कहिऊण नियपडिवण्णम्मि समहियकलाभणणम्मि अभिहिए तुट्ठो राया तं विसेसेण बहुं मन्नित्था / उवएसो-, मइसेहरमंतिस्स, नञ्चा कजम्मि कोसलं / तह तुम्हे वि पवट्टेह, जेण होइ सिवं सया / / 2 / / बुद्धीए पहावम्मि मइसेहरमंतिओ एगूणहत्तरियमी कहा समत्ता / / 69 / / -कहारयणायराओ 70 - - सत्तरिअमी सुहकम्मविहाणओ सूलीए भोत्तव्वं कम्मं सूईए अवगच्छेइ, इह रायपुत्तस्स कहा ---------- सूलीभोत्तव्वकम्मं जं, धम्मकजविहाणओ / / सूईए तं तु नस्सेज्जा, रायपुत्तो जहा इह / / 1 / / Page #82 -------------------------------------------------------------------------- ________________ सुहकम्मविहाणओ सूलीए भोत्तव्वं कम्मं सूईए अवगच्छेइ, इह रायपुत्तस्स कहा-७० _एगनरवइणो दुण्णि महिसीओ संति, ताणं दुण्हं एगदिवसम्मि पुत्तरयणं समुप्पणं / एगो एगाए घडीए पुव्वं संजाओ, तेण सो महंतो भाया अवरो य लहू बंधू कहिज्जह / रण्णा महामहेण ताणं जम्मूसवो विहिओ / राया नेमित्तिअं आहविऊणं एएसि जम्मवग्गं कट्ढाहि फलाएसं च वयाहि त्ति पुच्छेइ / सो दीहकालं जम्मकुंडलिं निरिक्खिऊणं फलादेसं कहेइ-पुव्वं जिट्ठभाउणो फलं एवं वएइ-गुरुभाउणो एगवीसवरिसम्मि संजाए जम्मट्ठमीए बीयदिवसम्मि तइयघडिगा समए चक्कवट्टी महाराओ होहिइ / एयं सोच्चा सव्वे अईव संतुट्ठा / रायमहिसी कंठाओ रयणहारं निक्कासित्ता नेमित्तिअस्स देइ / तओ लहुबंधुणो फलादेसं कहेइ-लहुकुमारस्स एगवीसइमवरिसम्मि समागए जम्मट्ठमीए बीयदिणम्मि चइयपहरम्मि सूलीए समारोहणं होही / एवं सुणंताणं सव्वेसिं महादुक्खं संजायं / लहुमहिसीए मुहं नियपुत्तस्स अणिट्ठसवणेण नित्तेअं मिलाणं च जायं / रण्णा पुणो पुणो पुच्छिए वि ‘नन्नहा भविस्सइ' त्ति रायजोइसिएण वुत्तं / दुण्हं कुमाराणं जम्मपत्तिगाओ सुरक्खियट्ठाणे रक्खिया / 'अणिट्ठागमणसवणे जत्तो न मोत्तव्वो' एवं Page #83 -------------------------------------------------------------------------- ________________ 54 पाइअविनाणकहा-२ वियारित्ता रण्णा लहरायपुत्तो पढणटुं सत्थाइकलागहणटुं च विउसवरस्स समप्पिओ / सो विणएण विज्जाओ गिण्हंतो धम्मसत्थाइं च भणंतो विउसवरसंसग्गेण धम्मपिओ सइ धम्माराहणपरो सयायारवंतो य संजाओ / जिट्ठभाया उ महाराओ हं भविस्सं ति गव्वेण तह दुज्जणमित्तसमागमेण 'गुणा दोसा य संसग्गेण हवंति इअ वक्कं सञ्चविंतो विव' सो मज्जपाणघरम्मि वारंगणागेहम्मि य विलसंतो दिणाइं जावेइ / एवं एगवीसइमवरिसम्मि समागयाए जम्मट्ठमीए सव्वं नयरं महामहूसवपसंगे आणंदमग्गं संजायं / ___ एयम्मि महूसवम्मि पवट्टमाणम्मि नरवई सहसा रुग्गो संजाओ, तेण संझाए पहुणो आरत्तियविहाणम्मि अपक्कलो जाओ / जिट्ठकुमारस्स गवेसणम्मि कए सो न लद्धो / सो य तइया विदेसाओ समागयनट्टणीए नञ्चदंसणम्मि पसत्तो आसी, तओ लहुरायकुमारो आरत्तियकरणे आहविओ / सो अईव सिणेहभत्तिपुव्वयं पहुणो आरत्तियं विहेइ / एयम्मि जम्ममहम्मि पहुणो गुणगाणेण सव्वं रत्तिं नेसी / एगंतकामभोगविलासाइपसत्तेण खीणपुण्णो पहायम्मि रायगेहम्मि समागच्छंतो पायखलणेण पडिओ जिट्टकुमारो पहुजम्ममहम्मि उच्छालियसुवण्णमुद्दाणं दुण्णि लहीअ / ____ तम्मि चिय कालम्मि लहुरायकुमारो पहुजम्ममहूसवं संपुण्णं किच्चा रायपासायम्मि आगमणाय वच्चंतो खलंतपाओ सो तत्थ पडिओ / तइआ तहिं मालागारेण पुप्फकरंडगो पुव्वं ठविओ होत्था / तत्थ पुप्फाणं गुच्छमज्झम्मि एगा सूई तस्स कुमारस्स पायम्मि पविट्ठा, तओ सो पायपीलाबाहिओ कटेणं सूई निक्कासिऊण सत्थो जाओ / पञ्चूससमयम्मि सत्थत्तणं पत्तो नरवई दोण्णि कुमारे विग्घरहिए पासित्ता तं जोइसिअं आहविऊण जम्मकुंडलीए फलं विसमत्तणकारणं पुच्छित्था / रायनेमित्तिओ कहेइ-जम्मकुंडलीए निद्देसो फुडो अत्थि / परंतु एसो मणुअजम्मो कम्मभूमी अत्थी / पुव्वभवकयसुहासुहेण कम्मेण इह भवम्मि फलं भुंजिज्जइ, किंतु इह सत्तवसणाइपावपउत्तीए सुहं कम्मं झिज्जइ, सद्धम्मकम्मुणा उदयं समागच्छंतं असुहकम्मं पि खयं पावेइ / जेण ___पुव्वभवासुहं कम्मं, झिज्जइ सुहकम्मणा / एवं हि सुकयं कम्म, झिज्जइ पावकम्मुणा / / 2 / / अओ लहुकुमारस्स सूलीबद्धं असुहं कम्मं सद्धम्मकज्जेण अप्पाए सूइदुक्खवेयणाए ववगयं / जिट्ठबंधुणो चक्कवट्टिपयलाहरूवं सुहं कम्मं दुरायारपउत्तीए खीणं संजायं / जओ तेण अवसेससुकम्मेण दुण्णि सुवण्णदीणारा लद्धा / / एवं दुण्हं रायकुमाराणं सुहासुहकम्मफलाणं निष्फलभावम्मि दिटुंतं सोच्चा सया असुहकम्मनिवारणसमत्थम्मि धम्मम्मि तह य पवित्तायारम्मि पयट्टियव्वं ति / उवएसो दुण्हं रायकुमाराणं, कम्मं नया सुहासुहं / कल्लाणकारणे धम्मे, जत्तं कुणेह सव्वया / / 3 / / सुहासुहकम्मम्मि दुण्हं रायपुत्ताणं सत्तरियमी कहा समत्ता / / 70 / / -गुज्जरभासाकहाए Page #84 -------------------------------------------------------------------------- ________________ 70 एग्गहत्तरियमा सञ्चवेरग्गम्मि गुरुसीसाणं कहा ------ सञ्चवेरग्गसंजुत्ता, रज्जंति ते न कत्थइ / गुरुसीसाणं दिटुंतो, णायव्वो इह बोहगो / / 1 / / विसुद्धवेरग्गरंजियसीससहिओ एगो गुरू विहरमाणो अडवीमज्झम्मि समागओ / तया अग्गओ गच्छंतो गुरू भमीए उवरिं पडियं रयणमणिमंडियं सुवण्णभूसणं दट्टणं वियारेइ-सीसो पच्छा आगच्छेइ, जइ सो एयं पासेज्जा तइया गहणाभिलासो अस्स होही, तओ इमं आभूसणं धूलीए ढक्केमि एवं चिंतिऊण तस्सुवरिं धूलिं पक्खिवेइ / Page #85 -------------------------------------------------------------------------- ________________ 56 पाइअविनाणकहा-२ तया सीसो वि तत्थ समागच्छंतो धूलिं पक्खिवंतं तं पासिऊण पुच्छेद-भंते ! धूलीपक्खेवणेण किं ढक्केसि ? पुव्वं तु गुरू न वएइ, किंतु सीसस्स अईव निब्बंधेण तेण कहियं-मग्गम्मि कासइ भूसणं पडियं, तं पासित्ता तुम्ह मोहो न जायए तेण मए धूलिए एयं ढक्कियं / सीसो सहेइ-धूलीए उवरिं धूलीपक्खेवणेण किं ? / एवं सोच्चा संजायच्छेरो गुरू वियारेइ / ममत्तो मम सीसो अहिगवेरग्गवासियचित्तो अत्थि, जेण मम भूसणदिट्ठी अत्थि, अस्स उ भूसणम्मि धूलीसरिसदिट्ठी होइ / महप्पाणो मणिम्मि लेझुम्मि य समचित्ता हुविरे / एवं वियारिऊण सो वि समचित्तो सव्वत्थ संजाओ / एवं अप्पकल्लाणकंखिरेहिं सव्वेहिं पोग्गलियवत्थूसुं समचित्तेहिं होयव्वं / / उवएसो नायगं गुरूसीसाणं, समभावेण भूसियं / नचा तुम्हे वि सव्वत्थ, समचित्ता हवेह भो ! / / 2 / / सञ्चवेरग्गम्मि गुरूसीसाणं एगहत्तरियमी कहा समत्ता / / 71 / / -गुज्जरभासाकहाए बिहत्तरियमी 'सप्पा गया रेहा संठिआ' इअ नाएण पुव्वुप्पन्ननरसरिसा वट्टमाणकलिकालम्मि मणूसा / न होजा-इह नरवइ-माहणविउसाणं कहा 72 जारिसा पुवकालम्मि, मणूसा सत्तसालिणो।। तारिसा अज्ज नो संति, सत्तविहीणभावओ / / 1 / / एगो नरिंदो एवं चिंतेइ-जो नरो जलपुण्णं घडं पिवेइ तस्स दाणं दायव्वं / तत्थ बहवो माहणा विउसा य आगच्छंति, राया तं जलभरियघडजलपाणाय कहइ / तेसिं को वि पुण्णघडजलं पिविउं पक्कलो न जाओ, राया कास वि दाणं न देइ / एवं बहुणो विउसा समागच्छंति / के वि पुण्णं घडजलं पाउं न चएइ, महीवई दाणं च न देइ / एगया को वि विउसो दाणस्स अदाणकारणं नच्चा हत्थम्मि एगं महंतं पाहाणं घेत्तूणं निवस्स पुरओ समागओ / भूवई घडजलपाणटुं कहेइ / सो नेच्छइ / तइया नरवई कहेइ-तुम्हाणं पुव्वपुरिसो अगत्थमहारिसो जो संजाओ सो समुद्दजलं पिवित्था, तुं तु अप्पं पि घडजलं पिविउं किं न समत्थो ? / सो कहेइ-एवं पाहाणं जलम्मि तारेसु, तइया अहं घडजलं पिवेमि / राया वएइ जलोवरिं पाहाणो कहं तरेज्जा ? / सो विउसो साहेइ-तुम्हाणं पुव्वओ रामचंदो लंकागमणसमए समुद्दम्मि पहाणेहिं सेउं निबंधित्था, तुं तु तस्स वंसम्मि संजाओ Page #86 -------------------------------------------------------------------------- ________________ सप्पा गया रेहा संठिआ इअ नाएण पुब्बुप्पननरसरिसा वट्टमाणकलिकालम्मि मणूसा न होज्जा-इह नरवइ-माहणविउसाणं कहा-७२ 57 समाणो एवं लहुं पाहाणं जलम्मि तारिउं किं न सक्को ? / सो निवो कहेइ-कत्थ राया रामचंदो ? कहिं च अहं ? / तइया विउसो साहेइ-कत्थ सो अगत्थो महारिसी, कत्थ हं ?, एवं जारिसा वट्टमाणकालम्मि नरवइणो तारिसा माहणा विउसा संति / एवं पुव्वकालसरिसनरा वट्टमाणकालम्मि न हुविरे / उवएसो नरिंद-माहणाईणं, वट्टालावं मणोहरं / सोया तुम्हे जहसत्तिं, होह कजपरा सया / / 2 / / एवं वट्टमाणकालीण नरिंद-माहणविउसाण कहा बिहत्तरियमी समत्ता / / 72 / / -गुज्जरभासाकहाए Page #87 -------------------------------------------------------------------------- ________________ तीहत्तरियमी 'दाणिणो किंपि अदेयं न सिया' इह विक्कमाइचभूवइणो कहा 3 - कद्वेण लद्धकनं पि, विक्कमो चित्तजीविणो / दासी अवाइणिं तुट्ठो, 'किं अदिजं हि दाणिणो' / / 1 / / उज्जइणीए नयरीए परदुहभंजणो परित्थीसहोयरे विक्कमाइयो नरवई होत्था / सो एगया रायवाडिगाए वच्चंतो एगं दूरदेसाओ आगयं दूअं पेक्खिऊण ‘कत्तो तुं समागओ' त्ति ? पुच्छित्था / कणगसारपुराओ हं समागओ त्ति तेण वुत्ते 'तत्थ किं पि अच्छरियं तुमए दिटुं' ति निवेण भणिए सो कहेइ-देव ! सुणिज्जउ तहिं जं अब्भुयं / तत्थ कणगसुन्दरस्स रण्णो रमणीद्वंदसिरोमणी तिलगसिरी सुआ अत्थि / अण्णया मायपियरेहि विवाहटुं भणिया सा कहेइ-रत्तीए चउरो वारे जो मं बोल्लाविस्सइ सो मम सामी, अण्णह मम किंकरो भविस्सइ त्ति तन्निण्णयवस॒ सव्वहिं पहियं समायण्णिऊण बहवो राय-मंति-सेट्ठी-सत्थवाह-सेणावइपमुहाणं कुमारा तयटुं समागया, तं अजिणिऊण तीए घरम्मि ते मुंडियमुहा मलिणाणणा इत्थीवेसाहरणा पइदिणं पाणीणं वहेइरे इअ अहं तहिं अब्भुयं पासित्था / इअ अब्भुयनिवेअगे तम्मि सक्कारपुव्वं विसज्जिए ताणं रायाइपुत्ताणं दुक्खं तीए य कुमारीए अहिमाणं निराकरिस्सं ति विक्कमराया नियकिंकरं वेयालं देवं मणंसि किच्चा कणगसारपुरम्मि समागओ / तत्थ य जोगिवेसेण भमंतो राया रायदुवारम्मि समागंतूण ढक्काए पहारं कासी / अम्हाणं सामिणी जेउं को वि समागओ त्ति तहिं आगयाहिं तीए दासीहिं सो जोगी विलोइओ / कहियं च तस्स सरूवं नियसामिणीए / तीए आगारिओ सो वि अब्भंतरम्मि गंतूणं दीवग-रम्मम्मि गेहम्मि जोगिवेसेणेव आसणम्मि संठिओ / आसणसंठिआए सयलालंकारविराइयाए तीए कहं कहिउं उज्जओ होत्था / हे दीवग ! एसा पाहाणाओ वि अईव कक्कसा हुंकारं पि न देइ, तेण जइ तुं हुंकारं देसि, तइया किं चि कहाणगं वएमि / तया य दीवब्भंतरट्ठिएण वेयालदेवेण तहत्ति पडिवण्णे राया कहं कहिउं पउत्तो / तहा हि-कलासरगामनिवासी नारायणो नाम माहणो कमलानामनियगेहिणिं आणेउं सत्तवारं ससुरघरम्मि गओ / परं सा केण वि कारणेण न आगच्छेज्जा / अह अट्ठमं वारं तं आणेउं केसवनाममित्तजुत्तेण गच्छंतेण पहम्मि मझुंजयनामम्मि तित्थम्मि महेसरस्स पुरओ भणित्था / हे देव ! एयम्मि समये जइ अहं नियप्पियं घेत्तूंण आगच्छिस्सं तइया तव मत्थयकमलपूअं करिस्साम्मि इअ भणिऊण सो नियभजं गिण्हिऊण तहिं देवकुलस्स पुरओ समेओ मित्तं वयासी-हे मित्त ! महादेवं पणमित्ता जाव आगच्छामि ताव भवया एत्थ च्चिय ठायव्वं ति वोत्तूणं महादेवमंदिरम्मि गंतूण करवालच्छिन्ननियसिरकमलेण महेसरस्स पूअं विहेऊण मयम्मि तम्मि तहिं चेव पडिए, विलंबं विलोइऊण देवकुलमज्झम्मि समागओ केसवो तं तहाविहं विलोइऊण चिंतेइ-'जइ अहं एवं बालं Page #88 -------------------------------------------------------------------------- ________________ दाणिणो किंपि अदेयं न सिया इह विक्कमाइच्चभूवइणो कहा-७३ DJ घेत्तूणं गिहं गच्छामि, तइया अवस्सं इमीए लुद्धेण एएणं मित्तदोहिणा पावेण नियमित्तो निहओ त्ति मम कलंको होहिइ' त्ति तम्मि वि तहेव पडिए दुण्हं पि विलंबेण अञ्चतं भीआ मज्झम्मि गया सा ताणं इमं अवत्थं विलोइत्ता झाएइ-जइ अहं ससुरस्स पिउणो वा गिहं एगागिणी वञ्चामि, तया सिच्छायारिणीए एयाए पइ-देवरा हय त्ति कलंको होज्जा तेण मम वि एएसिं पिव जुत्तं ति तेण च्चिय असिणा नियं सिरं छिंदिउं उज्जयं तं पञ्चक्खीहुओ महेसो 'इत्थी हञ्चापावं हं न गिण्हेमि' ति वयंतो तक्कराओ असिं अवणेइत्था / कलंककलियाए पइरहियाए मम जीविएण किं ?, तओ जइ एए जीविस्संति तया मे पाणा न अन्नहा, इअ निण्णयं नच्चा ‘मम पक्खालणजलेण अभिसित्ता दो वि एए जीविस्संति' इअ भगवया संकरेण भणियं आयण्णिऊण तीए ऊसुगेण विवरीयत्तणेण संधियमत्थया तहेव य अभिसित्ता ते जीविया / 1. स्वेच्छाचारिण्या / / Page #89 -------------------------------------------------------------------------- ________________ 60 पाइअविनाणकहा-२ अह हे दीव ! तीए अटुं मिहं कलहं कुणंताणं ताणं कास इमा गिहिणी इअ जोगिणा पुढे तं रायकन्नं जंपिउं ऊसुगेण दीवब्भंतरट्ठिएण वेयालेण ‘पइमुहस्स पत्ती' इअ असमंजसं भणियं समायण्णिऊण संजायकोवा विम्हरियनियनिण्णया सा रे पावदीव ! मा असञ्चं वयाहिं' त्ति बाढसरेण वएइ / रायकन्ना सई जंपिअ त्ति ढक्काए पहारं दावित्था / हे जोगिंद ! 'कास एसा पत्ती ? इअ दीवेण भणिए 'मित्तमुहस्स' त्ति जोगिणा कहिए 'कहं ति ? दीवो पुणो पुच्छेइ / विवाहावसरे हि दाहिणो करो दिज्जइ, सो उ कबंधगओ एव होज्ज त्ति जोगिणा भणिए, ‘एगसो एएण अहं जंपिया, तिण्णि वारा अवसीसंति,' तेण विसेसओ मउणवई सा संठिआ।। एवं इह पढमा कहा कमंकेण तिहत्तरियमी कहा समत्ता / / 73 / / 1. सकृत् / / Page #90 -------------------------------------------------------------------------- ________________ 74 चउहत्तरियमी दाणम्मि विक्कमाइञ्चभूवइणो कहा - - - - - - SIA hip अह पुणो वि दीवव्व कन्नाकुंडलं आभासिऊणं जोगी कहं कहेइ-धणरहनयरम्मि बलदत्तसेट्ठिणो दुहा रूववई नाम सुआ होत्था / सा य पियर-मायर-भायर-माउलेहिं पिहं पिहं वराणं दिण्णा / अह विवाहटुं समागए चउरो वि वरे मिहं विवयंते विलोइऊण मम निमित्तं अहो ! महंतो कलहो त्ति झाइत्ता सा जीवंती एव अग्गिम्मि पडिऊण भस्सीभूया / तइया ताणं एगो तीए समं अग्गिम्मि पविट्ठो, बीओ उ मसाणम्मि भूमिघरं किच्चा ठासी / तइओ उ भिक्खायरो होऊण भिक्खाए लद्धंसं चियाए उविरिं मोत्तूणं सेसं सयं खाएइ / 1. पृथक् पृथक् / / 2. लब्धांशम् / / Page #91 -------------------------------------------------------------------------- ________________ पाइअविन्नाणकहा-२ चउत्यो उ तीए हड्डाइं घेत्तूणं गंगं गच्छंतो पहम्मि समागयम्मि महाणंदपुरम्मि भिक्खटुं पविट्ठो माणदत्तसेट्ठिणो गिहम्मि गओ / तइया पइव्वयं कमलसिरिनामं तस्स भजं भिक्खादाणम्मि अंतरायं कुणंतं अईव रुवंतं नियं बालं चुल्हीवन्हिम्मि पक्खिविऊणं भिक्खं दाउं उवट्ठियं सो वएइ-'हे मायर ! मम निमित्तं बालहच्चा जाया तेण इमं भिक्खं न गिहिस्सं' ति निसेहं किञ्चा पडिनियत्ते तम्मि सा अमियसिंचणेण तं बालं जीवाविऊणं पुणो तस्स भिक्खं दाउं उवट्ठिया / तेण कहिया सा 'हे मायर ! एयस्स अभियरसस्स अंसं मम दाही' इअ अब्भत्थियाए तीए दिण्णेण अमियरसेण सद्धिं तहिं समागओ सो तं कण्णं जीवावित्था तीए सद्धिं च जो अग्गिम्मि पडिओ सो वि जीविओ होत्था / ru अह हे कुंडल ! तीए जीवियाए तयटुं मिहं चउण्हं पि कलहं कुणंताणं ताणं मज्झम्मि कास इमा पत्ती ? इअ जोगिणा अभिहिए तं रायकण्णं जंपिउं उसुगेण कुंडलब्भंतरसंठिएण वेयालेण वुत्तं जीवियदाउणो पत्ती Page #92 -------------------------------------------------------------------------- ________________ विक्कमाइच्चभूवइणो कहा-७५ 63 हवइ / इअ भिसं असमंजसं भणियं सोञ्चा संजायरोसा वीसरियनिपइण्णा रायपुत्ती रे पावकुंडल ! मा मुसं वयाहि त्ति बाढसरेण जंपित्था / बीयवारं रायसुआ जंपिय त्ति सो जोगी ढक्काए पहारं दावित्था / हे जोगिंद ! कास एसा पत्ती ? तह य तयन्नेहिं च को संबंधो इअ कुंडलेण वुत्ते सो जोगी वएइअमियरसेण जो जीवियदायगो सो पिआ, चियामज्झाओ सहुत्थिओ सो भौया, चियत्थाणरक्खगो सो दासो, भिक्खालद्धंसेण भोयणवसणाइदाया पिओ, वत्थलंकारभोयणाइदाणं हि पिययमाहीणं ति जोगिणा कहिए दुवारं अहं एएण समं जंपिया, वारदुगं अवसीसइ इअ विसेसेण सा मउणं घेत्तूणं संठिया ? इअ बीया कहा-कमंकाओ चउहत्तरियमी कहा समत्ता' / / 74 / / 75 पणहत्तरियमी विक्कमाइञ्चभूवइणो कहा अह पुणो वि दीवव्व कन्नाहारं उद्दिसित्ता जोगी कहं साहेइ-तहा हि नरसारम्मि नयरे नरवालस्स रण्णो पुण्णवालो नाम सुओ आसी / तहिं च पुरोहिय-सुत्तहार-सुवण्णगार-कुविंदाणं बुद्धिसार-गुणसार-रूवसारधणसारनामा पुत्ता रायपुत्तस्स वयंसा होत्था / एगया पिउणो निद्देसेण देसचागं विहेउकामेण पुण्णवालेण चउरो वि ते पुत्ता पुट्ठा कहिंसु अम्हे देहच्छाहिव्व तुमं न चयामो / इअ तेहिं सहिओ सो नियपुराओ निग्गओ कमेण गहणं वणं पत्तो / .. तहिं तेसुं चउसुं कमेण जामिगेसुं रायसुओ सुवित्था / पढमे पहरे गुणसारो सिरिखंडखंडमई सव्ववयवसोहिरं सुररमणिव्व रमणिज्जं एगं पुत्तलिगं निम्मेऊण पसुत्ते बिइयपहरम्मि धणसारो उत्थीअ, तम्मि वि जहोइयचीवरुत्तरिज्जाइ वत्थाई परिहाविऊण सुत्ते, तइयपहरम्मि रूवसारो उत्थिओ / तम्मि वि मणिसुवण्णाइ-भूसणेहिं तं अलंकरित्ता सुत्ते, चउत्ये पहरे बुद्धिसारो उत्थित्था / तेण वि मंताकड्ढिअस्स भगवओ आइञ्चस्स पयोगेण जीवियाए तीए पभायं संजायं / हे हार ! जीवणजुअं तं विलोइत्ता नियं नियं किञ्चं पुण्णवालस्स पुरओ नेवेइत्ता तयटुं मिहं कलहं कुणंताणं तेसिं मज्झे कास एसा पत्ती ?, इअ जोगिणा भणिए तं रायकण्णं जंपिउं ऊसुगेण हारंतट्ठिएण वेयालेण 'जीवियदाउणो पत्ती' इअ अञ्चंतं असमंजसं कहियं निसमिऊण जायासूया पुणो वीसरियनियनिण्णया रायाकण्णा-रे पावहार ! ‘मा मूसं भासाहि' त्ति बाढसरेण भणित्था / 'तइयवारं रायकन्ना जंपिया' इअ जोगी ढक्काए पहारं दावित्था / 1. एयारिसी कहा रयणसेहरी कहाए वि अस्थि / / Page #93 -------------------------------------------------------------------------- ________________ 64 पाइअविनाणकहा-२ हे जोगिंद ! 'कास इमा रोहिणी' / तीए तेहिं च को संबंधो त्ति हारेण पुढे, जीवावगो पिआ, पुत्तलिगाए निम्माया माया, भूसणदाया माउलो, वत्थदाया पिओ वियाणियव्वो, जओ नग्गं रमणिं पई एव पिहेइ / इअ जोगिणा अभिहिए वारत्तयं हं अणेण भासिया, एक्को चिय वारो अवसिस्सइ त्ति विसेसेण मउणपरा चिट्ठीअ / इअ तइआ कहा-कमंकओ पणहत्तरियमी कहा समत्ता / / 75 / / 1. प्रियः / / Page #94 -------------------------------------------------------------------------- ________________ 76 छहत्तरियमी विक्कमाइञ्चभूवइणो कहा - - - - - - - - - - -- अह पुणो वि दीवव्व कन्नाकंचुगं उद्दिसिऊण जोगी कहं साहेइ-तहाहि हरिचंदपुरे हरिसेणनामा राया होत्था / तेण एगया संकराभिक्खो विष्णो चोरिक्केण घेत्तूणं हणिज्जमाणो वएइ-हे नरिंद ! 'कुमारत्तणस्स मरणे न सग्गगई' इअ सुई सुणिज्जइ / तेण मम जंघतग्गय-रयणपंचगं वियरिऊण कीए वि विप्पपुत्तीए मं उव्वाहिऊण पच्छा मं मारिज्जसु' त्ति विप्पविण्णत्तेण रण्णा रयणपंचगदाणपुव्वगं एगस्स विप्पस्स पियमईनामकण्णं उव्वाहित्ता स हओ। 14JAL CoAN 1. कुमारत्वस्य / / Page #95 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ अह मयम्मि भत्तारम्मि सइरिणी संजाया सा कम्हा वि पुरिसाओ जायं पुत्तं नियनाममुदंकियं काऊणं पुरस्स बाहिरं तं उज्झित्था / अह धम्मनामेण कुम्भयारेण सो बालो पुत्तत्तणेण वढिओ / अण्णया सायंतणम्मि मट्टियाखणिसमीवम्मि रूवरमणिज्जों एसो एगागी भमंतो हरिसेणनिवेण दिट्ठो / 'निद्धणिओ एसो मम पुत्तो होज्ज' त्ति घेत्तूणं रण्णा रण्णीए समप्पिओ / मयम्मि य रायम्मि सो रणसिंहो नाम राया जाओ / अन्नया सद्धदाणावसरे गंगं गंतूणं पिंडं दाउं उज्जए तम्मि तित्थपहावाओ चउरो करा जुगवं पिंडगहणाय गंगाजलाओ बाहिरं निस्सरिआ / एयं कोउगं विलोइऊण विम्हिएण तेण सवहपुव्वं पुट्ठा रण्णी जहाजायं कहित्था / / ___ अह मट्टिगाखाणीए वियाणियसव्वतस्सरूवेण राइणा मयपइगा सा कुंभयारपत्ती पुट्ठा जहजायं निवेइत्ता नामंकियं तं मुद्दिगं दासी / मुद्दिगक्खराओ अवगयवट्टामूलेण रण्णा भणियाए तीए माहणीए वि सञ्चे अभिहिए राया गंगं गंतूणं मम चउरो पियरा संति / तत्थ जो पिंडाहिगारी सो करं धरेउ ? इत्थं कहित्था / तइया हे कंचुग ! ताणं मझे कास करो पिंडट्ठ पगुणो होज्ज त्ति जोगिणा भणिए तं जंपिउं उस्सुगेण कंचुगब्भतरट्ठिएण वेयालेण रण्णो कहियं, जारस्स करो पिंडं पावेइ, जओ तस्स बीएण जणियत्तणाओ / ___ इत्थं अञ्चत्थं अघडतं भणियं सोच्चा जायरोसा वीसरियनियपइण्णा सा रायपुत्ती-रे पावकंचुग ! ‘मा मुसं वएजसु' इअ बाढसरेण अकहिंसु / चउत्थवारं रायपुत्ती जंपिया इअ जोगी ढक्काए पहारं दावित्था / हे जोगिंद ! कास करो पिंडं लहीअ ?, इअ कंचुगेण वुत्ते जोगी वयासी-हे वेयाल ! चोरविप्पस्स करो पिंडं पावेइ, जओ तम्मि चेव मयम्मि सा माहणी रंडा जाया, इइ चउत्थी कहा / अह पहाए जाए हे जोगिंद ! अहं तुम्ह किंकरी तुमं च मे सामी इअ वयंतीए वियाणियवुत्तंतो तीए रायकण्णाए पिआ तहिं आगंतूणं तं जोगिं पणमिऊण पुरओ संठिओ / विक्कमाइञ्चो नरिंदो वि ससरूवं पयडीकाउणं जहत्थियं च निवेइऊणं ते रायाइपुत्ते मोयावित्ता अविवाहियाए तीए जुओ नियं पुरिं समागओ / चउत्थी कहा समत्ता / अह रायम्मि भित्तीए अंतरम्मि ठिए रायसहाए चित्तं कुणंतं चित्तकलागव्विलृ एगं चित्तगरं अवरो चित्तगरो वएइ-हे मित्त ! किं चित्तकलाहंकारं कुणेसि ?, किं चित्तकलारंजिओ राया तुम्ह अज्ज आणीयं अवाइणि रायकन्नं दाहिइ ?, इअ समायण्णित्ता दाणवीरो विक्कमाइच्चो तस्स चित्तकारिणो तं रायकण्णं दाऊणं तं चित्तगरं देसाहिवइं कासी / एवं दाणिणो किंपि अदिज्जं न होज्जा / उवएसो - विक्कमाइञ्चभूवस्स, परदुक्खविणासिणो / कहं सोचा तहा तुम्हे, दाणे जएज सव्वया / / 1 / / एवं 'दाणिणो किं पि अदेयं न सिया' इह विक्कमाइञ्चभूवइस्स छहत्तरियमी कहा समत्ता / / 76 / / - विक्कमचरित्ताओ कहारयणायराओ य / 1. श्रद्धादानावसरे / / Page #96 -------------------------------------------------------------------------- ________________ सत्तहत्तरियमी 'दइव्वम्मि पडिकूलम्मि दुक्खपरंपरा हवइ' इह पुप्फवईए कहा 77 - - दइव्वे पडिकूलम्मि, होइ दुक्खपरंपरा / इह पुप्फवईनायं, भववेरग्गकारणं / / 1 / / वाराणसीए नयरीए धणदत्तस्स सेट्ठिणो पुष्फवई नाम भज्जा आसी / तीए य कुबेरसेणो पुत्तो होत्था / एगया तत्थ नयरम्मि सिंहसूरस्स पल्लीवइस्स धाडी पडिया / तइया सा पुष्फवई पल्लीवइणा गहीया भज्जाभावेण य रक्खिया / अह धणदत्तो तीए सुद्धिं कुणंतो पल्लीमज्झे आगंतूणं ण्हाविअस्स घरम्मि ठाइत्ता सपियं च तत्थ नच्चा हावियभज्जं तीए समीवम्मि पेसित्था / सा वि नियप्पियं आगयं वियाणित्ता कालिगादेवीमंदिरम्मि चउद्दसीए राईए अहं आगच्छिस्सं त्ति संकेयं ण्हावियभज्जादुवारेण नियप्पियं जाणवेसी / _ 'महई मह पीला नियट्टिया अत्थि' त्ति कालिगाए पूअं चउद्दसीरयणीए करिस्सं ति दंभेण पल्लीवइजुत्ता सा तहिं आगया पल्लीवई असिणा निहणित्ता देवकुलम्मि पविट्ठा / तहिं सपई दइव्वदोसेण सप्पदटुं पासित्ता तस्स तुरंगमं आरोहिऊण राईए च्चिय तओ निग्गया / पहायम्मि य पहम्मि चोरेहिं सव्वं घेत्तूणं खंडायणनयरम्मि सा कामरूवाए वेसाए विक्किणिआ / एगया रूवजोव्वणवई सा वेसाकम्मं कुणंती तत्थ आगएण कुबेरसेणेण नियपुत्तेण सह संभोगं विहेसी / रहंसि तीए पुढेण तेण मायरपियरनामाइनियवुत्तंते कहिए हा ! पावाए मए सुयसंगो विहिओ त्ति विसायं आवण्णा सा वेसावुदेण वारिज्जमाणा जीवंती चेव चियाए पविट्ठा / तइया य दइव्ववसाओ समागएण उवरियणेण नईपूरेण सा चिया वाहिया / अह महंतम्मि कट्ठम्मि ठिआ तरंती जंती सा सारणनामेणं आहीरेण निक्कासित्ता भारियत्तणेण रक्खिया / .. एगया गोवकुलसमुइयकंबलपमुहवेसवंती सा तक्कं विक्केउं महुराए नयरीए गया / तहिं विवणिमज्झम्मि रायपुत्ततुरंगमेण हया सा भूमीए पडिया / अह उट्ठीया सा भग्गभायणा पडिए वि तक्के विसेसओ विम्हियमुहा तयणुवलक्खणपरेण एगेण पुरिसेण 'हे सुंदरि ! पडियं पि तक्कं न सोएसि तं किं ति ? पुट्ठा / तं अणुवलक्खमाणी सा नियं सरूवं कहित्था / जं नरिंदं हंतूणं, सप्पदटुं पई पेक्खिऊण देसंतरम्मि विहिवसाओ गणिगा हं जाया / तओ पुत्तेण सद्धिं संगम विहेऊण चियाए पविट्ठा, अहुणा गोवरोहिणी जाया, अहं कहं अज्ज तक्कं सोएमि / वुत्तं च हया निवं पइमवेक्ख भुयंगदटुं, देसंतरे विहिवसा गणिग म्हि जाया / पुत्तस्स संगमहिगम्म चियं पविट्ठा, सोएमि गोवगिहिणी कहमज तक्कं / / 2 / / 1. तदनुपलक्षणपरेण / / 2. 'भक्तामर' इति पद्यानुसारेण गीयते / / Page #97 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ इअ सोच्चा नियसरूवं च निवेइऊण तेणावि कुबेरसेणेण तप्पुत्तेण सा संजईणं पासम्मि समाणीआ / तओ सा पुष्फवई तीए उवएससवणेण संजायवेरग्गा दिक्खं गिण्हित्था / आलोइयासुहकम्मविवागा सा विहिय-विविहतवकम्मा सग्गलोगे समुप्पण्णा, कमेण महाविदेहम्मि सिद्धिं पाविहिइ / पुप्फवईइ दिद्वंतं, कम्मविगागदंसगं / सोचा तह विहेयव्वं, जह दुक्खं न तारिसं / / 3 / / एवं दुक्खपरंपराए पुप्फवईए सत्तहत्तरियमी कहा समत्ता / / 77 / / - विक्कमचरित्ताओ कहारयणयराओ य / Page #98 -------------------------------------------------------------------------- ________________ अडहत्तरियमी को महंतयमो ?, इह हरि-हर बम्हदेवाणं कहा तिलोगगयदेवाणं, गुणुत्तमवियारणे / ___ को हि महत्तमो देवो, वुत्तं चेह नियंसणं / / 1 / / हरि-हर-बम्हाणं एगया विवाओ संजाओ / अम्हाणं मज्झम्मि को महंतयमो अत्थि ? / बम्हा वएइ-जयम्मि सव्वपयत्थसमुप्पत्तिकारगाओ अहमेव / हरी कहेइ-वीसजंतुपालणभावाओ अहं चिय, अण्णह जगजंतुणो न जीवेज्जा / हरो साहेइ-पावाणं वुड्ढीए जगसंहारकरणे मम सत्ती अत्थि, तेण महंतो हं / एवं एएसिं विवाए संजाए बम्हरिसिणा कहियं-भिगुरिसिसमीवम्मि अस्स निण्णयं करावेमो / एयम्मि महेसो संमओ संजाओ / Page #99 -------------------------------------------------------------------------- ________________ 70 पाइअविनाणकहा-२ किंत विण्हू संमओ न जाओ, जओ अम्हासु विज्जमाणेसु सो रिसी जया अम्हाणं आहारेण जीवइ, तया सो किं निण्णयं काही ?, इअ कहित्ता सो सह न गओ / _महेसो बम्हदेवो य तस्स समीवम्मि गंतूणं सव्वं च वुत्तंतं कहिऊण अम्हाणं को महुत्तमो अत्थि ? त्ति पण्हो पुच्छिओ / भिगुरिसिणा वुत्तं-अम्हे विण्हुपासम्मि जाएमो, तहि तुम्हाणं निण्णयं करिस्सामि / ते सव्वे विण्हुसहाए समुवागया, तत्थ समागए ते दळूणं सहासंठिआ सव्वे देवा उत्थाय ताणं सम्माणं कुणेइरे / किंतु सो विण्हुदेवो नियट्ठाणाओ न उठिओ / ___ एयं अविणयपरं तं पासित्ता उप्पन्नकोहो सो भिगुरिसी तं उवगंतूणं तस्स उरंसि लत्ताए पहरेइ / पहरिज्जमाणो वि सो कोवरहिओ सहसा उट्ठिऊण 'तुम्हाणं पायम्मि बाहा न संजाया' इअ वोत्तूणं तस्स पायं संवाहिउं लग्गो / तओ सहणया-विणम्मया-खमणपरं तं दतॄणं भिगुणा वुत्तं एसो विण्हू सव्वेसिं देवाणं महत्तमो अस्थि / जओ जम्मि सहणया-विणम्मया-खमयत्ति गुणा हवेइरे सो जगम्मि पुरिसुत्तमो मण्णियव्वो / / उवएसो हरि-हराइ-देवेसु, नच्चा जं गुणभूसि / ताण गुणाण पत्तीए, उजमेह, दिणे दिणे / / 2 / / 'को महंतयमो' इह हरिहरबम्हदेवाणं अडसत्तरियमी कहा समत्ता / / 78 / / -गुजरभासाकहाए (79| 79 एगूणासीइयमी दाणादाणफलम्मि भीम-किवणसेट्ठिणो कहा विक्कमनिव-संबंधं, भीमकिवण-सेट्ठिणो / दाणादाणफलं नञ्चा, दाणे जत्तं समायर / / 1 / / एगया विक्कमनरिंदो अत्थीणं दाणं दितो वियारेइ–'दाणस्स किं फलं ?' एत्थंतरम्मि गयणे दिव्वा वाया पयडिया, एगगुणं दाणं, तस्स फलं तु सहस्सगुणं कलिम्मि वट्टेइ / राया झाएइ को एवं गयणे वएइ ?, तओ पुणो नहम्मि वयणं पाउब्भूयं, 'जइ दाण-फलं पासिउं इच्छेज्जा तइया सोवारगनयरे गंतूण किवणसेट्ठिस्स दाणपरभीमवणियस्स य चरित्तं विलोयसु' / तओ राया एगागी सोवारगपट्टणे गच्छीअ / पुव्वं तु कोडिदुगसुवण्णविहूसिए किवणसेट्ठिघरम्मि गओ, भोयणं च मग्गियं / तेण किंपि न दिण्णं / राया ‘जो सयं न भुंजेइ, बंधवाईणं पि न देइ, तस्स जम्मो विहलु' त्ति वोत्तूणं भीमसेट्ठिणो घरम्मि गओ / तेण तस्स सागयं कयं, भोयण च पत्थिओ / तया तस्स गेहम्मि रद्धं अन्नं होसी, परंतु घयं नत्थि / तओ किवापरो दाणी भीमो तस्स भोयणे घयदाणाय किवणसेट्ठिणो गेहम्मि Page #100 -------------------------------------------------------------------------- ________________ 71 दाणादाणफलम्मि भीम-किवणसेट्ठिणो कहा-७९ JU ON गच्छिऊण साहित्था-मम गेहे अतिही आगओ अत्थि, तस्स हं भोयणं दास्सं, तओ घयं अप्पाहि / सो साहेइ धणं अप्पेसु / भीमो वएइ-अइहीणं दाणे दिण्णे जं पुण्णं होज्जा, तं तवावि होही / किवणो साहेइ-'मम पुण्णेण अलाहि', को अहिगपुण्णस्स भारं वहेज्जा / तओ भीमो-'चउग्गुणं घयं दाहिस्सं' ति वोत्तूणं घयं आणेऊण विक्कमपाहुणगं सायरं जेमावेइ / भीमघरम्मि राया राईए संठिओ / तइया दइव्वजोगाओ तएव राईए किवणभीमसेट्ठिणो मच्चं पाविआ / राया तं जाणिउण झाएइ-मम भीमेण सायरं दाणं दिण्णं, सो सेट्ठी कहं मओ ?, जीविएण ममावि अलं, हं मरिस्सं, तओ जाव मरिउकामो भूवो असिं उयरम्मि पक्खिवेइ, ताव पुणो पुणो आगासवाणी पयडीहूआ ‘इओ दसमम्मि मासम्मि तुमए कंतीपुरीए गंतव्वं, तहिं दाणफलं पासिहिसि' तओ राया नवमासाणंतरं कंतीपुरीए समीवम्मि गओ, तहिं एमस्स चंडालस्स भज्जा पुत्तीछक्कं पसवेसी / घरम्मि दालिदं अत्थि / तीए जया सत्तमो गब्भो संजाओ, तइया Page #101 -------------------------------------------------------------------------- ________________ 72 पाइअविन्नाणकहा-२ गब्भपाडणेच्छा होत्था, परं गब्भो पाडिज्जमाणो वि न पडिओ / कमेण तीए पुत्ती संजाया सा पुत्ती चंडालिए उक्करडम्मि चत्ता / एत्थंतरम्मि राया तत्थ समागओ समाणो चंडालिं वएइ-पुत्ती कहं चइज्जइ ? / तओ सा कहेइ-इमीए गब्भसंठियाए दुट्ठा डोहला संजाया / घरम्मि अज्जयणं अन्नं नत्थि / तओ रण्णा धणं दाऊणं सा पुत्ती माउपासाओ पच्छा गहाविया / तया राया पुरीए मज्झम्मि गओ / इओ य तहिं पुरम्मि भूवस्स पुत्तो उप्पण्णो, सो य थण्णपाणं न कुणेइ / तओ निवाइणो सव्वे दुहिया संति / राया पडहं वाएइ-'जो रायपुत्तं थण्णं पिवंतं विहेइ, तस्स राया गामसयं देइ' एवं पडहो वाइज्जमाणो न केन वि फासिओ / तओ पडहफरिसणपुव्वं विक्कमराया भूवपुत्तपासम्मि संगओ / केण वि अस्स बालस्स गलं रुद्धं एवं झाइत्ता नियकंठम्मि असिं दाऊणं वएइ-जेण केण वि अस्स बालस्स गलं रुद्धं सिया सो मम पुरओ पयडीहोउ, जइ णो तइया अहं मरिस्सं ति / Page #102 -------------------------------------------------------------------------- ________________ धम्मे दिढयाविसए आलिंगविप्पस्स कहा-८० 73 ती दाणाहिट्ठियदेवयाए बालमुहम्मि अवयरित्ता वुत्तं-भो राय ! किं मं उवलक्खेसि न वा ? / विक्कमनरिंदो साहेइ-अहं न उवलक्खेमि / तओ बालो वएइ-अहं सोवारगपट्टणवासी भीमसेट्ठिजीवो तुव अब्भागयस्स दाणं दासी, तेण पुण्णेण अहं भूवपुत्तो होत्था / राइणा पुटुं-किवणो कत्थ ओइण्णो अत्थि ? / बालो आह-तुमए चंडालीए पुत्ती चइज्जती धणं दाऊणं जा गहिया, सा किवणसेट्ठिजीवो वियाणियव्वो पुण्णरहिओ सो / अहं तु दाणहिट्ठाइगा देवी दाणफलं जाणाविउं अस्स बालस्स आणणम्मि अवरिऊणं वयासी / तओ बालो वि थण्णं पाउं विलग्गो / देवी सट्ठाणम्मि गया / बालपिउणा गामसयं दिज्जमाणं विक्कमोक्को नरवई न गिण्हेइ / एवं दाणफलं देवयाए मुहाओ सोच्चा राया लोगो वि सइ दाणतल्लिच्छो होत्था / उवएसो साहसं विक्कमस्सेह, भीमस्स य गई तहा / सोचा अइहिसक्कारे, सावहाणो सया भव / / 2 / / दाणादाणफलम्मि भीम-किवणसेट्ठिणो एगूणासीइयमी कहा समत्ता / / 79 / / -पबंधपंचसईए असीइयमी धम्मे दिढयाविसए आलिंगविप्पस्स कहा --------- विहेयव्वा सया क्षम्मे, दिढया मुत्तिसाहिगा। इह आलिंगविप्पस्स, रमणिजं नियंसणं / / 1 / / पुरा आलिंगनामो माहणो होत्था / तेण सिरिधम्मघोससूरिणो पासम्मि 'जिणपासायाइविहाणम्मि महापुण्णं होइ, इअ सुयं / एगया सो गुरुं वयासी-भयवं ! लोगा वयंति अपुत्तस्स गई नत्थि, सग्गो नेव च नेव य / तम्हा दट्टण पुत्तासं', पच्छा धम्मं चरिस्सइ / / 2 / / गुरुणो साहित्था-संताणं विणा वि सग्गं जणा गच्छंति / संताणे समाणे कयाइ सग्गो होज्जा, सो वि पुण्णपहावाओ चेव / जइ संताणेणेव सग्गो होज्जा तइया सुणी-सुणगाइणो बहुगावञ्चा पढमं सग्गं वच्चेज्जा / संताणरहिया वि बहवो सग्गसुहं मुत्तिसुहं पावेइरे / वुत्तं च बहूणि हि सहस्साणि, कुमारबंभयारिणं / सग्गं गयाइं विप्पाण-मकिश्या कुलसंतई / / 3 / / गुरुणा वुत्तं-सिरिउसहदेवस्स जइ सामवण्णा पडिमा कारिज्जइ तइया अणंतं पुण्णं परमपयगमणुइयं होइ, परं संताणं न होइ / गुरूणं अग्गओ एयं सोञ्चा आलिंगो वयासी-भयवं ! अहं सिरिउसहदेवस्स कसिणवण्णजुयपडिमं 1. पुत्रास्यम् / / Page #103 -------------------------------------------------------------------------- ________________ 74 पाइअविनाणकहा-२ कराविस्सं बहुगपुण्णलाहाओ, संताणेण नत्थि मम पयोयणं / संताणे वि रावण-सिरिकिण्ह-दुजोहण-बंभदत्त चक्कवट्टिपमुहा बहवो निरयं गच्छित्था / अओ हं सिरिउसहदेवपडिमं सामवण्णं कारविस्सं / तओ तेण संताणाभावं वियाणिऊण वि सिरिउसहदेवपडिमा सामवण्णा कराविया पइट्ठाविया य स-कारियभव्वपासायम्मि / तओ आलिंगेण सावगेण तहिं पडिमं निच्चं अच्चमाणेण मुत्तिगमणसमुइयं पुण्णं उवज्जियं / उवएसो सोचा आलिंगविप्पस्स, दिद्रुतं सुहबोहगं / तहा तुम्हे सया धम्मे, दिढयं धरह सव्वया / / 4 / / धम्मदढयाविसए आलिंगविपरस असीइयमी कहा समत्ता / / 8 / / -पबंधपंचसईए। Page #104 -------------------------------------------------------------------------- ________________ एगासीइमी अणुकंपापयाणम्मि जगडूसाहुणो कहा अणुकंपापयाणेण, रेहइ धम्मिअत्तणं / जगडुस्सेह दिटुंतो, दुब्भिक्खे दाणदाइणो / / 1 / / इह भरहखेत्तम्मि गुजरदेसविहूसणमहाविसालसिरिमहावीरसामिचेइयरेहमाणभद्देसरक्खे नयरम्मि भाडलभूवो रज्जं कासी / सो य पट्टण-नरवइवीसलरायस्स सेवं विहेइ / तहिं नयरम्मि सालगसेट्ठिणो सिरिदेवी भज्जा, पुत्ता य जगडू-पउम-रायमल्ल नामा होत्था / जगडूसाहू समुद्दतडम्मि हट्ट कासी / एगया जगडूपासम्मि जाणपत्तेहिं 'थेण्णकारगा कई पुरिसा समागया / तेहिं वुत्तं अम्हाणं एगं जाणं मयणभरियं चडियमत्थि, जइ भवओ रोएइ तया धणं दाऊणं गहणीयं / जगडू तत्थ गओ, मुल्लं च किच्चा मयणभरियं जाणपत्तं गहियं सयडाइं भरिऊणं जगडू गेहे समेओ, जगडूकम्मयरा जगडूपत्तीए पुरओ वयासीजगडूसाहुणा मयणं गहीयं, कहिं उत्तारिज्जइ / जगडूपत्ती आह-अम्हाणं गेहे मयणं पावनिबंधणं गणिज्जइ, तेण नोत्तारिज्जइ / तओ मयणिट्टिगाओ गिहंगणम्मि लिंबरुक्खस्स हेट्ठम्मि उत्तारिआओ / जगडू पियाए सद्धि कलहं कासी, हक्किया सा वएइ-मयणवावारम्मि बहुपावं लग्गइ / तओ मियं कलिं काऊणं रुट्ठा / जगडू पियाए सद्धि न जंपेइ / पत्ती वि जगडुं न वएइ / / एवं मासत्तए संजाए सीयालो' समागओ / जगडूपुत्तेण तावणटुं वन्ही पयडीकओ, तम्मि तिणाईणि खिवइ / इओ य बालचवलत्तणेण एगा मयणिट्टिगा अग्गिम्मि पुत्तेण 'छूढा / मयणं गलियं, तहिं च सुवण्णिट्टिगा पत्तीए दिट्ठा / पत्ती अवयंती वि धणलोहाओ जगईं पइ वयासी-इओ विलोइज्जउ / तओ जगडू संमुहंपि रुट्ठो न विलोएइ / तओ पत्तीए वुत्तं 'अप्पणो मयणइट्टिगा सुवण्णिञ्चिगा संजाया' तओ संमुहं जाव विलोएइ ताव सुवण्णिट्टिगा दिट्ठा / तओ अन्नासिं इट्टिगाणं परिक्खा कुणिया सुवण्णिट्टिगा वियाणिया / तओ छन्नं सुवण्णिट्टिगाओ गेहमज्झम्मि आणीयाओ / मयणं पिहं किच्चा विक्किणियं, पंचसयपमाणा सुवण्णिट्टिया संजाया / तओ धम्मपत्ती पियं पइ वएइ-गुरवो आगारिज्जंति, गुरूहिं वुत्ते धम्मम्मि धणं वइज्जइ, धणं सासयं न होइ / तओ गुरुणो सुमहूसवपुव्वं वाहरिया / जगडूसाहुणा मयणववसाओ कओ त्ति सोच्चा गुरवो जगडूगेहम्मि विहरिउं न जंति / तओ गुरवो जगईं वयासि-अम्हे विहरिस्सामो, एयं सुणित्ता जगडूणा खुल्लगमुणिजुया गुरवो देववंदणटुं आगारिया / गुरवो तस्स गेहचेइए देवे वंदेइरे / तया खुल्लगमुणी वएइ-भयवं ! जगडूघरम्मि किं लंका समागया, इओ पेक्खिज्जउ, तओ गुरूहिं सुवण्णिट्टिगाओ दळूणं जगडू पुट्ठो कत्तो इमाओ सुव्वण्णिट्टिगाओ समागयाओ / जगडूणा इट्टिगागहणसव्ववुत्तंतो कहिओ / तओ तं सोच्चा हिट्ठा गुरवो जगडूसाहुणा सद्धिं निय-उवस्सयम्मि समागया / जगडूसाहु आह-मए मयणभंतीए गहियाओ इट्टिगाओ सुवण्णमईओ संजायाओ / रायभयाओ उच्चएणं न जंपिज्जइ / अणेण जगडूगेहम्मि सुवण्णटंकाणं कोडी जाया / 1. स्तैन्त्य- / / 2. शीतकालः / / 3. क्षिप्रा / / Page #105 -------------------------------------------------------------------------- ________________ 76 पाइअविनाणकहा-२ HMMM/AAAAA000 एगया गुरूहिं नाणेण पण्णरह-सोलस-सत्तरसहियतेरससयसंवच्छरम्मि 1315-1316-1317 वरिसत्तयम्मि दुक्कालं जाणिऊणं भासासमीईए जगडूसाहू जाणाविओ / तओ जगडू गामम्मि गामम्मि पुरम्मि पुरम्मि य वणियपुत्ते पेसिऊण धण्णमूढग-लक्खपमाणे संगाहवित्था / तओ दुक्कालसमए समागए दुवालसाहियसय-११२महासत्तागारा' मंडिया, तेसुं च मणूससहस्साणं दस पण्णासं पंचलक्खं जेमेइ / तम्मि समयम्मि धण्णं विणा रायाणो वि दुहिया जाया / तओ जगडूसाहू वीसलदेवस्स रण्णो अट्ठधण्णमूढगसहस्साइं देइ / हम्मीरभूवस्स बारस मूढगसहस्साइं अप्पित्था / __इओ य गीजणीसुलत्ताणो जगडूसमीवम्मि धण्णं मग्गिउं समागओ / तइया जगडू तस्स सम्मुहं गओ / सुलत्ताणेण वुत्तं-को जगडू ? जगडू पाह-हुं जगडू म्हि / तओ सुलत्ताणो वयासी-अणेण दाणेण तुं ‘जगपिआ 4. महादानशालाः / / Page #106 -------------------------------------------------------------------------- ________________ अणुकंपापयाणम्मि जगडूसाहुणो कहा-८१ 77 सि' तुमए धण्णदाणाओ जगं उद्धरियं / तओ सुलत्ताणेण धण्णं मग्गियं / जगडू पाह-गिण्हिज्जउ / तओ कोट्ठागारम्मि 'रंकनिमित्तं' ति अक्खराइं पेक्खित्ता सुलत्ताणो कहित्था-अहं पच्छा गच्छामि, जओ रंकनिमित्तं धण्णं न गहिस्सामि / तओ जगडू रंकनिमित्तवइरित्तं एगवीसमूढपमियं धण्णं सुलत्ताणस्स दाही / वुत्तं च अट्ठ य मूढसहस्सा, वीसलरायस्स बार हम्मीरे / इगवीसा सुलत्ताणे, दुब्भिक्खे जगडूसाहुणा दिण्णा / / 2 / / दानसाला जगडूतणी, दीसे पुढवी मुझार / नवकारवालि मणि अडी, ते पर अलगा चार / / 3 / / इह पत्तापत्तवियारं विणा अणुकंपादाणं दायव्वमेव, जओ सिरिमहावीरपहू किवाए दीणस्स माहणस्स देवदूसवत्थद्धं दासी / एयं न पावनिबंधणं वियाणियव्वं, किंतु गुणंतरलाहजणगं ति सत्यंतरम्मि कहियं / तओ अणुकंपादाणं दायव्वं चिय / सत्थम्मि पंचविह-दाणं कहियं ... अभयं सुपत्तदाणं, अणुकंपा उचिय कित्तिदाणं च / दोहिं मोक्खो भणिओ, तिन्नि य भोगाइयं दिति / / 4 / / इह पढमदाणदुगस्स मोक्खफलं वुत्तं, तह य अणुकंपाइदाणत्तयस्स सुहभोगाइफलं दंसियं ति / एगया वीसलनरवई जगडूणो पट्टणपाससंठियसत्तागारम्मि गओ, तहिं वीससहस्समिए नरे जिममाणे दट्टणं राया जगडूसाहुं पइ वयासी-अन्नं तुव इहयं अत्थु, घयं तु मम परिवेसिज्जउ / तहा कए घयम्मि निट्ठियम्मि वीसलराएण तेलं परिवेसिज्जइ / जगडूसाहू नियसत्तागारम्मि घयं परिवेसित्था, तह राया जगडूपासाओ जी जी करावेइ, तं सोच्चा को वि चारणो वएइ वीसल ! तुं विरूवं करेइ, जगडू करावेइ जी जी / तुं जमावेइ तेलसुं, सोउ जमावइ घीइ / / 5 / / ... जगडूसाहू पइदिणं समुइयट्ठाणम्मि उवविसिऊणं जहिच्छं दाणं दासी, तहिं काओ लज्जावंतीओ कुलंगणाओ पयडं दाणं घेत्तुं न तरेइरे / ताणं पच्छन्नभावेण दाणाय पुरओ जवणियं बंधिऊणं दाणं देइ, जेण ताओ जवणियाए अब्भंतरम्मि हत्थं पक्खित्ता दाणं गिण्हेज्जा / एगया वीसलराओ 'नियपारद्धपरिक्खणटुं वेसं परावत्तिऊणं एगागी तहिं गओ, पडब्भंतरम्मि नियहत्थं पक्खिवेइ / जगडूसाहुणा सुहलक्खणंकियं करं पासिऊणं वियारियं-जगलोगपूयणीयस्स कासइ नरवइणो एसो / करो दीसइ, दइव्वजोगेण को वि एसो विवत्तीए पडिओ अस्थि / तओ जावज्जीवं एसो सुही होज्जा तहा विहेमि, एवं वियारित्ता नियहत्थाओ मणिमइयमुद्दिगं निक्कासित्ता तस्स करम्मि अप्पित्था / तं पासिऊणं भूवो अच्छेरं पत्तो, खणेण तेण वामकरो वि जवणियब्भंतरम्मि खित्तो / तया वि जगडू तम्मि हत्थम्मि बीयं मुद्दिगं दासी / सो नरिंदो दुवे मुद्दिगाओ धेत्तूंण नियपासायम्मि गच्छित्था / बीयदिणम्मि जगईं आहविऊणं 'इमं किं अत्थि' एवं वोत्तूणं ते दुवे मुद्दिगाओ दंसित्था / तं पासित्ता जगडूणा वुत्तं१. निज़प्रारब्ध- निजपूर्वकर्म- / / Page #107 -------------------------------------------------------------------------- ________________ 78 पाइअविनाणकहा-२ सव्वत्थ वायसा किण्हा, सव्वत्थ हरिया सुगा। सव्वत्थ सुहिणं सुहं, दुक्खं सव्वत्थ दुक्खिणं / / 6 / / एवं सोच्चा संतुट्ठो भूवई पणामं निसेहित्था, हथिम्मि आरोहाविऊणं गिहं पेसित्था / एवं धम्मिअत्तणं अणुकंपादाणेण छज्जेइ / तओ जगडूसाहू अट्ठाहियसय 108 जिणपासाए करावित्था, सिरिसतुंजयम्मि सवित्थरं जत्तातिगं अकरिंसु / वरिसमज्झम्मि साहम्मियवच्छल्लट्ठगं संघच्चणट्ठगं विहेऊण अणेगदीणदुहियाण धण्णदाणेण नियजम्मं सहलं करिऊणं सग्गसुहं पावित्था / उवएसो जगडूणो इह दिटुंतं, अणुकंपाइदंसगं / सोञ्या सयलसोक्खटुं, तहिं जएह सव्वया / / 7 / / अणुकंपापयाणम्मि जगडूसाहुणो एगासीइयमी कहा समत्ता / / 81 / / —पबंधपंचसईए 82 बासीइयमी पहुभत्तिपहावम्मि निद्धणचंदवणियस्स कहा पहुभत्तिपहावेणं, होइ आसन्नसिद्धिओ। इह निद्धणचंदस्स, दिटुंतो सोक्खदायगो / / 1 / / कल्लाणपुरम्मि चंदो भीमो य दोण्णि सोयरा वसित्था / कमेण चंदो निद्धणो हुवीअ, भीमो महिड्डिओ संजाओ / चंदो जइया अन्नगेहेसुं अन्नेसिं सेवं काऊणं निव्वाहं कुणेइ / तइया भीमो वयासी-तुं अप्पणो गिहे चिट्ठसु जं विलोइज्जइ तं ममाओ घेत्तव्वं / तओ चंदो भाउगेहम्मि कम्मं किञ्चा निव्वाहं विहेइ / __एगया रत्तीए वरिसंतम्मि मेहम्मि भीमो साहेइ-तुं खेत्तम्मि गच्छाहि, तहिं केयारेहिं जलं निग्गच्छंतं संभाविज्जइ, तहिं तुमए पाली बंधणिज्जा / चंदो झियायइ-जइ अहं एण्डिं न गच्छिस्सं तइया मम निव्वाहो दुस्सक्कणीओ त्ति झाइऊणं खेत्तम्मि गच्छित्था / तत्थ केयाराणं तुटुंतीओ पालीओ बंधमाणे नरे पेक्खिऊणं चंदो पुच्छित्था-के तुम्हे ? / ते वयासी-अम्हे वंतरदेवा भीमस्स सेवगा कामियदायगा भीमस्स पुण्णेण आयड्डिया समाणा पालीओ बंधमाणा इह संठिया / चंदो वएइ-मम इच्छियकारगा सेवगा कत्थ ? / ते वयासी-तव सेवगा वीरपुरम्मि संति / तहिं गंतूणं सिरिउसहजिणीसरस्स सेवं विहेसु, तत्थ तुवावि कामियलाहो होहिहि / तओ चंदो सकुडुबो तत्थ गओ / सिरिउसहजिणीसरस्स पइदिणं दव्वओ भावओ य भत्तिं कुणंतो तिणकट्ठभारं वणाओ आणेऊणं विक्केऊण निव्वाहं कुणेइ / एगया पहुभत्तीए तुट्ठो कवद्दी जक्खो वयासी-अहं Page #108 -------------------------------------------------------------------------- ________________ पहुभत्तिपहावम्मि निद्धणचंदवणियस्स कहा-८२ एयाए चउद्दसीए सत्तुंजयमहातित्थम्मि सिरिसंतिजिणस्स दिट्ठीए रसकूविगं उग्घाडिस्सं, संझं जाव तइया तव इच्छा सिया तइया तत्थ आगंतव्वं, रसो गहियव्वो, सो रसो एगगदीयाणपमाणो सट्ठिगदीयाण-गतउणज्झे खिविज्जइ, तया सव्वं सुवण्णं सिया / तओ चंदो तत्थ गंतूणं उसहतित्थयरं भत्तीए समञ्चिऊणं थुणिऊणं च तओ . सिरि-संतिजिणं पणमित्ता रसकूविगाओ तुंबयत्तयं गिण्हित्था / तओ गेहे समेञ्च सुवण्णं किच्चा किच्चा इड्डिवंतो जाओ / सत्तखेत्तीए धणं वइऊणं पज्जंते चारित्तं घेत्तूणं सो चंदो सत्तट्ठभवमझे सिद्धिं गच्छिहिइ / उवएसो णायं चंदवणियस्सेह, पहुभत्तिभरत्रियं / / सोचा सम्मं जिणे भत्ति-कारगा होह सव्वया / / 2 / / पहुभत्तिपहावम्मि निद्धणचंदवणियस्स बासीइयमी कहा समत्ता / / 82 / / -पबंधपंचसईए Page #109 -------------------------------------------------------------------------- ________________ 83 तेयासीइमी भावणाए सिवनरिंदस्स कहा - - - विसुद्धं भावणं भव्वा, भावेह नियमाणसे / सिवभूवो व अन्हाय, पावेइ अव्वयं पयं / / 1 / / सिरिवद्धणपुरम्मि सूरभूवो नाएण रज्जं पालेइ, तस्स पउमादेवीभवो सिवो नामो वरलक्खणो पुत्तो होत्था। पिउणा सिवो पुत्तो उवज्झायपासम्मि तहा पढाविओ जहा सो सव्वधम्मकम्मकलाणं पारं पाविओ / जायम्मि जीवलोए, दो चेव नरेण सिक्खियव्वाइं / कम्मेण जेण जीवइ, जेण मुओ सग्गइं जाइ / / 2 / / अह सिरिपुरम्मि धीरभूवईणो सिरिमई तणयं सूरेण नरिंदेण समहूसवं पुत्तो परिणाविओ / तओ से धम्मधुरंधरो सूरभूवो पियाए समं पज्जंते सम्मं आराहणं विहेऊणं देवलोगं गओ / जओ वुत्तं धम्मेण कुलपसूई, धम्मेण य दिव्वरूवसंपत्ती / धम्मेण धणसमिद्धी, धम्मेण सवित्थरा कित्ती / / 3 / / अह सिवो निवो पिउणो मञ्चकजं किच्चा सोगं च मोत्तूणं नायमग्गेण पुढविं सासिउं विलग्गो / एगया सहासंठिअं नरवई को वि नरो वएइ-राय ! तुव वेरी धीरनरिंदो अहुणा हीरपुरनयरं हंतूणं निग्गच्छित्था / तओ भूवालो तं वेरि जिणिउं भूरिगयतुरगपाइक्कबलसंजुओ नयराओ निग्गंत्तूणं वेरिपुरसमीवम्मि गच्छीअ / सो धीरो रिऊ दूआओ आगयं सिवं भूवं सोच्चा सकोहो जुद्धं काउं नयराओ बाहिरं निग्गच्छित्था / दोसुं सुहडेसुं रणं कुणंतेसु वइरिनरवइणा अहिमुहं समागया सिवनरिंदसेणा जाव भंजिया ताव सिवभूवो नियं बलं भग्गं दळूणं कोहारुणलोयणो उट्ठाय विग्गहं काउं पउत्तो / तओ सिवनरिंदो रणम्मि समुदं पिव वेरिबलं विलोडिऊणं विहगं सिग्धं तं रिउं बंधित्था / धीरसत्तुणो वित्तासिया सव्वे सुहडा दिसो दिसं सूरुदए तमपुंज्जव्व भग्गा / पराभवं पत्तो धीरो राया सिवभूवं नमिऊणं भत्तीए साहित्था-राय ! अहं तुव सेवगो अम्हि, एयं नयरं गिण्हाहि, मम सिरिसुंदरिं पुत्तिं च अंगीकुणाहि, किवं च किच्चा बंधणाओ मं मुंचाहि / सिवभुवई भत्तिभरनिब्भरं तस्स वयणं सोच्चा पसण्णो होऊणं तं बंधणाओ मुंचीअ / वुत्तं च उत्तमाणं पणामंतो, कोवो हवइ निश्चयं / नीयाणं न पणामे वि, कोवो सम्मइ कत्थई / / 4 / / धीरभूवेण पदिण्णं सिरिसुंदरिं कन्नं सो सिवनरवई समहूसवं पाणिगहणेण अंगीकुणित्था / तओ धीरभूवस्स नियं रज्जं अप्पिऊण सिरिसुंदरीए संजुओ सिवो सणियं सणियं सोक्खपुव्वयपयाणेण नियपुरम्मि समागओ / तेण रण्णा गुणालंकारधारिणी सिरिसुन्दरी महिसीपयम्मि ठविया / सा पइदिणं सव्वण्णुणा वुत्तं Page #110 -------------------------------------------------------------------------- ________________ भावणाए सिवनरिंदस्स कहा-८३ जीवदयामइयं धम्म कुणित्था / कुसंगदोसेण सिवभूवालो मणयं पि धम्मं न हि विहेसी, दुम्मई सो सव्वया सत्तवसणसेवणपरो संजाओ, कमेण सिरिमईदेवी पसत्थागारं पुत्तरयणं पसवित्था / पुत्तस्स जम्ममहूसवं किच्चा वीरो त्ति नामं कुणित्था / पंचधाईहिं थण्णपाणाओ अणिसं लालिज्जमाणो सो सुक्कपक्खम्मि चंदुव्व उल्लसंतदेहो वड्डित्था / am LION अन्नया सीलसालिणी सिमईदेवी धम्मज्झाणपरा पज्जते मरणं पाविऊणं दित्तदेहा देवलोगम्मि देवी होत्था / सा सिरिमई देवी ओहिनाणाओ नियपुव्वभवं वियाणिणं नियकंतं सिवनरवई बोहिउं इहं समागया / वुत्तं च पंचसु जिणकल्लाणेसु, महरिसितवाणुभावाओ / जम्मंतरनेहेण य, आगच्छंति सुरा इहयं / / 5 / / Page #111 -------------------------------------------------------------------------- ________________ 82 पाइअविनाणकहा-२ सिरिमई सुरी आहेडय'-परद्दोह-मज्जपाणाइपसत्तं सिवभूवं पेक्खिऊणं हिययम्मि वियारित्था-'मए मम पई एयाओ पावकम्माओ सिग्धं निवारणिज्जो' त्ति एवं वियारित्ता कुरूवा चंडालरूवधारिणी मइलवत्था हत्थम्मि नरकवालं धारयंती मज्जं पिवंती मंसं भक्खंती सा सिरिमई देवी रायपहम्मि जलच्छंट कुणंती सणियं सणियं चलित्था / तइया सहामज्झसंठिओ महीवई तारिसिं विलयं दट्टणं वयासी-मंति ! एसा चंडाली मग्गम्मि जलच्छंट विहेइ ?, भूवाणए मंतीसरो चंडालीपासम्मि गंतूणं वारिच्छंटाछंटणकारणं पुच्छित्था / हत्थे नरकवालं ते, मइरामांसभक्खिए / भूवो पुच्छेइ चंडालि !, मग्गे किं खिप्पए घडा? / / 6 / / सहाए एञ्च चंडाली, सुणते पुढवीसरे / वयासि त्ति तया चारु-यमवयणभासिणी / / 7 / / कूडसक्खी मुसावाई, कयग्यो दिग्घरो सणो / कयाई चलिओ मग्गे, तेणेसा खिप्पए घडा / / 8 / / मंती वयासीचंडालि !, मेवं वयाहि संपयं / चंडाला नहि सुझंति, जलेण ण्हविया अवि / चंडाली वयासीकूडसक्खी मुसावाई, कयग्यो दीहरोसणो / / 9 / / जलेण भजपाणाई, न सुज्झए कयावि य / वुत्तं चचित्तं अंतग्गयं दुटुं, तित्थजले न सुज्झइ / / 10 / / जलेहिं बहुसो धोयं, सुरापत्तमिवाऽसुहं / एवं सव्वं मंतिमुहाओ सुणिऊण महीसेण आहविया सा जलच्छंट खिवंती निवसमीवम्मि समागया / सहाए उवरिं जलच्छंट खिविऊण जाव संठिया ताव निवो कोहेण तं हणिउं आदिसित्था / मारिज्जमाणा वि चंडाली मणयं पि न च्छिन्ना न य भिन्ना / राया झियायइ-'इयं नारी वंतरी किंनरी सुरी वा अत्थि, जइ माणवी सिया तइया मारिज्जमाणा खणेण मरेज्जा / तेण एसा किंनरी देवी वा विज्जइ, न संदेहो इह / नूणं मए देवयाणं आसयणा विहिया / एयाओ पावाओ अहमयमो हं कहं छुट्टिस्सं ?, चंडाली नरवइणो माणसं धम्ममग्गाणुगं पेक्खित्ता सिग्धं निवइस्स पुरओ दिप्पमाणाभरणा देवी होऊण पयपडिया / भूवो वयासी-का असी तुमं ? किमटुं कत्तो य समागया ? देवी अप्पणो पुव्वसंसारसरूवं साहित्था / 'भवओ पडिबोहटुं मए चंडालीरूवनिम्मणाइयं कयं' ति तुं जाणाहि / राया आह-देवी ! मए मिगयापमुहाई बहूइं 1. आखेटक: 'शिकार'इति भाषा / / 2. विनिताम् / / 3. धौतम् / / Page #112 -------------------------------------------------------------------------- ________________ भावणाए सिवनरिंदस्स कहा-८३ पावकम्माइं कयाई, तेण मम निरए बहुदुक्खगरो पाओ भविस्सइ, तुमं तु सग्गाइसोक्खदायगं जीवदयारूवं धम्म समायरित्ता सग्गम्मि दिव्वरूवविहवजुआ देवया होत्था / तओ राया पञ्चक्खं धम्मसरूवं दट्टणं सज्जो सव्ववसणं चइऊण धम्मम्मि दिढयरो संजाओ / देवी वएइ-'नरिंद ! जीवदया सम्म पालणीअ' / जओ वुत्तं आसन्ने परमपए, पावेयवम्मि सयलकल्लाणे / जीवो जिणिंदभणियं, पडिवाइ भावओ धम्मं / / 11 / / एवं सिरिमई देवी नरिंदं धम्ममग्गम्मि ठविऊण भूवनंदणाणं रयणदुगं समप्पिऊणं सग्गे गया / तओ पभिई चत्तवसणसत्तगो धम्मपरायणो भूवई सेयरयणमइयं जिणपासायं नयरमज्झम्मि विहेऊण तम्मि पासाए सिरिसंतिनाहस्स पइटुं सूरिणो आगारिऊण समहं करावित्था / वुत्तं च पासाओ पडिमा जत्ता, पइट्ठा य पहावणा / - अभउ-घोसणाईणि, महापुण्णाइं देहिणं / / 12 / / एगया भूवई सिरिसंतिनाहस्स पडिमं वरकुसुमेहिं पूइऊणं मणोहरं नेवेज्जं च जिणस्स पुरओ ठविऊणं भत्तिभरमाणसो उयारगुणजुत्तेहिं थवेहि सिरिसंतिजिणीसरदेवं थुणिउं पारद्धो / एवं विसुद्धभावणं एगग्गचित्तेणं भावितस्स तस्स सिवभूवस्स संतिजिणवरस्स पुरओ केवलनाणं होत्था / तइया देवयादिण्णलिंगो सिवरायरिसी केवली केवलनाणेण पुढविं पबोहिऊणं कमेण कम्मक्खयाओ मुत्तिपुरं लहिंसु / वुत्तं च भावविसुद्धीए हत्थिं पि समारूढा, रिद्धिं दठूणं उसहसामिस्स / तक्खणसुहज्झाणेणं, मरुदेवी सामिणी सिद्धा / / 13 / / एवं जे भावणं भव्वा, भाविंति सुद्धभावओ / लहंते केवलं नाणं, ते किञ्चा कम्मणो खयं / / 14 / / उवएसो इह सिवनरिंदस्स, दिद्रुतं भावजूसियं / सोया भव्वा जिणञ्चाए, जएह भावओ तह / / 15 / / भावविसुद्धीए सिवनरिंदस्स तेयासीइमी कहा समत्ता।।८।। -विक्कमचरियाओ 1. भावजृष्टं सेवितम् / / Page #113 -------------------------------------------------------------------------- ________________ चउरासीइमी भावओ तवविहाणम्मि नागकेउणो कहा तवो भावेण आइण्णो, सव्वसोक्खगरो इह / नागकेउस्स दिटुंतो, केवलनाणपावगो / / 1 / / चंदकंतानयरीए विजयसेणो नामं राया रज्जं विहेइ / तत्थ सिरिकंतो नामं ववहारिओ वसइ, तस्स सिरिसही भज्जा अत्थी / तीए बहुपस्थिओ एगो सुओ पसूओ / सो य बालगो आसन्ने पज्जुसणापव्वम्मि कुडुंबकयउववासत्तयरूवं अट्ठमतववत्तं सोच्चा जायजाइसुमरणो थण्णपाणगो वि अटुंम तवं कासी / तओ तं थण्णपाणं अकुणंतं पज्जुसियमालईकुसुमं पिव मिलाणं आलोइऊणं मायपियरा अणेगे उवाए अकरिंसु, कमेण य मुच्छियं तं बालं मयं नच्चा सयणा भूमोए निखिविरे ! ___ तओ य विजयसेणो राया तं पुत्तं तद्दुक्खेण य तस्स पियरं मयं वियाणित्ता तद्धणगहणटुं सुहडे पेसित्था / इओ य अट्ठमतवपहावाओ पकंपियासणो धरणिंदो सयलं तस्सरूवं वियाणिऊणं भूमिट्ठियं तं बालगं अमयछंटाए आसासिऊणं माहणरूवं किच्चा धणं गिण्हमाणे सहडे निवारित्था / तं सोच्चा राया वितरियं तत्थ आगंतणं वयासी-भो माहण ! परंपरागयं अम्हाणं अपुत्तधणग्गहणं कहं निवारेसि ? / धरणिंदो साहित्था-राय ! जीवेइ एयस्स पुत्तो / 'कहं कत्थ अत्थि' त्ति निवाईहिं वुत्तो सो भूमित्तो तं जीवमाणं बालगं सक्खं किच्चा निहाणं पिव दंसित्था / तओ सव्वेहिं पि सविम्हएहिं-'सामि ! को तुमं, को एसो' त्ति पुढे सो वयासी-अहं धरणिंदो नागराओ कयअट्ठमतवस्स अस्स महप्पणो सहेजटुं आगओम्हि ! रायपमुहेहिं वुत्तं 'सामि ! जायमेत्तेण एएण अट्ठमतवो कहं कओ' ? / धरणिंदो वएइ-राय ! एसो हि पुव्वभवम्मि कोइ वणियपुत्तो बालत्तणम्मि मयमायरो होत्था / सो य अवरमाऊए अञ्चंतं पीलिज्जमाणो मित्तस्स नियदुक्खं कहित्था / सो वि 'तुमए पुव्वजम्मम्मि तवो न कओ तेण एवं पराभवं लहसि' त्ति उवदिसित्था / तओ एसो जहसत्तितवकम्मनिरओ आगामिणीए पज्जुसणाए अवस्सं अट्ठमं तवं करिस्सं ति मणंसि निच्चयं काऊणं तिणकुडीयरम्मि सुवित्था / तइया लद्धावसराए विमाउए आसन्नवन्हिकणाओ अग्गिकणो तहिं निक्खित्तो, तेण य कुडीरयम्मि जलियम्मि सो वि मओ / अट्ठमज्झाणाओ य इमो सिरिकंतमहिब्भनंदणो जाओ / तओ अणेण पुव्वभव-चिंतिओ अट्ठमतवो विहिओ / तओ एसो महापुरिसो लहुकम्मो एयम्मि भवम्मि मुत्तिं गच्छिस्सइ / तओ जत्तेण पालणिज्जो / भवंताणं पि समए महुवयाराय होहिइ त्ति वोत्तूणं नागराओ नियहारं तास कंठम्मि निक्खिवित्ता सट्ठाणं गच्छित्था / तओ सयणेहिं सिरिकंतस्स मयकज्जं विहेऊण तस्स नागकेउ त्ति नामं कयं, कमेण य सो बालत्तणाओ जिइंदिओ परमसावगो होत्था / _एगया य विजयसेणरायेण को वि अचोरो वि चोरकलंकेण हओ वंतरो जाओ, सो सयलनयरविणासणटुं सिलं विउव्वित्था / रायाणं च पायप्पहारेण रुहिरं वमंतं सीहासणाओ भूमीए निवाडित्था / तइया सो नागकेऊ 'कहं संघ-जिणपासायविद्धंसं जीवमाणो पासामि' त्ति बुद्धीए पासायसिहरम्मि आरोहित्ता तं सिलं नियहत्थेण धरित्था / तओ सो वंतरो वि तस्स तवसत्तिं असहंतो सिलं संहरिऊण नागकेऊं णमंसित्था / तस्स वयणेण निवंपि उवद्दवरहियं कासी / Page #114 -------------------------------------------------------------------------- ________________ भावओ तवविहाणम्मि नागकेउणो कहा-८४ NIWAN MWWAL RAH ___ अण्णया सो नागकेऊ जिणिंदपूयं कुणंतो पुष्फमज्झसंठियसप्पेण डक्को' वि तहेव अवाउलो भावणारूढो केवलनाणं लहित्था / तओ सासणदेवया समप्पियमुणिवेसो दीहकालं भूमियलम्मि विहरित्ता भव्वजीवे य पडिबोहिऊणं सो नागकेऊ अयरामरपयं संपत्तो / एवं नागकेऊवुत्तंतं सोच्चा अन्नेहिं पि अट्ठमतवंसि जत्तो कायव्यो / उवएसो तवमाहप्पवुत्तंतं, सुणित्ता नागकेउणो / तहा जएह तुम्हे वि, सासयसुहकंखिरा / / 2 / / तवविहाणम्मि नागकेउणो चउरासीइमी कहा समत्ता।।८४।। -सिरिकप्पसुत्ताओ १.दष्टः / / Page #115 -------------------------------------------------------------------------- ________________ पंचासीइयमी संसारस्स असारयाए वरदत्तस्स कहा असारो एस संसारो, जत्थ कीसंति जंतुणो / अक्खाणं वरदत्तस्स, रम्ममिहं नियंसणं / / 1 / / कोसंबीनयरीए महीवालो नामं भूवो, एगया महोदयगुरुणो समीवम्मि धम्मं सुणिउं उवविट्ठो / तया धम्मदेसणं कुणंतेण गुरुणा हसियं / तइया राया वयासी-भयवं ! भवया कहं हसियं ?, हासं तु साहूणं न समुइयं। तिकालनाणी गुरू वएइ-लोगबोहटुं। राया पुच्छित्था-कहं लोगबोहो होज्जा ? / गुरू साहेइ-एयाओ समलिगाओ त्ति वोत्तणं तीए सरूवं कहेइ A 1. हास्यम् / / Page #116 -------------------------------------------------------------------------- ________________ संसारस्स असारयाए वरदत्तस्स कहा-८५ 87 इह भरहखंडे सिरिपुरनयरम्मि धण्णो सेट्ठी, तस्स सुंदरी भज्जा होत्था / सा परपुरिसरत्ता होसी / तीए य उववई चंदो एगया तं कहेइ-सुंदरि ! अज्जपभिइं तुमए मम पासम्मि न आगंतव्वं / अहं तुव पियाओ भूवाओ य बीहेमि / सुंदरी वएइ-भीई न कायव्वा, अहं तहा काहं, जह पियहणणेण अम्हाणं भयं न होहिइ / अन्नया तीए दुद्धमज्झम्मि विसं खिवित्ता भत्तुणो विणासं नहेइ / पिओ जेमणाय उवविट्ठो / सा य अन्नं परिवेसिऊणं दुद्धाणयणटुं गिहमज्झे गया ताव सप्पेण डक्का' / भत्तुणा ओसढाई कयाई पि तीए गुणो न संजाओ / भज्जा मया / धण्णो रुविउं लग्गो / लोगेहिं वुत्तं-भज्जाए मयाए कायरो च्चिय रुवेइ, न सत्तसीलो साहसी / ___ तओ कमेण सो सोगरहिओ जाओ / तस्स मया भज्जा सङ्कलो होत्था / धण्णो उ संजमं धेत्तूणं दुक्करं तवं तवंतो विहरमाणो एगया वणम्मि संठिओ / तहिं पुव्वभववइराओ सो वग्यो तं हणित्था / सो समभावजुओ रिसी अअयसग्गम्मि देवो होत्था / वग्यो उ तुरियनिरयम्मि समुप्पन्नो / सो धण्णजीवो देवो सग्गाओ चवित्ता चपाए नयरीए दत्तसेट्ठिणो वरदत्तो नामं पुत्तो होत्था / कमेण सो सयलाओ कलाओ पढित्था / पुव्वब्भासाओ सो वेरग्गेण बालत्तणम्मि सम्मइंसणसहियवयाइं गिण्हित्ता दाणी विवेगवंतो य सो जाओ / सुंदरीजीवो निरयाओ निग्गत्तूणं भवं भमंतो वरदत्तगेहम्मि कामुगादासीए पुत्तो हुवीअ / वंचणसीलो ‘दासीपुत्तो' त्ति नामेणं सो पसिद्धि संपत्तो / पुव्वभवदोसेण सो वरदत्तं सत्तुंपिव पासेइ / पियरम्मि मयम्मि वरदत्तो गिहसामी संजाओ / सो य दासीपुत्तं सोयरं पिव मण्णित्था / दासीपुत्तो वरदत्तचित्तरंजणटुं भावं विणा धम्मं विहेइ / तं धम्मिटुं वियाणिऊण वरदत्तो साहेइ-मम एसो भाया, लोगे वि भायरत्तणेण सो पसिद्धिं उवागओ / सो य कमेण दासीपुत्तो वरदत्तं हंतूणं गिहसामी ठाउं महेइ / मायाइ सो नियं भत्तं जाणावेइ / एगया सो सयणावसरे विसलित्ताई नागवल्लीदलाई वरदत्तस्स अप्पित्था / वरदत्तो उ‘मए चउव्विहारपञ्चक्खाणं कयं' ति सुमरिऊणं ऊसीसगम्मि मोत्तूणं सुविओ / पभायम्मि वरदत्तो नमुक्कारगुणणपरो उट्ठाय देवहरम्मि देवे वंदिउं गच्छित्था / इओ वरदत्तभज्जाए हत्थम्मि पत्ताई ताई ताहे भायणाम्मि मुत्ताई, ताई दासीपुत्तो घेत्तूणं भुंजित्था / विसविगारेण मुच्छिओ भूमीए पडिओ / वरदत्तेण बहुणो उवयारा कया वि सो कमेण नियदोसेण च्चिय मञ्चुं पत्तो / सो य वरदत्तो भाउणो मरणम्मि तब्वियोगदुहिओ न सुहं सुवेइ भुंजेइ य / लोगेहिं बहुसो उवदिट्ठो कमेण सोगविरहिओ उप्पन्नवेरग्गो सो वरदत्तो पव्वजं घेत्तूणं विणमिरो उग्गतवपरो संपत्तमणपज्जवनाणो "महोदयमुणि त्ति नामं धरत्तो भव्वबोहणटुं इहं समागओ / सो य दासीपुत्तो एसा समलिगा मम पुव्वभवपत्ती वियाणियव्वा / अओ इमीए दंसणाओ मम हासं आगयं / तइया सा समलिगा पुव्वभवे सुमरिऊणं तरूओ उत्तरिऊणं गुरुपाएसुं नियावराहे खमावेइ / गुरुणा वुत्तं-पुव्वभवभज्जं दह्रण मए हसियं / सा समलिगा अणसणेणं गहिऊणं सग्गं गया / रायपमुहा बहवो लोगा जिणधम्म लहित्था / भूवई नियधणं सत्तसुं खित्तेसुं वइऊणं संजमं धेत्तूणं महोदयमुणिणा सद्धिं विहरित्था / कमेण 1. दष्टा / Page #117 -------------------------------------------------------------------------- ________________ 88 पाइअविनाणकहा-२ DD TIAN रायरिसिणो वि मणपज्जवनाणं समुप्पण्णं / महोदयमुणी महीवालो य रायरीसी सग्गं गया / कमेण दुण्णि वि मुत्तिं पाविस्संति / उवएसो महोदयमुणिस्सेह, भववेरग्गकारणं / भव्वा सुणिअ दिटुंतं, होह वेरग्गवासिया / / 2 / / संसारासारयाए वरदत्तस्स पंचासीइयमी कहा समत्ता / / 85 / / -पबंधपंचसईए Page #118 -------------------------------------------------------------------------- ________________ छासीइमी देवगुरूणं उवासणाए कवद्दिसड्ढस्स कहा - - - - देवगुरूण सेवाए, सुहिणो हुंति सावगा। णायं कवद्दिसड्ढस्स, हेमचंदाणुरागिणो / / 1 / / एगया पत्तणनयरम्मि सिरिहेमचंदसूरिणो पासम्मि कवद्दी सावगो वंदणटुं समागओ / आयरिएहिं समाहिसरूवं पुढे / तेण वुत्तं-भयवं ! मम गेहम्मि दालिदं चिय वट्टइ / जायाणुकंपा गुरवो वयासीभत्तामरथोत्तस्स दसमं कव्वं नात्यद्भुतं भुवनभूषण ! भूतनाथ !' त्ति छम्मासं जाव गणणिज्जं, तस्स आराहणविहिं पि दंसित्था / गुरुदंसियविहिणा आराहणं कुणंतस्स तस्स एगया रत्तीए धवलवसणा थीवेसभूया चक्केसरी देवी |||| ||||||| Page #119 -------------------------------------------------------------------------- ________________ 90 पाइअविनाणकहा-२ पसन्ना जाया। तीए साहियं-सोलस सोलस मट्टियामइया 32 कुंभा गेहमज्झम्मि ठवणीआ / अहं तु कामधेणुरूवेण तत्थ आगया तुमए दोहणीआ, सव्वे ते कुंभा सुवण्णमइया भविस्संति / तओ पइपभायं गोदोहणाओ एगत्तीसं कुंभा भरिया / बत्तीसइमे दिवसम्मि देवीए पाएसुं पडिऊण सेट्ठी वएइ-माय ! तुम्ह पसाएणं एए घडा एगतीसं सुवण्णमइया होत्था / बत्तीसइमं कुंभं तहा विहेसु, जहा अहं सपरिवारं भूवं भुंजावेमि / देवीए वुत्तं-'एवं होउ' / तओ सो पमुइओ सेट्ठी पच्चूसम्मि सपरिवारं कुमारवालभूवालं निमंतित्था / पहरम्मि संजाए राया चरमुहेणं भोयणसंभारं तस्स गेहम्मि न पासेइ / 'अहो ! अणेण मए सद्धिं हासं मंडियं' एवं सचिंते भूवम्मि सो आगारणटुं समागओ / सपरिवारो भूवो तस्स गेहम्मि भोयणाय आगओ / तइया देवी कामधेणुरूवेण तहिं संठिया / बत्तीसइमे कुंभम्मि सव्वपयारा भोयणसामग्गी समुप्पन्ना / सुहासरिसभोयणाऽऽसायणाओ अच्चंतविम्हियचित्तेण नरिंदेण सो पुट्ठो / तेण वुत्तं-सिरिजुगाइजिणज्झाणपहावाओ मम एयं सव्वं सिरिहेमचंदसूरिणो किवाफलं ति वियाणियव्वं / तओ कुमारवालनरिंदो गुरुणो माहप्पं अणुमोयंतो नियट्ठाणम्मि गओ / सो कवद्दी सड्ढो गुरुकिवासंपत्तनुहो सएव जुगादिदेवसिरिउसहजिणाराहणतल्लिच्छो गुरुदेवसेवणपरो सत्तखेत्तेसुं धणं ववंतो साहम्मियभत्तिं कुणंतो दीणाऽणाहजणे उद्धरंतो नियजम्मं सहलं काउणं सग्गसुहं संपत्तो / उवएसो जुगाइदेवज्झाणेण, गुरुभत्तकवद्दिणो / णायं सुहगरं सोचा, भवेहाऽऽराहगा तहा / / 2 / / देवगुरूणं उवासणाए संपत्तसुहकवदिसड्ढस्स छासीइयमी कहा समत्ता / / 86 / / -पबंधपंचसईए 87 सगसीइयमी जीवदयं कुणंतीए जिणञ्चणपराए जिणदासीए कहा - - - - दयाजुयजिणञ्चाए, नाणं दिव्वं हवेज वि / जिणदासीकहा रम्मा, वुञ्चइ बोहहेयवे / / 1 / / रोहियगपुरम्मि रोहियगतावसो उग्गतवतवणपरो होत्था / सव्वहा सो दयाधम्मं न वियाणेइ / तिव्वं तवं तवमाणस्स तस्स तेउलेसा पाउब्भूया / एगया तरुतलम्मि संठियस्स तस्स सिरंसि रुक्खसाहुवविठ्ठा बलागा विटुं विसज्जित्था / तइया रुद्रेण तेण तेउलेसाए सा दट्ठा / अन्नया स तावसो रोहियगनयरम्मि भिक्खळं भमंतो जिणदासगेहम्मि गच्छित्था / तया तस्स भज्जा जिणदासी किवावई जिणपूआपरायणा चिरेण भिक्खं दाउं जाव Page #120 -------------------------------------------------------------------------- ________________ जीवदयं कुणंतीए जिणच्चणपराए जिणदासीए कहा-८७ 91 उवागया / ताव रुट्ठो सो तं डहिउं मुहाओ धूमं वमंतो होत्था / तइया तेउलेसं मुयंतं तं नञ्चा नाणेण वुत्तं-भद्द ! तावस ! नाहं सा बलागा अम्हि / एयं सोच्चा विम्हयमणो सो वयासी-भद्दे ! कहं मए हयं बलागं वियाणेसि? / जिणदासी कहेइ-वाणारसिं गच्छाहि, तहिं कुणालो नाम चंडालो मम अंतेवासी अस्थि, सो एयस्स सरूवं साहिस्सइ / म तओ सो विसेसेण विम्हिओ वाणारसीए गच्छित्था / जाव तहिं तस्स कुणालस्स दिट्ठीए पडिओ तावसो ताव तेण कुणालेण वुत्तं-'मो भद्द ! तीए जिणदासीए इह संसयच्छेयणटुं पेसिओ सि' / एवं सुणिऊणं विसेसेण विम्हयं पत्तो ‘एसो वि चंडालो कहं एवं वियाणेइ' त्ति चिंतमाणो तावसो तं कुणालं पुच्छित्था-भो भद्द ! सा जिणदासी तुमं च मम चेट्ठियं कहं वियाणेह ? / सो कुणालो वयासी-भावविसुद्धीए मम तह य जिणंदपूयं कुणंतीए तीए य जीवदयारयाए ओहिनाणं समुप्पन्नं अत्थि, तेण एवं नज्जइ / तुमं तु जीवदयाविरहियं तिव्वं तवं कुणंतो वि एयाए तेउलेसाए निरयम्मि गच्छिहिसि / Page #121 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ तओ पच्छायावं धरंतो तावसो वएइ-सा बलागा मरिऊणं कहिं उप्पण्णा अस्थि ? / जओ तीए पुरओ नियावराहं खमाविहिस्सं / कुणालो साहेइ -सा बलागा मरिऊण पमयवणम्मि सुगी संजाया, तहिं च गुरुवयणपडिबुद्धाए तीए जिणालयम्मि जिणिंदाणं वरपुप्फेहिं पूया कया / तेण पुण्णेण पउमपुरम्मि धणसेट्ठिणो भज्जा धणवई नाम संपई संजाया अस्थि / सो तावसो एयं सोच्चा तत्थ गंतूणं तीए पाएसुं पडिऊणं साहित्था-भो पुण्णवइ ! मइ किवं किच्चा मम अवराहं खमाहि / सा साहेइ-कहिं मम तुमए सद्धिं अवराहो होत्था / तावसो वएइ-मए तुम्ह बलागाभवम्मि तुमं हया / सा कहेइ-एयं तुमए कहं वियाणियं / सो वयासी-जिणदासी-कुणालमायंगमुहाओ / तओ तीए अवि जाइसुमरणं संजायं / तत्तो तेहिं परुप्परं खमियं / तओ तावसो पडिबुद्धो गुरुसगासम्मि पव्वजं घेत्तूणं उग्गं तवं करिउणं सव्वकम्माइं खविऊणं सिद्धो संजाओ / जिणदासी कुणालो य पजंते दिक्खं गहिऊणं सिद्धा / बलागाजीवो धणवई सम्मं धम्मं आराहिऊणं सग्गं गया, कमेण मोक्खं पाविही / जिणदासी-कुणालाणं, णायं भावविसोहगं / नचा भव्वा जिणग्याए, जएह सकिवा सया / / 2 / / जीवदयासहियजिणपूआए जिणदासी-कुणालाणं सगसीइयमी कहा समत्ता / / 87 / / —पबंधपंचसईए अट्ठासीयमी सिरिसिद्धायलतित्थपहावम्मि सूरनरिंदस्स कहा सिद्धायलपहावओ, झिजंति विग्यसंचया / जेणेह सूरभूवालो, पाविओ परमं सुहं / / 1 / / ___ कल्लाणगपुरम्मि मयणभूवइणो, पेमवई नाम पत्ती, पुत्तो य सूरो होत्था / एगया राया पुरुज्जाणम्मि गओ, तहिं एगा सेयंबरधरा नारी तं आह-भो भूव ! अहं जइ तव पत्ती भवामु, तइया तुव रज्जं वड्ढेउ / राया वयासी -आगच्छ, मम पत्ती भवाहि / तओ सा साहेइ-तुं घरम्मि गच्छ, अहं तव पिट्ठीए आगच्छिस्सं / राया घरम्मि गओ। इओ अकम्हा वेरिचक्केण आगच्च पुरं वेढिअं / राया उट्ठाय जुद्धं काउं विलग्गो / तस्स महाबलं पेक्खिऊणं पुरमज्झम्मि पविट्ठो समाणो झियायइ-वइरिसेणा उ महई, तेण अहुणा अहं किं कुणेमि ?, अहं तु तीए इत्थीए सद्दच्छलेण वाहिओ त्ति नज्जइ / जेण 'तुव रज्जं वड्डेउ वड्ढेउ' इअ तीए वुत्तं, तहिं वड्ढणं विज्झवणं च कहिज्जइ, दीवो वड्ढउ-दीवो खयं नेइज्जउ, अओ रज्जं गयं / al Page #122 -------------------------------------------------------------------------- ________________ सिरिसिद्धायलतित्थपहावम्मि सूरनरिंदस्स कहा-८८ सा इत्थी दालिद्दिणी नज्जइ, संपई जइ सा नस्सइ तया वरं / 'जीवंतो नरो भद्दसयाइं पासइ', एवं विमंसिऊणं राया पत्तीपुत्तसहिओ किंचि धणं घेत्तूणं छन्नं राईए पुराओ निग्गओ / पहम्मि गच्छंतो रण्णो धणं भिल्लेहिं लुटियं / कमेण धणाभावाओ परिवारो वि गओ / तओ राया पत्ती-पुत्तजुओ पायचारी' जाओ / पाएसुं कंटगा भंजिज्जंति, रुहिरं च निग्गच्छेइ, कमेण पिवासा लग्गा / तओ राया दूरं गत्तूणं पाणीयं आणेऊणं पत्तीपुत्तो पिवावित्था / फलाहारं च कुणंतो राया पउमपुरम्मि गओ / तहिं कटुिंधणतिणाई वणाओ आणेऊणं विक्केउणं च सकुडुबो भूवो निय-उयरं भरित्था / एवं तस्स रण्णो वरिसट्ठगं गयं / / इओ अन्नया तप्पुण्णपेरियाए कीए वि देवयाए आगंतूणं वुत्तं-गच्छाहि नियपुरं, तहिं पच्छन्नत्तणेण ठायव्वं, तुव वेरी अपुत्तओ मरिस्सइ, रज्जं च तव भविस्सइ / तओ तेण देवीवयणे कए, अकम्हा वइरिम्मि मयम्मि 1. पादचारी / / Page #123 -------------------------------------------------------------------------- ________________ 94 पाइअविनाणकहा-२ सो राया होत्था / दीहकालं रज्जं पालिऊणं सो मयणराओ पजते नियपुत्तसूरस्स रज्जं वियरिऊणं परलोगसाहणं कासी / स सूरनरिंदो कुसंगदोसेण पइदिणं बहवे पसवे हणेइ / 'जओ गुणा दोसा य संसग्गाओ जाएइरे' / एगया सइवेहिं वुत्तं-राय ! एरिसी जीवहिंसा न कीरइ, सा निरयहेउगा वियाणियव्वा जओ हि इक्कस्स कए नियजीवियस्स, बहुआओ जीवकोडीओ। दुक्खे ठवंति जे केइ, ताणं किं सासयं जीअं ? / / 2 / / किं तीए पढिआए, पयकोडीए पलाल-भूआए ? / जत्थित्तियं न नायं, परस्स पीडा न कायव्वा / / 3 / / तओ वि सो राया तम्हा पावाओ न विरओ / एवं अधम्मकज्जपसत्तो पावपरो सो सूरभूवो पावुदयेण कुट्ठी संजाओ / अणेगवेज्जेहिं चिइच्छिअस्स वि तस्स रोगो न अवगओ / तओ गंगागयाइतित्थेसु सिणाणाई विहेइ, तह वि रण्णो गुणो न होसी / तओ जायतिव्वपीडो पहाणे पइ वयासी-अहं जीविउं न सक्केमि, कट्ठभक्खणेणं देहं चइस्सामि / तओ मंतिणो वएइरे-हे राय ! कट्ठभक्खणे वि कयकम्माओ न छुट्टिजइ, तह वि राया जया कट्ठभक्खणाय चलित्था तइया तप्पुण्णपेरिएणव्व अकम्हा तत्थ को वि नाणी भयवंतो समागच्छित्था / तओ भुवो तं गुरुं पुच्छित्था, भयवं ! मम रोगोवसमो कहं होहिइ ? / गुरू वयासी-सत्तुंजयतित्थम्मि गच्छसु, तहिं चंदकुंडम्मि सिणाणं करित्ता सिरिउसहदेवस्स पूआ कीरइ, तह सत्त छट्ठाइं एगं च अट्ठमं तवं किच्चा रायणीतरुहिट्ठट्ठिअमट्टिगाए अंगं एगवीसं दिणाइं जाव लिंपिज्जइ, तइया तव रोगो अवस्सं विणस्सिहिइ / तओ नाणिगुरुवयणे कए रण्णो रोगो अवगओ / तओ सूरभूवो तहिं महंतं पासायं करावेसी / तत्थ सिरिउसहदेवस्स पडिमं ठवित्था / सिरिसिद्धगिरितित्थजत्तं वित्थरेण कासी / तओ सूरभूवालो नियपुत्तं रज्जम्मि ठविऊण दिक्खं घेत्तूणं संत्तुजए गंतूणं तिव्वं च तवं विहेऊण सव्वकम्मक्खएण सिद्धिपयं संपावित्था उवएसो - दिद्रुतं सूररायस्स, रोगोवसमकारणं / सोच्छा तहेव तम्हे वि, झाएह सिद्धगिरिं सइ / / 4 / / सिरिसिद्धगिरितित्थपहावम्मि सूरभूवस्स अट्ठासीयमी कहा समत्ता / / 8 / / -पबंधपंचसईए Page #124 -------------------------------------------------------------------------- ________________ एगूणनउइयमी चारित्तविराहणदोसम्मि खुल्लगस्स कहा संजमगयदोसाण, जएइ वजणे सया / अन्नहा दुग्गई होइ, णायव्वो इह खुल्लगो / / 1 / / वसंतपुरम्मि देवपिओ सेट्ठी आसी / जोव्वणम्मि भज्जा मछु पत्ता, तओ सो अट्ठवरिसेण पुत्तेण सह पव्वइओ / स खुल्लगो परिसहं असहमाणो वएइ-ताय ! उवाणहओ विणा हिंडिउं न चएमि / मोहेण पिआ पुत्तस्स उवाणहाओ करावित्था / तओ पुत्तो साहेइ-ताय ! आयवम्मि सीसं तवेइ तेण हिंडिउं न मए तीरइ / तओ पिया आयवनिवारणटुं छत्तिगं अणुजाणित्था / तओ खुल्लगो वयासी-ताय ! भिक्खाडणं काउंन सक्केमि / तओ पिआ भिक्खं समाणेउणं पुत्तस्स देइ / Page #125 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ एवं भूमीए संथारिउं असत्ते कट्ठफलगं पिआ अणुजाणित्या / एवं लोयट्ठाणे मुंडणं करावेइ / देहपक्खालणासत्ते पुत्ते पासुगजलं अणुजाणीअ / पुणो सो वएइ ताय ! बम्हवयं पालिउं न सक्केमि / एयं सोच्चा पिउणा झाइयं एसो अजोग्गो / मए मोहेण एयाई कारियाई, परं एवं करावंतो पुत्तेण सह अहं पि निरयम्मि पडिस्सामि / संसारम्मि जीवाणं असंखिज्जा पुत्ता संजाया / इमस्स को मोहो ?, तओ गणाओ निक्कासिओ समाणो कमेण मरणं पावित्ता सो सुओ महिसो होत्था, पिया उ सग्गम्मि समुप्पण्णो / ओहिनाणेण पुत्तं महिसत्तणेणं जायं वियाणिऊणं सत्थवाहरूवं विहेऊणं तं चिय महिसं पाणीयाणयणटुं गिहित्था / तस्स महिसस्स पिट्ठम्मि बहुं नीरं ठवित्ता वाहिंतो सत्थवाहो जंपेइ-'ताय ! न सक्केमि' इञ्चाई पुव्वभववुत्तवयणाइं / तओ ताई वयणाई सुणंतो सो महिसो जाइसुमरणं पावित्था / पुव्वभवं सरित्ता पुणो पुणो अंसुपवाहं मुंचमाणो झाएइ-मए उ पिउणा उत्तं चारितं न पालियं, तेण मरिऊण अहं महिसो जाओ म्हि / ___तओ देवेण वुत्तं-अहं तुम्ह पिआ, तुमं पुव्वभवं सुमराविउं इहं आगओ म्हि / जइ अग्गे सुहगइगमणाऽहिलासो होज्जा तया अणसणं पडिवजाहि / तओ सो महिसो अणसणं घेत्तूणं वेमाणिओ देवो होत्था / तओ माणवभतं पप्प निम्मलचारित्तं आराहिऊणं कमेण सिद्धिं लहिहिइ / अओ सुद्धं वयं पालणीअं / जाणित्ता खुल्लगस्सेह, वयविराहणाफलं / भव्वा जएइ सुद्धीए, संजमस्स हि भावओ / / 2 / / इह चारित्तविराहणदोसम्मि खुल्लगस्स एगूणनवइयमी कहा समत्ता / / 89 / / -पबंधपंचसईए नउइयमी पराववायविहाणम्मि लोइयतावसीए कहा --------- परनिंदा न कायव्वा, सग्गुणनासिणी सया। पराववायसीलाए, तावसीए इहं जहा / / 1 / / एगम्मि गामम्मि वेसावाडयसमीवम्मि एगा तावसी चिट्ठइ / सा य पइदिणं सिणाणाइयं काऊणं भुंजेइ / तओ सा आसण्णवेसागेहम्मि भोगाय नड-विड-भुजंमणुए समागच्छंते दट्ठणं ईसापरा एवं चिंतेइ-एसा वेसा पाविणी सया पावं बहुं कुणेइ / तओ तीए तहिं आगच्छंताणं नराणं संखं गणिउं एगं भायणं पिहं मंडियं, जम्मि दिणम्मि जावंतो नरा समागच्छंति तम्मि दिणम्मि तावंतो कक्करा तीए भायणम्मि पक्खिज्जंति / MILANEL Page #126 -------------------------------------------------------------------------- ________________ पराववायविहाणम्मि लोइयतावसीए कहा-९० 97 एत्थंतरालम्मि तावसीए भाया समागओ, तावसीए सम्मं भुंजाविओ सा य कज्जत्थं बाहिरं गया / इओ य अइहिणा' तेण भायरेण तं भायणं उग्घाडियं, कीडगेहिं भरियं भायणं पासित्ता बहिणीए पुरओ पुटुं वहिणि ! इमं भायणं कीडगेहिं किं भरियं ? / सा वयासी-जावंता पुरिसा एयाए तेसाए घरम्मि भोगाय समागच्छिरे, ताणं संशाणाणणाष्टुं ककरा मए एयामि भायणामि खिविया सांत (तीए भाया वएइ-तुमंतु इमाए इस विहमाणां निद वयंती एवं कासी / तेण तुमए वेसापावं गहियं, अओ भायणम्मि पक्खित्ता कक्करा वि पावुदएण कीडगा संजाया / पाविणो पावगणणा न कीरइ / जइ परस्स पावगणणा किज्जइ, तइया तस्स पावं लग्गइ / वुत्तं च अतिही चाऽववाई य, दो एए मम बंधवा / अववाई हरे पावं, अतिही सग्गसंकमो / / 2 / / 1. अतिथिना / / Page #127 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-२ जं तुमए तीए वेसाए ईसा कया, अओ कक्करा कीडा संजाया / तओ सा तावसी तं गेहं चइऊणं अन्नहिं वासाय गया / एवं पराववायवज्जणेण सा सुहिणी जाया / 'पराववायतल्लिच्छ-तावसी फलियं जहा / नया सो न विहेयव्वो, अप्पणो हियभिच्छुणा / / 3 / / पराववायगहणम्मि तावसीए नउइयमी कहा समत्ता / / 9 / / -पवंधपंचसईए एगणउइयमी 'सढं पइ सढत्तणं समायरेज' इह सुगस्स कहा - सढोवरिं सढं कुज्जा, सुहत्थिणो सया जइ / वेसा-सुगाण दिलैतो, इह बुद्धिपदायगो / / 1 / / कम्मि वि नयरम्मि एगो सेट्ठी निच्चं सुपत्तदाणं देइ / भूवस्स पुरओ वेसा नञ्चं विहेइ / सा भूवाओ लोगेहिंतो य बहुधणं लहेइ / सो सेट्ठी कुपत्तणेण वेसाए किं पि न अप्पेइ / तइया लोगेहिं वुत्तं-तुं सेट्ठिणो पासाओ किं धणं न गिण्हेसि ? __एगया नरिंदे तुढे वेसाए वुत्तं-मम अज्ज सुमिणम्मि सेट्ठिणा लक्खदव्वं माणियं तं च अप्पावेहि / तओ रण्णा वुत्तं-सेट्ठि ! सुमिणम्मि माणियं दव्वं वेसाए देहि / तओ सो सेट्ठी 'किं कुणेमि' त्ति कसिणमुहो गिहं आगओ / साममुहं सेटिं पासिऊण सुगो वएइ ‘कहं अज्ज तुव साममुहं ?' सेट्ठिणा वेसाए वयणे वुत्ते समाणे सुगेण साहियं-एगं रयणं दप्पणस्स उवरिं धरिऊणं वेसाए अग्गओ निवम्मि पासंतम्मि कहियव्वं आयंसगमज्झम्मि ठियं रयणं गिण्हेहि, एवं कयम्मि जया सा वएइ-'इमं कहं गिव्हिज्जए' तइया तुमए कहियव्वं-सुमिणसरिसं इमं रयणं / सेट्ठिणा तहा कयम्मि वेसा जिया / वेसाए ‘सुगस्स बुद्धीए अहं जिया' इअ वियाणियं / __- एगया सेट्ठिसमीवाओ कीडणटुं दासिं पेसिऊणं मग्गावित्ता सुगो गहिओ / तम्मि रुट्ठा सा सुगस्स पक्खे छिदित्ता दासीए अग्गओ वयासी-अयं सगो भोयणटुं रंघियव्वो त्ति वोत्तूणं कज्जत्थं अन्नत्थ गया / सुगो नस्सिऊणं खालम्मि पविट्ठो / दासीए सुगे नढे अवरं मंसं रंधियं / सा वेसा भोयणसमये सुगमंसबुद्धीए तं मंसं भुंजती वयासी'भो सुग ! जं तुमए सेट्ठिणो बुद्धिदाणेण मम धणं निग्गमियं, तम्हा तुम्ह कयफलं चिय पासाहि' / तओ तीए वयणं खालसंठिओ सुगो सुणतो छण्णं आसी / मरणाओ भीओ सुगो खालगयं अन्नं खायंतो कमेण जायपक्खो उड्डेऊण वनम्मि गओ। 1. परापवादः परनिन्दा / / Page #128 -------------------------------------------------------------------------- ________________ सढं पइ सढत्तणं समायरेज्ज इह सुगस्स कहा-९१ एगया वेसा विण्हुमंदिरम्मि नच्चिउं समागया / सुगो उ विण्हुपिट्ठीए ठाइऊणं वयासी अहो ! वेसे अहं विण्हुदेवो तुम्ह उवरिं तुट्ठो, वरं मग्गसु, अन्नं च मत्थयं मुंडाविऊणं लोगसमुदायसहिया नञ्चंती इहयं आगच्छिहिसि, तइया अहं तुमं वेकुंठम्मि नेस्सं / तओ सा सञ्चं मन्नमाणी तहा काऊणं जया सा समागया तया सुगो उड्डेऊणं रुक्खसाहाए गंतूण वएइ सढोवरिं सढं कुजा, आयरम्मि' य आयरं / तए मे लुंचिया पक्खा, मए ते मुंडियं सिरं / / 2 / / तओ मए नियवेरं वालियं ति वोत्तूणं सुगो अण्णहिं चलिओ / 1. आदरे / / Page #129 -------------------------------------------------------------------------- ________________ 100 पाइअविनाणकहा-२ उवएसो - सुगस्स मइमंतस्स, नियवेरनिवारणे / नियंसणं इहं सोञ्चा, होजा जारिसे तारिसो / / 2 / / 'सढे सढत्तणं कुज्जा' इह वेसा-सुगाणं एगणउयमी कहा समत्ता / / 91 / / -पबंधपंचसईए 22 बाणउइयमी सासणस्स पहावणाए कट्ठमुणिणो कहा दुट्ठसीला जया नारी, सत्तूओ वि भयंकरा / नायं कट्ठमुणिस्सेह, सासणस्स पहावगं / / 1 / / रायगिहनयरम्मि कट्ठसेट्ठी वसइ / तस्स वजा भज्जा, पुत्तो देवप्पिओ लेहसालाए पढेइ / सेट्ठिस्स गेहम्मि अवच्चाई पिव तिण्णि सुग-सारिगा- कुक्कुडा संति / तहा एगो माहणपुत्तो नियघरम्मि रक्खिओ / सो सेट्ठी एगया नियगेहभारं भज्जाए सुगस्स य अप्पिऊणं लच्छीनिमित्तं विएसम्मि चलित्था / अह माहणपुत्ते जोव्वणं पत्ते वज्जा तेण सद्धिं विसयसोक्खाइं भुंजमाणा चिटेइ / ताणं तारिसं सरूवं दळूणं सारिगा सुगं साहित्था-'पावकम्मपरे एए निवारेमो' / सुगो वयासी उवएसो हि मुक्खाणं, पकोवाय न संतये / पयपाणं भुजंगाणं, केवलं विसवद्धणं / / 2 / / संपयं समयो नत्थि / पिय ! सुणसु सब्भावं, वरं मरणं अकाले वि / मे तायस्स घरे न खमं, अकजमेयारिसं दटुं / / 3 / / एवं वयंती सा सारिगा कुवियाए वज्जाए अग्गिम्मि पक्खित्ता / तओ सुगो मउणं कासी / एगया तस्स घरम्मि तवंसिजुगं भिक्खत्थं समागयं / एगेण वुड्ढेण लहुणो पुरओ एवं वुत्तं-'अस्स कुक्कुडस्स समंजरिं सिरं जो खाएइ, सो राया सिया / तव्वयणं तेण माहणेण कडंतराओ सुणियं / तओ सो बडुओं वजं पइ वयासी-इमस्स तंबचुडस्स अवस्सं सिरं मम दिज्जसु / तीए वि कहंचि तं पडिवण्णं / तओ सा वज्जा तं हंतूणं पयणटुं अग्गिम्मि खिवित्था / सो बडुओ सिसाणटुं गओ / 1. ब्राह्मणः / / Page #130 -------------------------------------------------------------------------- ________________ 101 सासणस्स पहावणाए कट्ठमुणिणो कहा-९२ M COM Cana इओ पुत्तो लेहसालाओ आगओ, भोयणं च मग्गित्था / वीसरिऊणं माऊए भोयणटुं कुक्कुडसिरं दिण्णं / तओ सो पढणटुं गओ / बडुगो समागच्च असणटुं उवविठ्ठो / सिरविहीणं मंसं ठूणं तं पुच्छिऊणं निण्णयम्मि कए सो साहित्था-'पुत्तं हंतूणं कुक्कुडमत्थयपलं तुमं जइ देसि तइया अम्हाणं सिणेहभंगो न सिया' तीए कामंधाए पुत्तहणणं पि अंगीकयं, ताणं गूढमंतो धाईए सुणिओ / तओ धाइमाया तं पुत्तं लेहसालाओ धेत्तूणं कडीए धरिणं नयराओ निग्गया / कमेण पिट्ठचंपानयरीए उज्जाणम्मि आगया / इओ तन्नयरसामी पुत्तरहिओ मच्चै पत्तो / तओ अमञ्चाइकयपंचदिव्वेहिं उज्जाणम्मि सुत्ता सो बालो पमाणीकओ रज्जम्मि अभिसित्तो / ___इओ कट्ठसेट्ठी गिहम्मि आगओ ताई चत्तारि' वत्थूई अदठूणं सुगं पुच्छित्था, सुगो आह-मं पंजाराओ निक्कासेहि, तयणु निब्भओ सव्वं वएमि / तओ सेट्ठिणा मुक्कलीकओ सो तरुसाहाए ठाऊणं सेटिं पइ बडुगवज्जाणं 1. चत्वारी धात्री-पुत्र-कुक्कट-सारिकारूपाणि / / Page #131 -------------------------------------------------------------------------- ________________ 102 पाइअविनाणकहा-२ संबंध वयासी / तं सोच्चा सेट्ठी वेरग्गेण दिक्खं गिण्हित्था / नरिंदभएण माहणेण सह निग्गया सा वज्जा दइव्वजोगेणं पुत्तरज्जपुरम्मि आगया / तिव्वतवं कुणंतो सो कट्ठमुणी विहरमाणो तम्मि चेव नयरम्मि समागओ / अकम्हा वज्जाघरम्मि आहारट्ठे गओ / वज्जा तं पइं उवलक्खिऊणं चिंतेइ-‘एसो जइ मं उवलक्खिस्सइ तइया मं हीलिस्सइ', तओ भिक्खामज्झम्मि नियाभरणं मोत्तूणं पोक्कारं कासी / चोरियदोसे भाविए सुहडेहिं भूवस्स अग्गम्मि नीओ / धाईए दिट्ठो / तओ निवस्स वुत्तं-'तुम्ह एसो पिया' / AN तओ रण्णा माया ‘पियरहणिरी' इअ नच्चा नयराओ निक्कासिआ / राया सड्ढो जाओ / पिउगुरुं निब्बंधेण नियपुरम्मि रक्खित्था / राया सव्विड्डीए गुरुवंदणाय पइदिणं गच्छेइ, उवएसं च सुणेइ / कमेण Page #132 -------------------------------------------------------------------------- ________________ अइलोहम्मि सागरसेट्ठिणो कहा-९३ 103 जिणधम्माराहणपरो सुसावगो संजाओ / एवं पवयणपहावणाए पदोसं आवन्ना माहणा तस्स मुणिणो छिद्दाई गवेसंति / तेहिं गब्भवई एगं दासिं दणं वुत्तं-'तुं एयस्स साहुणो कलंकं पदेहि / माहणेहिं दव्वेण पलोहिया समाणी कयसाहुणीवेसा सा निवाइबहुजणमिलिए विहारटुं उज्जमिणो साहुणो अंतिगं आगच्च आह-'भयवं ! अप्परं अमुं गब्भं अपज्जत्तं मोत्तूणं तुव गमणं न जुत्तं' ति वोत्तूणं मुणिणो वत्थंचलम्मि लग्गित्था / तओ मुणी वयासी-हे बाले / किमटुं असञ्चवयणेण अम्हे पकोवेसि ? / सा साहित्था-'न अलीगं एयं' / तओ सासणुन्नइलद्धिमंतो मुणी कहेइ -'जइ मए कओ गब्भो होज्जा तया चिट्ठउ, जइ य मए कओ एसो गब्भो न सिया तया तुव कुक्खि भेत्तूण पडेउ' त्ति वुत्ते समाणे तीए गब्भो पुढवीए पडिओ / तइया, संभंतचित्ता सा आह-'मए माहणवयणेहिं एयं अकजं कयं, तं खमेउ' / माहणावि कंपमाणा मणिपाए पणमित्था / साहणा सावो संखित्तो / सव्वे वि मुणिदेसणाए पबुद्धा जिणधम्मनिंदं चइत्था / मुणी वि उक्किट्ठतवेहिं कम्माइं खविऊण मुत्तिपयं पावित्था / राया वि सम्मं धम्मं आराहिऊणं सग्गं गओ। उवएसो वुत्तंवं कट्ठसेट्ठिणो, भवियबोहदायगं / सोचा अज्झप्पसुद्धीए, जत्तं कुणेह सव्वया / / 2 / / सासणस्स पहावणाए कट्ठमुणिणो बाणउयमी कहा समत्ता / / 12 / / -उवएसप्पसाअओ तिनउइयमी अइलोहम्मि सागरसेट्ठिणो कहा ----------- अइलोहो न कायव्वो, सव्वपावाण बप्पओ / जेणेह लोहदोसेण, सागरो, सागरं गओ / / 1 // इह भरहखेत्तम्मि सागरतीरवट्टि-झाणसागरनामम्मि नयरे चउवीसकोडिसुवण्णसामी सागरनामो सेट्ठी परिवसइ / सो य कयंतो विव कूरदिट्ठी, सप्पो विव कुडिलगई, पामरोव्व कलहमई अस्थि / तस्स चउरो पुत्ता संति ताणं चउरो वहूओ / कालेण सेट्ठिणो भज्जा मञ्चं पाविआ / सेट्ठी किवणत्तणेण किण्हतरलियचित्तवित्ती गिहम्मि चेव चिढेइ / तस्स दिट्ठीए को वि गिहजणो भव्वभोयणं सुवत्थपरिहाणं सिणाणदाणाइयं च कुणेइ तेण सद्धिं पइदिणं कलहं विहेइ, का कहा भिक्खायराणं ?, कागाईहिं पि चइज्जइ तस्स दुवारं / सागरसेट्ठिगेहम्मि सव्वे जणा सीयंति / पुत्तवहूओ सच्छंदवीत्तीए सेट्ठिम्मि सुत्तम्मि रत्तीए भुंजेइरे कीलेइरे य / Page #133 -------------------------------------------------------------------------- ________________ 104 पाइअविन्नाणकहा-२ एगया नहंसि वञ्चंती एगा जोइणी गवक्खम्मि संठियाओ मिलाणमुहाओ ताओ एहसाओ पासिऊण कोउगेण ताणं पुरओ ओइण्णा / ताहिं गोत्तदेवीव वंदिया / मोयगदाणेहिं च भिसं तोसिया सा जोगिणी पाढसिद्धं नहगमणविज्जामंतं दाऊणं पक्खिणीव गयणं उड्डेइत्था / एगया निसाए भत्तारपमुहेसुं ताओ एहसाओ मंतेण अहिवासियं रुक्खं आरोहित्ता रयणदीवं गया / सव्वत्थ कीलं काऊणं राईए चरिमजामम्मि गिहे समागच्च ताओ तं रुक्खं जत्थ तत्थ मोत्तूणं सुविया / एवं सव्वया निसाए कुणंति / M अन्नया पसुबंधदोहाइचिंताकारगेण कम्मकरेण रुक्खस्स गमणागमणकारणं वियाणिउं इच्छमाणेण राईए पच्छन्नभावेण विलोइयं / वियाणियं वहूणं चरित्तं, चिंतियं च कल्लम्मि विलोइस्सामि एयाओ कहिं वच्चंति / तओ बीयदिणसंझाए सव्वं नियकजं किच्चा तत्थ रुक्खस्स कोडरम्मि पविसिऊणं संठिओ / राईए रुक्खो पुव्व ब्व चलिऊणं सुवण्णदीवम्मि गओ / चउरो वि वहूओ वणे भमेइरे / कम्मकरो वि रुक्खकोडराओ बाहिरं निस्सरित्ता Page #134 -------------------------------------------------------------------------- ________________ अइलोहम्मि सागरसेट्ठिणो कहा-९३ 105 सव्वत्थ सुवण्णं पासंतो विम्हिओ वहूसमागमावसरं जाव कियंतं सुवण्णं घेत्तूणं पुव्वराईए कोडरम्मि पविट्ठो / आगयाओ ताओ / मंतसत्तीए रुक्खो गयणम्मि उप्पडिओ / खणेण ताओ नियट्ठाणं आगया / एवं कियंते समए गए कम्मकरो सुवण्णबलेण गिहकम्मं सम्मं न विहेइ / सेट्ठिणो सम्मुहं वएइ / धुत्तेण सेट्ठिणा चिंतियं-जं अणेण मम गेहाओ किंपि लद्धं होही / ___एगया रहंसि सेट्ठिणा तहा भासिओ, जहा तेण तुच्छपत्तेण सव्वो वि वुत्तंतो पयासिओ / 'अज्ज हं गच्छिस्सामि, कया वि तुमए कास वि न कहियव्वं' ति किंकरं जाणावित्ता रत्तीए पच्छण्णो सो रुक्खकोडरम्मि पविट्ठो / पुव्व व्व रुक्खो सुवण्णदीवं गओ / कोडराओ निग्गओ सेट्ठी / तेण सव्वा वि भूमी सुवण्णमइया दिट्ठा / लोहाविद्वेण तेण कोडरसुसिरं सुवण्णेहिं भरियं / सयं च देहं संकोइऊण ठिओ, किंचि सुवण्णं उस्संगम्मि गिहित्था / तओ वहुदुगं कोडरस्स उवरिं चिट्ठइ, अन्नवहुदुगं च रुक्खं वहेइ त्ति ववत्थाए पच्छा आगच्छंतीणं तासिं महाभारो जाओ / जाव समुद्दमज्झम्मि समायाया ताव समिया समाणा परुप्परं कहेइरे-'एयं तरुं चइऊणं जलोवरिं जो रुक्खो तरेइ सो गिण्हिज्जइ' / एयं सोच्चा मज्झत्थिओ सो सेट्ठी वएइ-हे वहूओ ! अहं अब्भंतरम्मि संठिओ म्हि, एसो तरू न चयणिज्जो / ताहिं वुत्तं-'चउव्वीसकोडिसुवण्णसामिणो तव किं ऊणं जं एत्थ समेओ सि / तव पावं तुव फलियं ति वोत्तूणं 'ओसढं विणा वाही गच्छइ' इअ भण्णित्ता ससागरं तं रुक्खं सागरम्मि पक्खिविऊणं अण्णरुक्खारूढाओ ताओ नियवासम्मि समागयाओ / सागरम्मि पडिओ सागरो वि दुहा नीचअं गओ / जओ वुत्तं जणो अणटुं पावेइ, लोहगसियमाणसो / जओ लोहपराहूओ, सागरो सागरं गओ / / 2 / / उवएसोलुद्धसागरसेट्ठिणो, अंते जाणिअ दुग्गई / मई धरेह संतोसे, भव्वा इच्छेह सग्गइं / / 3 / / अइलोहम्मि सागरसेविणो तिणउइयमी कहा समत्ता / / 93 / / -उवएसप्पासाअओ -(उपदेशप्रासादात्) 1. अमिताः / / 2. द्विधा / / Page #135 -------------------------------------------------------------------------- ________________ 94 चउनउइयमी भावधम्मम्मि कुम्मापुत्तस्स कहा - - - - - - - - - -- सड्डो गिहे वसंतो वि, भावधम्मेण भूसिओ। कुम्मापुत्तव्य पावेइ, केवलनाणमुज्जलं / / 1 / / रायगिहे नयरे गुणसिलए चेइए वद्धगाणजिणो समोसरिओ / देवेहिं समवसरणं विहियं, तत्थ निविट्ठो सिरिवीरो दाणाइचउप्पयारं धम्मं कहेइ / दाण-सील-तव-भाव-भेएहिं चउव्विहो धम्मो हवइ / तेसु भावधम्मो महप्पहावो / भावो भवुदहितरणी, भावो सग्गापवग्गपुरसरणी / भवियाणं मणचिंतिअ-अचिंतचिंतामणी भावो // 2 // भावेण कुम्मपुत्तो, अवगयतत्तो अगहियचारित्तो / गिहवासे वि वसंतो, संपत्तो केवलं नाणं / / 3 / / इत्यंतरे इंदभूई नामं अणगारे भगवं महावीरं वंदइ / वंदित्ता एवं वयासी-'भयवं ! को नाम कुम्मापुत्तो ?, कहं वा तेण गिहवासे वसंतेण केवलवरनाणं समुप्पाडियं ?' / तएणं समणे भयवं महावीरे जोयणगामिणीए वाणीए वागरेइ-गोयम ! जं मे कुम्मापुत्तस्स चरियं पुच्छसि, तं एगग्गमणो होऊणं निसामेहिं। इह जंबुद्दीवे भरहखेत्तस्स मज्झम्मि दुग्गमपुराभिहाणं पुरं अस्थि / तहिं च दोणनरिंदो रज्जं पालेइ / तस्स नरिंदस्स दुमा नामेण पट्टराणी अस्थि / तीए दुल्लभनामकुमरो रम्मरूवजियमारो सुकमारो सुओ अस्थि / सो कुमारो नियजोव्वणमएण परे बहुकुमारे कंदुगं पिव गयणतले उच्छालितो सया रमेइ / ___ अन्नया तस्स पुरस्स उज्जाणे सुलोयणनामा केवली समोसरिओ / तत्थुजाणे भद्दमुही नाम जक्खिणी वसइ / सा सुलोयणकेवलिं पणमिअ एवं पुच्छेइ-भयवं ! पुव्वभवे हं माणवई नाम माणवी सुवेलवेलंधरदेवस्स परिभोग्गा पाणपिया आसि / आउक्खए इह वणे भद्दमुही नाम जक्खिणी जाया / पुणो मम भत्ता कहिं उप्पन्नो ?, नाह ! तं आइससु / तओ केवली भणेइ-भद्दे ! निसुणसु, इत्येव नयरे दोणनरवइस्स सुओ दुल्लहो नाम तुज्झ पिओ उप्पन्नो / तं निसुणिअ हिट्ठा भद्दमुही जक्खिणी माणवईरूवधरा कुमारसमीवम्मि संपत्ता / बहुकुमारुच्छालणिक्कतल्लिच्छं तं कुमारं दठूणं हसिऊणं सा जंपेइ-किं इमेण रंकरमणेण ?, जइ तुज्झ चित्तं विचित्तचित्तम्मि चंचलं होइ' ता मज्झं अणुधावसु / ___इणं वयणं सुणिअ सो कुमारो तं कन्नं अणुधावइ / तप्पुरओ धावंती सावि तं निअवणं नेइ / बहुसालवडस्स अहोपहेण पायालमज्झं आणीओ सो रमणिज्जं सुरभवणं पासेइ / अइविम्हयमावण्णो एसो इअ चिंतिउं लग्गो-'किं इंदजालं एयं' अहवा सुमिणम्मि इमं सुमिणं दीसइ, अहयं नियनयरीओ इअ भवणे केण आणीओ? Page #136 -------------------------------------------------------------------------- ________________ भावधम्मम्मि कुम्मापुत्तस्स कहा-९४ 107 ___ इअ संदेहाउलियं कुमारं पल्लंके निवेसिऊणं वंतरवहू विन्नवेइ-'सामिय ! वयणं निसामेसु, नाह ! चिरकालेण दिट्ठो सि, तुं निअकज्जे सुरभवणे आणीओ सि / पिअ ! सुकयवसओ अज्ज मज्झ मिलिओ सि / इय वयणं सोच्चा तस्स पुव्वभवस्स सिणेहो समुल्लसिओ, 'कत्थ वि एसा दिट्ठा' इअ ऊहापोहवसेण जाईसरणं समुप्पण्णं / पुव्वभववुत्तंतो तेण कुमरेण नियपियाए कहिओ / तत्तो सा सुरी निअसत्तीए तस्सरीरम्मि असुहाणं पुग्गलाणं अवहारं सुभपुग्गलाणं च पक्खेवं करिअ पंचिंदियविसयसुहाई भुंजेइ / एवं दुण्हं पि तत्थ थिआणं विसयसुहेहिं विलसंताणं सुहेणं कालो गच्छइ / / अह पुत्तविआंगण दुखिएहि अम्मापियरहिं कैवी पुट्ठा-भयव ! कहह अहँ सौ पुत्तो कत्थ गर्यो ? / तो केवली पयंपेइ-सुणेह, सो तुम्हाणं पुत्तो वंतरीए अवहरिओ / केवलिवयणेण अइविम्हिया ते साहति-कहं देवा अपवित्तनरं अवहरंति ? वुत्तं च - Page #137 -------------------------------------------------------------------------- ________________ 108 पाइअविनाणकहा-२ चत्तारि पंच जोअण-सयाइ गंधो अ मणुअलोगस्स। उड्डे वञ्चइ जेणं, न हु देवा तेण आयंति / / 4 / / पंचसु जिणकल्लाणेसु चेव महरिसितवाणुभावाओ / जम्मंतरनेहेण य, आगच्छंति सुरा इहयं / / 5 / / तओ केवलिणा तीसे जम्मंतरसिणेहाइयं कहियं / तं सोञ्चा ते बिंति-सामिय ! कया वि अम्हाणं कुमारसंगमो कह वि होही ? केवलिणा वुत्तं-पुणो जया इह वयं आगमिस्सामो, तइआ भविस्सइ / इअ संबंध सोच्चा संविग्गा कुमरमायपियरो लहुपुत्तं रज्जे ठविअ तयंतियम्मि चरणं आवन्ना / दुक्करतव-चरणपरा विसुद्धाहारगवेसगा निस्संगचित्ता तिगुत्तिगुत्ता ते केवलिणा सद्धि विहरंति / अन्नदिणे गामाणुग्गामं विहरंतो सो केवली तेहिं संजुत्तो तत्थेव दुग्गिलवणे समोसढो / अह सा जक्खिणी अवहिणा कुमारस्स आउं थोवं वियाणिऊणं तं केवलिं कयंजली पच्छेइ-भयवं ! अप्पं जीवियं कहमवि अभिवड्डेउं तीरिज्जए ? तओ सो केवली कहेइ तित्थयरा य गणहरा, चक्कधरा सबलवासुदेवा य / अइबलिणो वि न सक्का, काउं आउस्स संधाणं / / 6 / / इअ केवलिवयणाई सोच्चा विसण्णचित्ता सा अमरी नियभवणं संपत्ता, कुमारेण दिट्ठा पुट्ठा य-सामिणि ! पिए ! अज्ज केण हेउणा मणे विसण्णा सि ? सा किंचि वि अकहती महाविसायभरं वहन्ती पुणो निब्बंधणेण पुट्ठा सयलं वुत्तंतं साहए-सामिय ! मए अवहिणा तुह अप्पं चिय जीवियं नाऊणं आउससरूवं केवलिपासे पुढे कहियं च / एएण कारणेण नाह ! अहं अईव दुक्खिया तुह विरहं कहं सहिस्सामि ? कुमारो जंपइ-पिए ! खेयं मा कुणसु, चलबिंदुचंचले जीविए को थिरत्तं मन्नेइ ? जइ मज्झुवरि सिणेहं धरेसि ता पाणप्पिए ! केवलिस्स पासम्मि मं मुंचसु, जेण अप्पणो कज्जं करेमि / तो तीए ससत्तीए केवलिपासम्मि कुमारो पाविओ / सो केवलिणं वंदिऊणं जहरिहठाणं आसीणो / तत्थ ठिआ मायतायमुणी पुत्तस्स सिणेहेण तं कुमरं अवलोइऊणं रोइउं पवत्ता / अयाणंतो कुमारो वि केवलिणा समाइट्ठो-कुमार ! वंदसु मायतायमुणी इह समासीणा / सो कुमारो केवलिणं पुच्छइ-पहु ! एएसिं वयग्गहो कहं जाओ ? केवलिणा वि पुत्तवियोगकारणं वज्जरियं / इअ सुणिअ सो कुमारो मोरो जह जलहरं जह व चकोरो चंदं तह मायतायमुणिणो पलोइत्ता हरिसवसुल्लसियरोमंचो संतुट्ठो संजाओ / सो य नियमाय-तायमुणीण कंठम्मि विलग्गिऊणं रोयंतो एयाए जक्खिणीए महुरवयणेहिं निवारिओ / तओ अमरी नियमायतायदंसणपमोयभरभरियं कुमरं केवलिणो सगासम्मि विणिवेसए / ____ अह केवली सव्वेसिं तेसिं उवगारकारणं धम्मदेसणं कुणेइ / जो भविओ मणुअभवं लहिऊणं धम्मम्मि पमायं आयरइ सो चिंतामणिरयणं लभ्रूणं रयणागरम्मि गमेइ / ते धन्ना कयपुन्ना, जे जिणधम्मं धरंति निअहियए / तेसिं चिय मणुअत्तं, सहलं सलहिजए लोए / / 7 / / इअ देसणं सोच्चा जक्खिणीए सम्मत्तं पडिवन्नं / कुमरेण य गुरुअंतिए चारित्तं गहियं / तओ सो थेराणं पायमूले चउद्दसपुट् िअहिज्जइ, दुक्करतवचरणपरो अम्मापिऊहिं समं विहरेइ / एवं कुमारो अम्मापियरो तिन्निवि Page #138 -------------------------------------------------------------------------- ________________ भावधम्मम्मि कुम्मापुत्तस्स कहा-९४ 109 ते चारित्तं पालिऊणं महासुक्कदेवलोगे मंदिरविमाणम्मि उप्पन्ना / सा जक्खिणी वि तओ चइत्ता वेसालीए नयरीए भमरभूवइणो भज्जा निम्मलसीलधरा कमला नामेणं संजाया / भमरनरिंदो कमलादेवी य दुवे वि गहियजिणधम्मा अंतसुहज्झवसाया तत्थेव देवलोगम्मि सुरवरा जाया / इओ य भरहखेत्तम्मि रायगिहं वरनयरं अस्थि / तत्थ य महिंदसीहो अरिकरिविणासे सिंहव्व रज्जं कुणेइ / तस्स य कुम्मा नाम महादेवी अस्थि / विसयसुहं भुंजंताणं ताणं सुहेण कालो वञ्चइ / अन्नदिणे सा देवी नियसयणिज्जम्मि सुत्तजागरिया सुमिणम्मि मणहरणं सुरभवणं पिच्छइ / पभायसमए जाए सयणिज्जाओ उट्ठिऊणं सा देवी रायसमीवं गंतूणं महूराहिं वग्गूहिं जंपेइ-सामि ! अज्ज अहं सुमिणम्मि सुरभवणं पासिऊणं पडिबुद्धा / अस्स सुमिणस्स को फलविसेसो भविस्सइ ? इअ सुणिअ रोमंचिअसरीरो हठ्ठतुट्ठो राया नियमइविहवाणुसारेण एरिसं वयणं साहेइ-देवि ! तुमं सड्ढसत्तदिणाहिए नवमासे पडिपुण्णे बहुलक्खणगुणजुत्तं पुत्तं पाविहिसि / इअ नरवइणो वयणं सुणिऊणं हट्ठतुट्ठहियया नरनाहाणुनाया सा नियट्ठाणं समागया / तत्थ य कुमारजीवो देवाउं पालिऊणं कुम्मादेवीए उयरम्मि सरम्मि हंसव्व अवइन्नो, तेण गब्भेण सा अणुवमं सोहग्गं समुव्वहइ, गब्भस्स य अणुभावेणं तीसे धम्मागमसवणदोहलो सुहपुण्णोदएण उप्पन्नो / तओ नरवइणा कुम्मादेवीए धम्मसवणकए छइंसणविउसा सद्दाविआ / ते ण्हाया कयबलिकम्मा कयासीपदाणा नरवइणा दत्तसम्माणा भद्दासणोवविट्ठा निअनिअधम्मं पयासंति / जिणधम्मरया सा कुम्मादेवी इअरेसिं दंसणीणं हिंसाइसंजुयं धम्मं सुणिय अईव खेयं समावन्ना / वुत्तं च न सा दिक्खा न सा भिक्खा, न तं दाणं न सो तवो / न तं झाणं न तं मोणं, दया जत्थ न विजइ / / 8 / / दाणं देउ, मोणं विहेउ, वेदाइयं च वियाणेउ, देवादियं निच्चं झाएउ, तह वि दयाविरहियं सव्वं निप्फलं चेव णायव्वं / तओ नरवइणा जिणसासणसूरिणो आहूया, ते जिणागमतत्तसारं अहिंसाइधम्मसरूवं परूवेइरे / तहा हि छज्जीवनिकायाणं, परिपालणमेव विजाए धम्मो / जेणं महव्वएसुं, पढमं पाणाइवायवयं / / 9 / / एक्कञ्चिय इत्थ वयं, निद्दिटुं जिणवरेहिं सव्वेहिं / पाणाइवायविरमण-मवसेसा तस्स रक्खत्थं / / 10 / / इअ मुणिवरवयणाई सोच्चा देवीए चित्तं परमसमुल्लासं आवन्नं / पडिपुण्णेसुं दिणेसुं संपुन्नदोहला कुम्मादेवी सुहवासरे सुहलग्गे पुत्तरयणं पसूआ / अम्मापिऊहिं धम्मागमसवणदोहलाणुसारेण धम्मदेवत्ती नामं पइट्ठियं / उल्लावणेण य अवरनामं कुमापुत्तु त्ति ठवियं / सो कमेण वड्ढमाणो सयमेव सबुद्धीए बावत्तरिं कलाओ अहिज्जइ, अज्झावगो उ नवरं सक्खित्तणं संपत्तो / किं तु सो पुव्वभवकयबालगबंधणुच्छालणाइकम्मवसेण दुहत्थपमाणदेहो वामणओ जाओ / निरुवमरूवगुणेण तरुणीजणचित्ताई मोहितो सोहग्गाइगुणजुत्तो कमेण सो जुव्वणं पत्तो विमुणियतत्तो कुम्मापुत्तो विसयविरत्तो संजाओ / वुत्तं च Page #139 -------------------------------------------------------------------------- ________________ 110 पाइअविनाणकहा-२ हरिहरबंभाइसुरा, विसएहिं वसीकया य सव्वे वि / धन्नो कुम्मापुत्तो, विसया वि वसीका जेण / / 11 / / जं तेण पुव्वभवम्मि सुचिरं सुचारित्तं पालियं तेण तारुण्णे वि तस्स विसयविरत्तत्तणं संजायं / अण्णदिणम्मि मुणीसरगुणिज्जमाणागमं सुणंतस्स कुमारस्स जाईसरणं समुप्पणं / जाईसरणेण संसारासारयं मुणंतस्स भावविसुद्धीए खवगसेढिं पवनस्स सुक्कज्झाणानलेण कम्मिंधणनिवहं दहंतस्स तस्स अणंतं केवलवरनाणं समुप्पन्नं / जइ ताव चारित्तं अहं गिण्हामि ता नूणं सुयसोगवियोगदुहियाणं मायतायाणं मरणं हवेज्जा / तम्हा केवलनाणी भावचारित्ती सो कुमारो नियमायतायउवरोहाओ घरम्मि चिरं च्चिय चिट्ठइ / वुत्तं च कुम्मापुत्तसरिच्छो, को पुत्तो मायतायपयभत्तो ? / जो केवली वि स घरे, ठिओ चिरं तयणुकंपाइ / / 12 / / कुम्मापुत्ता अन्नो, को धन्नो जो समायतायाणं ? / बोहत्थं नाणी वि हु, घरे ठिओऽत्रायवित्तीए / / 13 / / जं गिहिणो वि कुम्मापुत्तस्स केवलनाणं उप्पन्नं, तं तत्थ भावविसुद्धी वियाणियव्वा / भावेण भरहचक्की आयंसघरम्मि, वंसग्गमारूढो मुणिवरे पेक्खंतो इलाइपुत्तो, तह य भरहेसरपिक्खणं कुणंतो गिहत्थो वि आसाढभूइमुणी केवलनाणं संपत्तो / तओ मेरुस्स सरिसवस्स य जेत्तियमित्तं अंतरं तत्तियं दव्व-भावत्थवाणं अंतरं वियाणियव्वं। वुत्तं च उक्कोसं दव्वत्थवं, आराहिअ जाइ अझुयं जाव / भावत्थवेण पावइ, अंतमुहुत्तेण निव्वाणं / / 14 / / इह महाविदेहम्मि मंगलावई विजए रयणसंचया नामं नयरी, तीए नयरीए देवाइयो नाम चक्कवट्टी रज्जें परिभुंजइ / अण्णया जगदुत्तमनामो तित्थयरो उज्जाणम्मि समोसरिओ / देवेहिं समोसरणं विनिम्मियं / चक्की जिणागमणं सोच्चा सपरिवारो वंदणकए समागओ / तिक्खुत्तो आयाहिणपयाहिणं करिअ जिणंदं वंदिअ उइयपयेसे उवविठ्ठो / तओ सो पहू भवियजणाणं सुहासमाणीए वाणीए धम्मं कहेइ-भो ! भो ! सुणंतु भविया ! अयं जीवो कहं पि निगोयमज्झाओ निग्गंतूणं बहुएहिं भवेहिं पबलपुण्णेहिं मणुअत्तं, तत्तो आरियखित्तं नीरोगदेहं सुहगुरुसंजोगं धम्मसवणं जिणवयणसद्दहणं च लहेइ, तत्थ संजमो, तहिं च अपमायभावो सदुल्लहो वियाणियव्वो / वुत्तं च ते धन्ना कयपुन्ना, जेणं लहिऊण सव्वसामग्गिं / चइय पमायं चारित्त-पालगा जंति परमपयं / / 15 / / इअ जिणुवयेसं सोच्चा के वि सम्मत्तं, के वि चारित्तं, के वि देसविरइं पडिवन्ना / इत्थंतरम्मि दोणनिवो दुमादेवी जे कुम्मापुत्तस्स पुव्वभवमायपियरा तह य जक्खिणीजीवकमला तीए य भत्ता भमरनरिंदो जे महासुक्कम्मि उप्पन्ना ते चउरो तओ चविऊणं भरहखित्ते वेयड्ढे खेयरा जाया / चउरो वि ते भुत्तभोगा चारणसमणंतियम्मि गहियचरणा तत्थेव समागंतूणं जिणिंदं अभिवंदिऊणं निविठ्ठा / Page #140 -------------------------------------------------------------------------- ________________ तइया चक्कवट्टी ते चारणसमणे दळूणं तं धम्मचक्किणं पुच्छेइ-भयवं ! के अमी चारणसमणा ?, कत्तो समागया ?, ता जिणवरो पयंपेइ-नरिंद ! निसुणेहि, एए चारणमुणिणो अम्ह नमणत्थं भारहवेयड्ढाओ समागया / तो चक्कवट्टी पुच्छेइ-भयवं ! वेयड्ढभरहवासम्मि संपइ किं को वि चक्की वा केवली वा अत्थि ? / अह जिणवरो जंपेइ-नरिंद ! संपइ चक्की वा नाणी वा नत्थि, किं तु गिहवासे कुम्मापुत्तो केवली अस्थि / चक्कवट्टी पडिपुच्छेइ-भयवं ! केवली घरम्मि वसइ ? पहू साहेइ नियअम्मापिऊणं पडिबोहाय सो वसेइ / तओ ते चारणमुणिणो पुच्छंति-भयवं ! अम्हाणं केवलनाणं होहिइ ? पहुणा कहियं-तुब्भं पि अचिरेणं केवलं भविस्सइ / सामिय ! अम्हाणं केवलं कया होही ? / तइया जगदुत्तमतित्थयरो साहेइ-जइया कुम्मापुत्तो केवली तुम्हाणं महासुक्कमंदिरविमाणकहं कहिस्सइ, तइया भो ! तुम्हाणं केवलं होही / _इअ सुणिऊणं मुणिअतत्ता ते चउरो चारणमुणिणो जिणीसरं नमंसित्ता तस्स समीवे पत्ता जाव तुसणिआ चिटुंति, ताव कुम्मापुत्तकेवलिणा वुत्तं-तुझं जिणेण कहियं जं महासुक्के मंदिरविमाणसुक्खं समणुभूअं, तयटुं इह समागया / इय वयणसवणसंजायजाईसरणेण चउरो वि चारणसमणा संभरियपुव्वजम्मा ते खवगस्सेणिं समारूढा खीणरागदोसमोहा केवलिणो जाया / ____तओ ते जिणीसरंते गंतूणं केवलिपरिसाए समासीणा / तत्थुवावठ्ठो इंदो जगदुत्तमं जिणाधीशं पुच्छेइ-सामिय ! इमेहिं तुब्भे केण हेउणा न वंदिया ? / पहू कहेइ-जं एएसिं कुम्मापुत्ताओ केवलं जायं, एएण कारणेण एएहिं अम्हे न वंदिया / पुणो वि इंदो पुच्छेइ-एसो कुम्मापुत्तो कइया महव्वई भावी ? / पहुणा आइटुं-इओ सत्तमदिणस्स तइयपहरम्मि सो महव्वई होही इअ कहिऊण जगदुत्तमजिणवरो दिणयरुव्व तमतिमिराणि हरंतो विहरंतो महिअलम्मि जयइ / तओ कम्मापुत्तो महासत्तो गिहत्थवेसं मोत्तूणं मुणिवरवेसं गिण्हित्ता देवविहियकणयकमले आसीणो सो केवलिपवरो धम्म परिकहेइ-धम्मस्स दाणसीलतवभावभेएहिं चउरो भेया भवंति / तत्थ वि दाणाणमभयदाणं, नाणाण जहेव केवलं नाणं / झाणाण सुक्कझाणं, तह भावो सव्वधम्मेसुं / / 16 / / गिहवासे वि वसंता भव्वा मणहरेण भावेण केवलनाणं पावंति, इत्थ अम्हे य उदाहरणं / इअ देसणं सुणित्ता अवगयतत्ता मायपियरो वि चारित्तं धेत्तूणं परिपालियसुचारित्ता वरसत्ता सग्गइं पत्ता / अन्ने वि बहुअभविया केवलिस्स वयणाई आयन्निअ संमत्तं देसविरई चरित्तं च पडिवन्ना / इअ बोहियबहुअनरो केवलिप्पवरो य कुम्मापुत्तो केवलिपरिआयं सुचिरं पालिऊणं सिवं पत्तो / उवएसो कुम्मापुत्तचारित्तं, सोञ्चा सब्भावभूसियं एयं / जत्तं तहा विहिजसु, जेण अणंतं सुहं हवइ / / 17 / / भावधम्मम्मि कुम्मापुत्तस्स चउनउइयमी कहा समत्ता-।।१४।। -कुम्मापुत्तचरिआओ Page #141 -------------------------------------------------------------------------- ________________ 25 पंचाणउइयमी परुवयारम्मि परदुक्खभंजणविक्कमक्कनरिंदस्स कहा - - - - - - - - - - - PORN नियलाहं चइत्ताणं, उवयारपरो सया / उत्तमो सो नरो होइ, विक्कमस्सेह नायगं / / 1 / / एगया विक्कमक्कभूवस्स पुरओ एगो माहणो आगंतूणं वयासी-नरिंद ! तुं सच्चवंतो परुवयारपरो सि / मए रेवयगिरिम्मि भेरवसिद्धपुरिसोवासणा परकायपवेसविजटुं छम्मासं जाव कया, सो य विजं न देइ, तुं तं दावेहि / तओ परदुक्खभंजणो सो राया तेण सहं तहिं गओ / तस्स सेवा तहा कीरइ, जहा सो सिग्धं पसण्णो होऊण वयासी मणवंछियं मग्गसु / राया वएइ-एयस्स माहणस्स विजं देहि / सिद्धपुरिसो पाह-अणेण मम छम्मासी सेवा कया, परंतु तारिससुपत्तयाऽभावेण विज्जा न दिण्णा, तुं तु सुपत्तं सि, तेण विज्जं देमि / जइ एयस्स. विजं अप्पेमि तइया एसो तुव अणट्ठकरो होहिइ / परुवयारसीलेण भूवेण 'जं भावी तं होउ' त्ति वोत्तूणं बलेणावि तस्स विज्जा दाविया / तओ तेण रण्णो वि विज्जा दिण्णा / पच्छा वलिया ते दुण्णि कमेण नियनयरस्स समीवे समागया / तइया पुरम्मि रण्णो पट्टहत्थी अकम्हा मच्चु पत्तो, तेण मंतिपमुहा दुक्खिया जाया / तओ परकायपवेसबिज्जापरिक्खणटुं राया नियदेहरक्खाए पुराओ बाहिरं तं माहणं मोत्तूणं पट्टहत्थिणो देहम्मि पविसिऊणं सजीवो हत्थी जाओ, मंतिपमुहा हरिसिया जाया / तया सो खुद्दवित्ती माहणो विक्कमक्कसरीरम्मि पविसिअ रज्जगहणाय पुरमज्झम्मि समागओ / तओ सव्वो लोगो रायाणं समागयं गयं च सजीवं दट्ठणं पसन्नो जाओ। सव्वे मंतिपमुहा तं रायाणं सेवेइरे / परं सो राया आलविउं न जाणेइ रेव / तेण सव्वे वयासी-राया गहिलो जाओ / तओ पट्टराणी वि रायाणं असरिसजंपणेण न बहुं मन्नेइ / इओ य हत्थीरूवो राया पुराओ बाहिरं निग्गओ समाणो माहणदेहं सिवाभक्खियं वियाणिअ वणम्मि गओ / वणम्मि एगं सुगं मिज्जमाणं दळूणं तदेहम्मि पविठ्ठो / सो य सुगो पारद्धिहत्थम्मि उवविसिअ वएइ-मं विक्कमक्कभूवपट्टराणीए देसु, धणं तुं बहुं पाविहिसि / तओ तेण विक्कमक्कपट्टराणीए सो दिण्णो / सा तस्स बहुयं धणं पयच्छेइ / महिसी तं सुगं रमावंती जीवियाओ अहिगं मन्नेइ / विविह-वट्टईहिं कालं जावित्था / एगया सुगो वयासी-जइ कयाई मम पाणा गच्छंति तया तुमए किं कीरइ ? / महिसी आह-तुम्ह मच्चुम्मि मम मरणं चिय / तओ अन्नया भित्तिट्ठियाए मरिज्जमाणीए घरोलियाए गए जीवे तद्देहम्मि सो सुगो पविट्ठो / सुगं मयं वियाणिऊणं महिसी कट्ठभक्खणं मग्गेइ / माहणराया वयासी-तुं कहं जीविस्ससि ? / महिसी वएइ-जइ सुगो जीवेज्जा तइया मम जीवियं / तओ विप्पराया स-सरीरं मोत्तूणं सुगदेहम्मि पविट्ठो / तओ राया घरोलियादेहं मोत्तूणं नियसरीरम्मि पविट्ठो समाणो पुव्वव्व पहाणपमुहे सव्वे आलावेइ / सञ्चं रायाणं वियाणित्ता सव्वे लोगा पहिट्ठा संजाया / तओ सुगो धरिओ हक्किओ य / विक्कमराएण अप्पणो सव्वं चरियं वुत्तं / तओ सुगो 1. ग्रथिलः / / Page #142 -------------------------------------------------------------------------- ________________ परुवयारम्मि परदुक्खभंजणविक्कमक्कनरिंदस्स कहा-९५ CG नियदेसाओ दूरीकओ कटेण मञ्चुमावन्नो / एवं जो परम्मि जारिसं चिंतेइ विहेइ य सो तारिसं फलं पावेइ / विक्कमक्कराया नियरज्जं अंगीकरिऊणं सम्मं पालंतो सुही जाओ / उवएसो हंतुणो परदुक्खस्स, णायं विक्कमराइणो / सोचा भवेह तुम्हे वि, सयोवयारतप्परा / / 2 / / परुवयारविहाणम्मि परदुहभंजणविक्कमक्करायस्स पंचानउइयमी कहा समत्ता / / 95 / / -विक्कमचरियाओ Page #143 -------------------------------------------------------------------------- ________________ छण्णउइयमी धणलुद्धस्स धुत्तस्स कहा --- ----- ---- धणलुद्धजणा एत्थ, सहते छेयभेयणं / इह धुत्तस्स दिटुंतो, लोगाणं बोहदायगो / / 1 / / रयणसंचयाए नयरीए रयणक्कसेट्ठिणो पउमो नाम पुत्तो होत्था / सो य सेट्ठी पुत्तस्स पुरओ एगया रहंसि वयासी-पुत्त ! बहुविं लच्छिं राय-बंधव-चोर-दायादपमुहा हरेइरे, अओ कियंती सिरी भूमिमज्झम्मि खिविज्जइ / तओ अद्धनिहाणं घेत्तूणं पुराओ बाहिरं गंतूणं देवगेहासण्णभूमिं खणिऊणं जइआ धणं ठविउं सज्जीहूओ तइया रयणक्कसेट्ठी पुत्तं पइ आह ‘पलोएसु देवघरं' कयावि कोवि पुरिसो धुत्तो अन्नो वा होहिइ सो धणं घेत्तूणं जाहिइ / M Page #144 -------------------------------------------------------------------------- ________________ धणलुद्धस्सधुत्तस्स कहा-९६ 115 तओ पुत्तो तहिं गंतूणं सुत्तं एगं नरं दठूणं पिउणो पुरओ साहित्था / पिआ साहेइ-कोवि धुत्तो निहिं गहिउं आगओ मिसं काऊणं ठिओ होज्जा / तओ पिउणा पुणो सो पेसिओ समाणो तहिं गओ, सुठु निरिक्खिअ मयपायं तं दतॄणं पिउणो अग्गओ अकहिंसु / पिआ कहेइ-परिक्खिऊणं जीवंतस्स मयस्स य तस्स कण्णो छिंदित्ता समाणेहि / तओ पुत्तो तत्थ गच्छित्ता छुरिगाए कण्णे छिन्दित्था, सो न ऊससिओ / कण्णे धेत्तूणं पिउस्स ते अप्पिया / पुणो नासिगानिमित्तं सो पेसिओ / तेण नासिगाए छिण्णाए वि सो न ऊससिओ / तओ मयं तं निण्णेऊणं धणं निहाणीकाऊणं पिआपुत्ता गिहं समागया / पुणो एगया पियापुत्ता वणं गया / निहाणं गयं दट्टणं उयरं कुट्टिऊणं गिहं आगया / तेहिं च वियाणियंअम्हाणं लच्छी तेण धुत्तेण गहिया / तओ अन्नया विडनडमझमि विलसंतं गयनासिकाकण्णं उवलक्खित्ता रण्णो अग्गओ लच्छीगमणसंबंधो तेहिं साहिओ / तओ रण्णा सो आहविओ / वुत्तं च अस्स सेट्ठिणो तुमए सिरि गहिया, तं पच्छा अप्पेसु / सो आह-राय ! मए अस्स सिरी मुहा गहिया नत्थि, जओ मए अस्स कण्णा नासिगा य दिण्णा, तेहिं सिरी गहिया / मम कण्णनासिगाओ दाऊणं पच्छा लच्छिं गिण्हित्ता एसो गच्छउ / तओ राया वयासी-सेट्ठी ! इमस्स जं तुमए गहियं तं अप्पाहि / तओ सेट्ठी तं दाउं असमत्थो संतोसं धरिऊणं गिहं आगओ / एवं तेणं धुत्तेण सिरिनिमित्तं छेयभेयणाइं सहित्ता सो सेट्ठिओ वंचिओ त्ति / उवएसो धुत्त-धणियसेट्ठीणं, सुणिय सुकहाणगं / विणिओगं सुपत्तंमि, लच्छीए कुण सव्वहा / / 2 / / धणलुद्धस्स धुत्तस्स छण्णउइयमी कहा समत्ता / / 16 / / -पबंधपंचसईओ 1. मृतप्रायम् / / Page #145 -------------------------------------------------------------------------- ________________ सत्ताणउइयमी थोवेण निमित्तेण बुज्झमाणसणंतकुमारचक्किणो कहा - - - - - थोवेण वि निमित्तेणं, बुझंति केइ सन्नरा / सणंतचक्कवट्टिस्स, इहोदाहरणं जहा / / 1 / / गयपुरनयरंमि सणंतकुमारो चक्कवट्टी महाराया होत्था / सो अईव रूववंतो छक्खंडभरहरज्जं पसासेई / एगया सोहम्मसहाए सक्को देविंदो सणंतकुमारचक्कवट्टिणो रूवं बहुं सिलाहित्था, वुत्तं च एएण समो अन्नो कोवि भूयलंमि रूववंतो नत्थि / तओ इंदवयणं असद्दहंता दुवे विजय-विजयंतदेवा तक्कोऊहल्लावलोयणटुं माहणरूवा होऊणं गयपुरनयरं समागया / ___ एयंमि समए सिणाणकरणवेलाए आसणसंठिअं आभूसणरहियं सुगंधितेल्लेण संलित्तंगं सणंतकुमारं दळूणं तयईवरूवविमोहिया ते मुहं मुहं सिराइं धूणिउं लग्गा / चक्किणा पुटुं-किमटुं सिराइं धूणेह ? / तेहिं वुत्तं-देव ! जारिसभवंतरूवदंसणे कोउयगं' सुणियं तारिसमेव रूवं अम्हेहिं दिटुं / इअ माहणवयणं सोच्चा अइरूवगविओ चक्कवट्टी आह-भो-भो विप्पा ! अहुणा एयाए अवत्थाए मईयं रूवं किं विलोइज्जइ ? जइ रूवविलोयणाहिलासो होज्जा, तइया सिणाणकरणाणंतरं परिहियमहग्घनेवत्थस्स धरियालंकारस्स सिरंसि धरियछत्तस्स. चामरेहिं वीइज्जमाणस्स, बत्तीसरायवरसहस्सेहिं सेविज्जमाणस्स, मम रूवं विलोयणिज्जं ति चक्किवयणं सुणिज्जा, तेहिं चिंतियं-अहो ! उत्तमस्स नियमुहेण निययपसंसं काउं न जुंजिज्जइ, जह परेहिं गहिया नराणं गुणा सोक्खसोहग्गदायगा हवंति, न तहा सयं गहिया, अओ बुहा निए गुणे न पसंसिरे / तओ ते माहणा चक्कवट्टिणो वयणं पमाणीकाऊणं गया / तओ चक्कवट्टिमि सहाए उवविलुमि पुणो वि ते समागया / तइया रूवं विलोइऊणं विसन्ना जाया / चक्किणा वुत्तं-किं विसायकारणं? / ते वयासी-संसारविलसियं / चक्की आह-कहं ? तेहिं वुत्तं-जं भवओ पुव्वं रूवं दिटुं, तओ अणंतगुणहीणं एण्हिं तुव रूवं वट्टेइ / चक्किणा वुत्तं-कहं एयं जाणेह ? ते आहु-ओहिनाणेणत्ति / चक्किणा साहियं-तहिं किं पमाणं ? / ते वयासी-भो चक्कि ! मुहत्थियं तंबूलरसं भूमीए थुक्कयं विलोयसु, जह मक्खियाओ तदुवरि ठाऊणं मरणं पावंति तइया अणेण अणुमाणेण जाणेहि तुम्ह सरीरं विसमइयं जायं ति, सत्त महारोगा तुव देहमि समुप्पन्ना। इय देववयणं सोञ्चा चक्की चिंतेइ-अणिञ्चो एसो देहो, एयंमि असारे देहमि किंपि सारं नत्थि / वुत्तं च-, अणिञ्चाई सरीराइं, विहवो नेव सासओ / निचं संनिहिओ मच्चू, कायव्वो धम्मसंगहो / / 2 / / दाणं दरिद्दस्स पहुस्स खंती, इच्छानिरोहो य सुहोइयस्स / तारुण्णए इंदियनिग्गहो य, चत्तारि एयाई सुदुक्कराई / / 3 / / 1. कौतुकम् / / 2. थूत्कृतम् / / 3. 'संसारदावानल-' इति पद्यानुसारेण गीयते / / Page #146 -------------------------------------------------------------------------- ________________ थोवेण निमित्तेण बुज्झमाणसणंतकुमारचक्किणो कहा-९७ 117 ENEM इअ वियारंतेणं वेरग्गपरायणेण रज्जसिरिं चइत्ता संजमसिरी गहिया / भुजंगमो कंचुयं पिव पच्छा अणुसारिणिं नियरिद्धिं न विलोएइ, सुणंदाईणं इत्थीणं विलावे सुणतो वि मणयं न चलित्था / छम्मासि जाव निहिणो रयणाई सेवगा य पिटुंमि लग्गा, किंतु तेण पच्छावि न विलोइयं / छट्ठभत्तस्स अंते सएव पारणं विहेइ / पारणए वि सव्वं विगई चइऊणं रोगकंतदेहो निम्ममो मायारहिओ अपडिबंधो भूमीए विहरित्था / एयंमि समये पुणरवि सोहम्मिंदेण वुत्तं-अहो ! धण्णो एसो सणंतकुमारो मुणी, महया रोगेण दूमिज्जमाणो वि देहचिइच्छं न कुणेइ, 'धण्णो इमो' त्ति इंदवयणं सुणिअ असद्दहंता ते चेव दुवे देवा वेज्जरूवं विहेऊणं तहिं आगया / सणंतकुमारमुणिणो समीवं गंतूणं वयासी-भो ! मुणे ! तुव सरीरं रोगजज्जरं अईव पीलिज्जमाणं दीसइ, अम्हे वेज्जा, जइ तुव आणा सिया तया रोगपडीगारं कुणेमो / मुणिणा वुत्तं-'अणिञ्चस्स देहस्स को पडिगारो ?, 1. पश्चादपि / / Page #147 -------------------------------------------------------------------------- ________________ 118 पाइअविन्नाणकहा-२ भवंताणं देहरोगावणयणे सत्ती न उ कम्मरोगहरणे, तारिसी हि सत्ती मज्झ वि अत्थि' इअ वोत्तूणं अंगुलिया थुक्कएणं दंसिया सा सुवण्णमइया जाया / एयारिसी सत्ती ममावि वट्टइ, परन्तु एयाए का सिद्धी ?, जाव कम्मरोगक्खओ न जाओ ताव देहरोगक्खएण किं ? अओ मम रोगपडीगारेण किंपि पयोयणं नस्थि / ___ एवं सुणिऊणं ते सुरा पत्तविम्हया मुणिं वंदिऊणं नियसरूवं निवेइऊणं सग्गं गया / सणंतकुमारो वि महरिसी वरिसाणं सत्तसई जाव सत्त महारोगे अणुभविऊणं समभावेण वरिसाणं एगं लक्खं जाव निरइयारं चारित्तं पालिऊणं समेयसेलसिहरं गओ, तत्थ सिलायले अणसणं काऊणं मासिएण भत्तेणं कालगओ समाणो एगावयारभावेण तइयंमि सग्गंमि समुप्पण्णो / तओ अणंतरं चइऊणं महाविदेहमि सिद्धिं पाविहिइ / उवएसो सणंतचक्किणो वुत्तं, खणियभावदंसगं / सोचा विणस्सरे देहे, ममत्तं चय सव्वहा / / 4 / / थोवेण निमित्तेणं बुज्झमाणसणंतकुमारचक्किणो सत्ताणउइयमी कहा समत्ता / / 97 / / -उवएसमालाए अट्ठाणउइयमी भावणाविसुद्धीए सिरिउसहजिणीसरजणणीमरुदेवाए ___--------- -------------- तवसंजमगुणरहिया, भव्वा सिज्झन्ति केइ भावेण / एत्थ जहा लहुकम्मा, मरुदेवी भगवई सिद्धा / / 1 / जइया सिरिउसहदेवेण चरित्तं गहियं तइया भरहो चक्कवट्टी महाराया होत्था / सामिणी सिरिउसहनाहजणणी मरुदेवा पइदिणं भरहं उवालंभित्था-हे वच्छ ! तुं रज्जसुहमोहिओ मईयपुत्तस्स सुद्धिं पि न विहेसि, अहं लोगमुहाओ एवं सुणेमि-'मम पुत्तो उसहो एगं वरिसं जाव अन्नं जलं च विणा बुहुक्खिओ पिवासिओ, वत्थं विणा एगागी वर्णमि वियरंतो अत्थि, सीय-तावाइयं सहन्तो महादुक्खं अणुभवेइ, एगवारं तं ममकेरं पुत्तं इहयं आणेहि, तस्स भोयणाइयं समप्पेमि, पुत्तमुहं च विलोएमि' / तया भरहेण वुत्तं-'मायर ! मा सोगं कुणेसु, अम्हे सयसंखा वि तुवञ्चिय पुत्ता हवेमो' / मरुदेवीए कहियं-तं सञ्चं, परन्तु अंबफलाभिलासिणो किं अंबलिगाफलेण ? तं उसहं पुत्तं विणा सव्वो वि एस संसारो मम उ सुन्नो च्चिय, एवं पइदिणं उवालंभं दितीए पुत्तविओगाओ रोयणं कुणंतीए तीए नेत्ताणं पडलाइं वलियाइं / एवं सहस्ससंखेसुं वरिसेसुं गएसुं उसहसामिणो केवलनाणं समुप्पन्नं / चउसट्ठिसुरिंदेहिं समागञ्च समवसरणं रइयं / भरहस्स उज्जाणपालेण वड्ढावणिया दिण्णा, भरहो वि समागंतूणं मरुदेवाए सिरिउसहदेवसरूवं साहित्था-तुं मम Page #148 -------------------------------------------------------------------------- ________________ भावणाविसुद्धीए सिरिउसहजिणीसरजणणीमरुदेवाए कहा-९८ 119 पइदिणं उवालंभं देसि, जं मज्झ अंगओ सीयायवाइपीलं अणुभवेइ, एगागी वणंमि य वियरेइ त्ति / तओ अज्ज आगच्छसु मए सद्धिं ? तव पुत्तस्स महिड्डिं दावेमि / इअ वयणसवणेण सोक्कंठं पियामहिं हत्थिखधंमि ठविऊणं सो समोसरणं समागच्छित्था / ز زززززز APA AND तहिं देवदुंदुहिनिणायं सोच्चा मरुदेवी अईव हरिसवई संजाया देवदेवीणं जयजयसदं सुणिऊणं तीए रोमुग्गमो संजाओ, नयणाहिंतो हरिसंसूई निग्गयाई, तव्वसेणं अच्छिगयतिमिररोगे अवगए तीए सव्वंपि पागारतिग-असोगच्छत्तचामराइसरूवं दिटुं, अणुवमं पाडिहेराइयमहिड्ढेि दट्टणं मणंसि मरुदेवी एवं वियारित्था-धिरत्थु इमं संसारं, धिद्धी मोहं, अहं एवं वियाणियवई, जं मम णंदणो एगागी वर्णमि बुहुक्खिओ पिवासिओ परिभंमतो होही, परं इमो एयावंतिं इडि पत्तो वि कया वि मम संदेसयं पिन पेसित्था / अहं त पइदिणं नंदणमोहेण अर्डव दक्खिआ संजाया, तओ धिगत्थु कारिमं एगपाक्खियं सिणेहं, को पुत्तो?, का माया ?, सव्वो वि इमो जणो नियत्थसाहणरसिगो, न को वि कास वि वल्लहो, इअ चिंतमाणी भावविसुद्धीए घाइकम्मखएण केवलनाणं आसज्ज अंतमुहुत्तंमि खीणाउसा सा मोक्खे अव्वाबाहं सुहं पत्ता / Page #149 -------------------------------------------------------------------------- ________________ 120 पाइअविनाणकहा-२ एयाए ओसप्पिणीए अञ्चंतथावरा एसा पढमसिद्धत्ति साहिऊणं तीए सरीरं देवेहिं खीरसमुद्दे खित्तं / अणेण केई वएइरे-तवसंजमाइविहाणं विणा जह मरुदेवा सिद्धा तहा अम्हे वि मोक्खं गच्छिस्सामोत्ति आलंबणं गिण्हंति, एयालंबणं विवेगिहिं न गेझं, जओ सा अञ्चंतथावरा कयावि अपत्ततसभवा अबद्धतिव्वकम्मा अञ्चंतलहुकम्मा आसि / तओ केवलविसुद्धभावणाए सिद्धा / अणंतजीवेसु मोक्खं गएसु एरिसो जीवो एगुच्चिय वियाणियव्वो / उवएसो मरुदेवाए नायं, संसारासारभावदंसणयं / नया भविया तुम्हे, धरेह चित्ते सया एयं / / 2 / / भावविसुद्धीए सिरिउसहजिणीसरजणणीमरुदेवाए अट्ठाणउइयमी कहा समत्ता / / 98 / / समालाए नवनउइयमी रजलोहेण पुत्ताणं पि विडंबणाविहायगस्स कणयकेउनरिंदस्स कहा - - रज्जे मूढो जीवो, छिंदइ पुत्ताण अंगुवंगाई। इह कणयकेउनरवइ-नियंसणं बोहदाणटुं / / 1 / / तेयलिपुरंमि कणयकेऊ नाम नरवई होत्था / तस्स पउमावई नाम पट्टदेवी आसी / तस्स तेयलिपुत्तनामो मंती, तस्स पोट्टिला नाम पिया अहेसि / सा अईव वल्लहा अस्थि / अह रज्जसुहं भुंजमाणस्स कणयकेउस्स पुत्तो जाओ, तया राया चिंतेइ-इमो पुत्तो वड्ढंतो समाणो मईयं रज्जं गिहिस्सइ त्ति भएण सो तस्स हत्थच्छेयं कासी / कमेण बीओ पुत्तो उप्पण्णो, तस्स पायच्छेयं विहेइ, एयाए रीईए कासई अंगुलिच्छेयं, कस्सइ नक्कच्छेयं, कस्सइ कासइ कण्णच्छेयं नयणच्छेयं च कासी / एवं सव्वे वि पुत्ता तेण खंडियंगा रज्जाहिगाररहिया कया / एवं बहुकालंमि गए पुणो वि पउमावई देवी सुहसुमिणसूइअं गब्भं धरित्था / तइया मंतिभज्जाए पोट्टिलाए वि गब्भो धरिओ / तइया मंतिं आगारिऊणं पउमावईदेवीए साहियं-'मए सुहसुमिणसूइओ गब्भो धरिओ अत्थि, अओ जम्मसमए सो भवया पच्छन्नभावेण पालणीओ, जहा सो रज्जाहिगारी होज्जा / भवओ वि सो सहेज्जगरो होहिइ' त्ति सुणिऊण तीए वयणं मंतिणा पडिवन्नं / समए देवीए पुत्तो जाओ / पच्छन्नवित्तीए मंतिणा सो नियमज्जापोट्टिलाए समप्पिओ / तयवसरे पोट्टिलापसूया पुत्ती पउमावईए देवीए समप्पिआ / पच्छा दासीए निवस्स पुत्तीजम्मसरूवं वियाणावियं / Page #150 -------------------------------------------------------------------------- ________________ रज्जलोहेण पुत्ताणं पि विडंबणाविहायगस्स कणयकेउनरिंदस्स कहा-९९ 121 अह मंतिगेहमि वुढेि पावंतस्स रायकुमारस्स कणयज्झउ त्ति नामं दिण्णं, कमेण सो जोव्वणं पत्तो / तयम्मि समए कणयकेउनरिंदो परलोगं गओ / सव्वे वि सामंतपमुहा चिंताउला जाया / एयं रज्जं कास समप्पिस्सामु त्ति ?, तयवसरे मंतिणा तेयलिपुत्तेण सव्वंपि पउमावईदेवीसरूवं निरूविअं / तइया कणयज्झयं रायनंदणं णचा सव्वे वि पहिता संजाया / सव्वेहिं पि महयाडंबरेण सो कणयज्झयकमारो रजम्मि ठविओ। कणयज्झयनरिंदेण मंतिं महुवगारिणं वियाणिऊणं अईव तस्स सम्माणं दिण्णं / महया आणंण रज्जं पालेमाणस्स तस्स कियंतो कालो गओ / एगया मंतिणो गेहंमि पोट्टिला पिया पुव्वं पाणेहिंतो वि अहिगा वि केणई कम्मदोसेणं अणिट्ठा जाया / भिन्नसेज्जा कया / पोट्टिलाए मणंसि एयं महादुक्खं उप्पन्नं / वुत्तं च आणाभंगो नरिंदाणं, गुरूणं माणमद्दणं / भिन्नसेजा य नारीणं, असत्थवहमुञ्चइ / / 2 / / पियावमाणदुहियाए तीए विसेसेण दाणाइधम्मकिञ्चं पारद्धं / एगया पोट्टिलाघरंमि एगा सुब्बया साहुणी आहारटुं समागया / संमुहं गंतूणं सुद्धाहारेणं पडिलाहिऊणं पंजलिं काऊणं पोट्टिलाए पुटुं-भो भगवइ ! तारिसं किं पि विहेहि, जेण मम पिओ वसीहोज्जा, परुवयारो च्चिय परमं पुण्णं, जओ वुत्तं दो पुरिसे धरइ धरा, अहवा दोहिंपि धारिया धरणी / उवयारे जस्स मई, उवयारो जं न वीसरइ / / 3 / / इअ पोट्टिलावयणं सुच्चा सुव्वया साहुणी साहेइ-तुमए किं वुत्तं ?, एयारिसी पउत्ती उत्तममहिलाणं न जुत्ता, जओ मंततंताईहिं भत्तुणो वसीकरणं महादोसाय होज्जा / अहवा अम्हाणं पि गहियसव्वविरईणं महव्वइणीणं एयं 'कम्मणाइपयोगकरणं न समुइयं / तुमं जं भोगटुं वसीकरणं करावेसि, ते भोगा संसारिजीवाण दुक्खहेयवो, किंपागफलसरिसा विसया पारंभरमणिज्जा, परिणामे अइदारुणा निरयाइदुग्गइदुहदायगा, दीहकालं सेविया वि विसया न तित्तिजणगा, अओ एवं विसयाभिलासं चइत्ता जिणवरवुत्तं सुद्धधम्मं समायराहि / जेण सव्वट्ठसिद्धि होज्जा / ____ एवं सुव्वयासाहुणीमुहाओ उवएसं सोचा तीए तव्वयणं पडिवणं / भत्तुस्स अणुण्णं घेत्तूणं चारित्तं गहियं / पिएण विमुत्तकोहेण वुत्तं-धन्ना तुमं, जेण चारित्तं गहियं / अओ देवीभूयाए तुमए मज्झ पडिबोहणटुं अवस्सं समागंतव्वं / सा वि तं पडिवज्जित्ता भूमीए विहरित्था / चिरकालं निरइयारं चरणं पालिऊणं सा देवत्तणेण उप्पन्ना / ओहिनाणेण पुव्वभवभत्तारं अवलोइऊणं पडिबोहिउं सो देवो समागओ / बहूहि पि उवएसेहिं सो तेयलिपुत्तो पडिबोहं न पत्तो, तओ देवेण चिंतियं-रज्जमोहेण एसो पडिबोहं न पावेइ, अओ देवेण रण्णो चित्तविवज्जाओ कओ / मंतिम्मि सहाए समागए परंमुही होइऊणं ठिओ राया दंसणं न देइ / तेयलिपुत्तेणं चिंतियं-राया मज्झ उवरिं अईव रुट्ठो / दुढेण केण वि किमवि मईयं छिदं कहियं विलोइज्जइ / अओ न याणेमि किं एसो काही ? केण वा मरणेण मं हणिस्सइ ?, अप्पघायं काऊणं मरणं चिय वरं' ति चिंतिऊणं तेण कंठंमि पासो दिण्णो / देवप्पहावेण सो तुट्टिओ, पुणो विसं भक्खियं, तंपि सुहा विव जायं, पुणो खग्गेण मत्थयं छिंदिउं पारद्धं, तइया देवेण खग्गधारा निबद्धा, पुणो अग्गिमॉमि पविट्ठो, अग्गी वि जलरूवेण परिणओ / एवं सव्वे वि मरणप्पयासा देवेण निप्पलीकया / __पच्छा पयडीहोऊणं पोट्टिला देवी भासित्था-एयं सव्वं मए कयं, किमढे अप्पघायं कुणेसि ?, चरित्तं गिण्हेहि / तं सोच्चा तेयलिपुत्तपहाणेण चरित्तं गहियं / राया वि समागंतूणं चरणेसुं पडिऊणं नियं अवराह 1. कार्मणादिप्रयोगः / / 2. - विपर्यासः चित्तभ्रमः / / Page #151 -------------------------------------------------------------------------- ________________ 122 पाइअविनाणकहा-२ anp DID खमावेइ / एवं मंतिमुणी बहुकालं भूमीए विहरित्ता चउद्दसपुव्वधरो होऊणं कमेण घाइकम्मक्खएणं केवलनाणं आसज्ज मुत्तिपयं पावित्था / इत्थं पिया' रज्जलोहेण पुत्ताणं पि विडंबणं विहेइ त्ति पिउणो वि सिणेहो कारिमो' वियाणियव्वो त्ति / उवएसो इहयं पिउस्स नेहं, नाऊणं कारिमं तुमे भविया ! / तह उजमेह जेणं, इहपरलोए सया सोक्खं / / 4 / / रजलोहेण पुत्ताणं पि विडंबणाकारग-कणयकेउनरिंदस्स नवनउइयमी कहा समत्ता / / 99 / / -उवएसमालाए 1. पिता / / 2. कृत्रिमः / / / Page #152 -------------------------------------------------------------------------- ________________ सयइमी तामसी विजागहणंमि विउसमाहणस्स कहा जा विजा पारंभे, अच्छेरविहाइणी वि पजुते / असुहकरी सा हेया, नियंसणं माहणो इहयं / / 1 / / ___इह जगंमि दइवी तामसी य दोण्णि विज्जाओ संति / तत्थ दइवी विज्जा इह परलोगहियकरी, तामसी य विज्जा आसुरीरूवा असुराणं पिव इह लोगंमि किंचि अच्छेरपयंसणी वि भयंकरी, जओ पजंतकाले संकिलेसकारिणी एगंतदुक्खदाइणी य, परलोगंमि दुग्गइफलसंपायणी धम्मभंसविहाइणी सा मइलरूवा सव्वहा चइयव्वा / इह माहणविउस्स नायगं ____सोरट्ठदेसे गोंडलनयरासन्नगामम्मि एगो हरिसंकरो नाम माहणो निवसेइ / सो वाराणसीए नयरीए वागरण-तक्क-साहिञ्च-वेय-पुराण-पमुहसव्वसत्थाई भणिऊणं सयलसत्थपारंगओ संजाओ / एयारिसो अन्नो कोवि विउसो नत्थि, जओ तेण सद्धिं सत्थचिंतणं कुणेज्जा, एवं समाणे वि सो स-सम्माणवड्डणे सइ तल्लिच्छो होत्था / एगया गोंडलनयरंमि भागवयसत्ताहपाराणस्स सम्मं आयोजणं होसी / तहिं बहवो विउसवरा समागच्छित्था / सो वि बंभणवरो एयंमि समायोजणम्मि समागओ / गोंडलम्मि निय-उत्तारगे समागंतूणं नियवत्थूई सम्म निरूवेइ / तइया भागवयस्स ठाणंमि महाभारहं निग्गयं / अण्णे विउसा नियनियभागवयं गहिऊणं समागया / सो बम्हणपंडिओ चिंतेइ-'मए किं कायव्वं, नियगामं गंतूणं भागवयाणयणसमओ अहुणा नत्थि, कलंमि विउसबुंदालंकियसहाए किं करिस्सं?' एवं सो अईव वाउलो संजाओ / का तइया मज्झण्हसमयंमि एगो हरिजणो पहसंमज्जणटुं तहिं समागओ / सो मुहागारेण तं विउसवरं अईव चिंतामग्गं दट्टणं पुच्छेइ-भो महाराय ! कम्मि वि कट्ठम्मि पडिओ किं ? / पुव्वं पंडिओ किं पि न वएइ, परंतु पुणरुत्तं पुच्छिज्जमाणो सो साहेइ-'नियगामाओ इहागमणे पमाएणं भागवयट्ठाणे महाभारहं समागयं, मम गामो इओ नवकोसपज्जते दूरं वट्टेइ, तहिं गंतूणं इहागमणकालो अहुणा नत्थि, अओ किं कायव्वं ! ति विमूढो अहं जाओ म्हि' / सो हरिजणो कहेइ-एयकज्जम्मि अलं वियारणाए, तुव भागवयं एत्थ अहं आणेमि / विउसो वएइ-असक्कं इमं, एयं दूरयराओ इह कहं समागच्छेज्जा ? इह गामाओ अन्नस्स कासवि आणेउं सुलहं, न मईयं भागवयं / सो हरिजणो वएइ-तुम्ह गामाओ तुम्हेच्चय-घराओ तुम्हकेरं चिय भागवयं हं आणेमि, न अन्नस्स, केवलं तुम्हे पंचक्खणं जाव नयणाइं निमीलित्ता चिट्टेह, तुम्हेञ्चयं भागवयं अवस्सं इहमेव आगच्छिस्सइ / तइया असद्दहंतो वि स अक्खीइं निमीलिऊणं खणं संठिओ / खणंतरंमि तस्सेव भागवयं तस्समीवंमि आवडियं, तेण उग्घाडिएहिं नयणेहिं समागयं नियं भागवयं दिटुं, संपत्तच्छेरो सव्वसत्थपारंगओ स विउसो चिंतेइ-एसो हरिजणो सिद्धमंतो अस्थि / तओ तम्मंतगहणलालसो हरिजणं साहेइ-मम एयं मंतपयाणं कुणेह / तेण तस्स मंतपयाणं अंगीकयं / विउसस्स मंतसाहणसामग्गिं उवदंसिऊणं 'ताई घेत्तूणं राईए मसाणमज्झे आगंतव्वं' ति कहियं / सो विउसो उवयोगिसव्वसंभारे घेत्तूणं मसाणंमि आगओ / Page #153 -------------------------------------------------------------------------- ________________ 124 पाइअविनाणकहा-२ महाभ हरिजणो वि तहिं तं अविक्खंतो संठिओ आसि / तओ ते दोण्णि मसाणस्स एगंतठाणंमि गया / हरिजणो तहिं भूमीए छुरिगाए एगं महंतं वट्टलं विहेऊणं तम्मज्झम्मि विउसं ठविऊणं साहेइ-'तुमं भयरहिओ होऊणं मए वुत्ताई मंतपयाइं सम्मं वएज्जासि' / हरिजणेण मंतपओगो पारद्धो / समयंतरेण तेण पुटुं, किं किमवि दीसइ ? / बम्हणविउसेण वुत्तं-मए किं पि न पासिज्जइ। एयं सोच्चा ‘एयं कहं जायं' ति वियारंतो सो मइलविज्जादेवं तक्कारणं पच्छित्था, तेण आसुरीविज्जादेवेण वुत्तं-एस बम्हणो पवित्तयमो सत्थपारगओ अत्थि, एयंमि बम्हतेयं अत्थि / तेण तेयसा अम्हे डज्झामो, तओ तुमं तस्स बम्हणत्तणं दूरं करावसु / पुव्वं तु जम्मि चम्माइं पक्खालिज्जंति, तस्स चम्मकारकुंडस्स जलं तं पिवावसु, जेण सो अपवित्तो भविस्सइ, तेण तस्स सुहवियारा असुहत्तणेण परिणया भविस्संति / सत्थपारंगया वि तस्स दूरीहोहिइ / तइया तस्स विज्जा सिज्झिहिइ / इमं वुत्तं सो बंभणस्स कहेइ / Page #154 -------------------------------------------------------------------------- ________________ पमायपसत्तस्स खुड्डगमुणिणो कहा-१०१ 125 सो बम्हणो चिंतेइ-अरे ! अहं विमूढो होऊणं कहं इहं समागओ ? / पढियसव्वधम्मसत्थो अहं माहणत्तणं कहं चएमि ?, अलाहि इमीए आसुरीविज्जाए, एवं पच्छातावं कुणंतो हरिजणं मंतपढणटुं निसेहित्ता वएइ-धम्मभंसविहाणीए एयाए विजाए मम पयोजणं नत्थि / हरिजणो वएइ-अहुणा आसुरीविज्जाए बहुपहावो दीसइ, रायराएसरा वि तयहीणा' चेव वट्टेइरे / सत्तुविणासणटुं जुवइजणवसीकरणटुं च मलिणविज्जापओगो कराविज्जइ / जंमि एसा मइलविज्जा मुंचिज्जइ, सा तं समूलं विणासेइ / पंडिओ साहेइ-कासीए एयारिसमलिणविज्जासाहगा बहवो जणा दिट्ठा, ते सव्वे मंसमज्जंमि पसत्ता, उम्मग्गगामिणो होऊणं पजंते सारीरिय-माणसियदुक्खद्दिया असमाहिभावपत्ता सुणिज्जंति, अओ अलं इमाए मइलविज्जाए त्ति वोत्तूणं नियगामंमि समागओ सत्थत्थचिंतणपरो नियधम्ममि दिढयरो संजाओ / उवएसो बंभणविउसस्सकहं, जणाण सम्मग्गदसणट्ठाए / सोचा भविया तुम्हे, जह स-परहियं तहा जयह / / 2 / / तामसीविजागहणंमि विउसमाहणस्स सयइमी कहा समत्ता / / 100 / / -गुजरभासाकहाए 101 ____ एगुत्तरसयइमी पमायपसत्तस्स खुड्डगमुणिणो कहा --------- कयकरणा वि सकजं, अञ्चंतपमाइणो न साहिति / परिवडियविरइबुद्धी, आहरणं खुड्डगो एत्थ / / 1 / / महिमंडणनयरंम्मि नाणाइगुणनिहाणो सिरिधम्मघोससूरी बाहिरुज्जाणंमि समोसरिओ / तस्स आयरियस्स निम्मलगुणाणं मुणीणं पंचसयाइं परिवारो अस्थि / तप्परिवुडो सो सुरसहिओ सुरिंदो व्व रेहइ / नवरं ससहरसरिच्छे तग्गच्छे रयणायरे वडवग्गी विव, सुरपुरंमि राहुव्व परितावकरो भीमो अइकलुसमई निद्धम्मो सीलपसमगुणवियलो साहूणं असमाहिंगरो रुद्दो नामेणं सीसो आसि / मुणिजणनिंदियकज्जे भुज्जो भुज्जो समायरंतं तं समणा करुणाए महुरवयणेहिं एवं तज्जंति-'भो वच्छ ! पवरकुलवडिओ तं सि, तह य सुगुरुणा तं दिक्खिओ सि, अओ एवंविहस्स तुह निंदियत्थकारित्तणं अजुत्तं' एवं महुरगिराए वारिजंतो वि जाव दुञ्चरियाओ न विरमेइ ताव निङ्करगिराए तेहिं भणिओ-'रे दुरासय ! जइ इयाणिं 1. तदधीनाः / / Page #155 -------------------------------------------------------------------------- ________________ 126 पाइअविनाणकहा-२ दुट्ठचेट्ठिअंकाहिसि, ता गच्छाओ निच्छुभिस्सामो' / एवं तज्जिओ रुट्ठो सो साहूणं मारणनिमित्तं सयलमुणिजणजोग्गभायणमि उग्गं विसं पक्खिवेइ / अह समए जाए जइणो पियणत्थं जाव तं जलं गिण्हंति ताव तग्गुणतुट्ठाए देवयाए भणियं-'भो भो समणा ! एत्थं जले तुम्ह दुट्ठसिस्सेण रुद्देण विसं खित्तं, ता एयं मा पिविज्जाह' / एवं सोच्चा समणेहिं तेण दुट्ठसिस्सेण समगं तं जलं तव्वेलं चिय तिविहं तिविहेणं वोसिरियं। ____ अह सो मुणिमारणपरिणामज्जियपयंडपावभारो तज्जम्मे चिय अञ्चंततिव्वरोगाउलदेहो उज्झियजिणिंददिक्खो बहुपावकम्मभरो परगेहेसुं भिक्खावित्तीए जीवंतो, जणेण ‘पव्वज्जापरिभट्ठो अदट्ठव्वो दुट्ठचेट्ठो सो एसो' त्ति कित्तिज्जतो अट्टदुहट्टोवगओ पए पए रुद्दज्झाणज्झाई मओ संतो सव्वपुढवीणं पायोग्गपावबंधेक्कहेउभूयासुं अच्चंतखुद्दनिंदियतिरिक्खजोणीसरूवासुं पत्तेयं पत्तेयं एगंतरियासुं अंतरगईसुं आहिंडिय आहिंडिय जहक्कमं धम्माइयासुं सत्तसु वि नरयपुढवीसुं कयउक्कोसाउनिबंधो नेरइयत्तगेण उप्पन्नो, तत्तो जलथलखहयरजोणीसु बि-ति-चउरिंदियजाईसुं अइवहुसो जाओ। Page #156 -------------------------------------------------------------------------- ________________ पमायपसत्तस्स खुड्डगमुणिणो कहा-१०१ 127 तत्तो जलजलणानिलपुढवीसुं असंखकालं उप्पन्नो, एवं वणस्सइयंमि अणंतं कालं / तओ बब्बर-मायंग-भिल्ल-चम्मयर-रयगपमुहेसुं दुक्खजीवी सव्वत्थ वि बहुसो संवसिओ / कहिं सत्थदारिओ, कहिं पि लेठ्ठचूरिओ, कहिं पि रोगदूमिओ, कहिपि विज्जुझामिओ एवं कहिंपि कहिपि धीवराहओ जायदाहगो अग्गिदड्डो गाढबद्धो गब्भसाविओ सत्तुमारिओ जंतपीलिओ सूलकीलिओ वारिवूढो गड्डछूढो य सो महादुहं सहंतो मच्चुणो मुहं संपत्तो / इय भूरिभवपरंपरदुक्खसहणुप्पन्नकम्मलहुभावेण पयणुकसायत्तणेण य सो चुनपुरे वेसमणसेट्ठिणो वसुभद्दाए भज्जाए उयरंमि पुत्तभावेण उप्पन्नो 'गुणायरो' त्ति तस्स नामं कयं, कमेण सो देहेण बुद्धिवित्थरेण य वड्ढिउं आढत्तो। अह अन्नया कयाई तत्थ तित्थयरो समोसरिओ, तस्स वंदणवडियाए नयरजणो सो गुणायरो य तहिं तुरियं समागओ जयनाहं वंदित्ता धरणीपिटुंमि उवविठ्ठो / पहुणा संसयसहस्समहणी सिवसुहजणणी कुदिट्ठितमहरणी Page #157 -------------------------------------------------------------------------- ________________ 128 पाइअविनाणकहा-२ कल्लाणरयणधरणी देसणा पारद्धा / पउरजणो पडिबुद्धो, केण वि विरइधम्मो, केणवि मिच्छत्तं उज्झिऊणं सम्मत्तं गहियं / सो पुण गुणायरो समयं उवलब्भ हरिसभरपुलइअसरीरो जगगुरुं पणमित्ता वयासी-'भयवं ! साहेसु पुव्वजम्मंमि किं अहं होंतो ?' त्ति महंतं एत्थ मज्झ कोऊहलं / अह जगगुरुणा तस्स उवयारं अवलोइऊणं रुद्दखुल्लगभवं पारब्भ नीसेसो पुव्वभवसव्ववुत्तंतो परिकहिओ / सो तं सोच्चा भयविहुरमाणसो जायगाढपरितावो वएइ 'नाह ! इमस्स पावस्स किं पायच्छित्तं होज्जा' ? जगगुरुणा भणियं-'भद्दय ! साहुविसयबहुमाणवेयावच्चपमुहसुहकिच्चं मोत्तूणं न अन्नेणं इह सुद्धी' / तओ घोरसंसारभीएणं तेण ‘पइदिणं मए पंचसाहुसयविसयवंदणपभिइकिच्चं कायव्' ति अभिग्गहो गहिओ / सो तं अभिग्गहं सम्म परिपालेइ, जत्थ य दिवसे पंचसया साहवो पडिपुन्ना न होंति, तत्थ दिणे सो भोयणं न कुणेइ / एवं छम्मासं जाव अभिग्गहं पालिऊणं तयणु संलिहियदेहो मरिऊणं बंभलोए देवत्तणेण समुप्पन्नो / तहिं ओहिबलेणं पुव्वभववुत्तंतं मुणिऊणं सविसेसजगगुरुसाहूणं वंदणाइंमि वढेंतो कमेण देवभवाओ चवित्ता चंपाए पुरीए चंदरायनरवइणो पुत्तभावेण उप्पन्नो / पुव्वभवसाहूसुं दढपक्खवायभावेण तत्थ वि सो धीमंतो मुणिणो दट्ठणं जाई सरेइ तोसं च उव्वहेइ / तत्तो मायपियरेहिं 'पियसाहु' त्ति जहत्थं तस्स नामं विहियं / तहिपि समत्थतवस्सिलोगविस्सामणाइपरो विविहाभिग्गहगहणिक्कबद्धलक्खो अपमाई पजंते संलेहणं काऊणं सुक्कपमुहकप्पेसुं तियससोक्खं अणुभवित्ता जहक्कम जाव सव्वढे सव्वुक्किटुं सुहं अणुभविऊणं एत्थ लद्धमणुअत्तो कयपव्वज्जो निरज्जविहियाराहणविहाणो निम्मोहो विणट्ठभवनिमित्तकम्मंसो सुरासुरविहियमहिमो सिवसुहं संपावित्था / उवएसो खुल्लगसमणस्सेहं, पमायजणियभवदुक्खरिंछोलिं' / सोचा सुसाहुसेवा-विहाणसत्ता सया होह / / 2 / / पमायपसत्तखुड्डगमुणिणो एगुत्तरसयइमी कहा समत्ता / / 101 / / -संवेगरंगसालाए 1. दुःखश्रेणिम् / / Page #158 -------------------------------------------------------------------------- ________________ |दुरुत्तरसयइमी सम्मत्तपढमलक्खण-उवसमभावे दमसाररिसिणो कहा - - - - - कोहेण हि हारवियं, उप्पजंतं च केवलं नाणं / दमसारेण य रिसिणा, उवसमजुत्तेण पुणलद्धं / / 1 / / इह जंबूदीवंमि भरहखित्तंमि कयंगला नाम नयरी आसि / तत्थ सीहरहो नाम राया, तस्स सुणंदा नाम महादेवी, तीए कुक्खिसंभवो दमसारो नाम पुत्तो, सो य बालत्तणमि बावत्तरिकलानिउणो मायपियरहिययाणंदजणगो अईव इट्ठो होसी / जोव्वणंमि य पिउणा विसिट्ठरायकन्नापाणिग्गहणं कराविऊणं जुवरायपयंमि ठविओ सो सुहेण कालं जवित्था / एगया तन्नयससन्न पएसे भयवं सिरिमहावीरसामी समोसरिओ / देवेहिं समोसरणं विहियं परिसा मिलिया, तइया सिंहरहराया वि सपुत्तो सपरियणो महिड्डीए वंदणटुं समागओ / छत्तचामराइरायचिन्हाई दूरे विमोत्तूणं परमेसरं तिपयाहिणं काऊणं परमभत्तीए वंदिऊणं समुइयट्ठाणंमि उवविठ्ठो / पहुणा नरसुरपरिसाए धम्मुवएसो दिनो, परिसा पडिगया, तओ दमसारकुमारो भगवंतं नमंसित्ता विणएण वयासी-'सामि ! सिरिमंतेण वुत्तो सव्वविरइधम्मो मज्झ रुइओ, अओ हं देवाणुप्पियाणं समीवंमि पव्वजं गिहिस्सं / नवरं मायपियरे आपुच्छामि / तया सामी वयासी-जहासुहं देवाणुप्पिअ ! मा पडिबंधं कुणेहि' / तओ कुमारो गेहं आगंतूणं मायपियराणं पुरओ वयासी-'भो मायपियरा ! अज्ज मए सामिणो वंदिआ, तेहिं कहिओ धम्मो मम रुइओ, अह तुम्हेहिं अणुण्णाओ अहं संजमं घेत्तुं इच्छामि' / तया अम्मापियरा अकहिंसु-'पुत्त ! तुं अज्ज वि बालो सि अभुत्तभोगकम्मो सि, संजममग्गो उ अइदुक्करो तिक्खखग्गधारोवरि चंकमणसरिसो विज्जइ / सो य अइसुउमालसरीरेण भवया संपयं पालिउं असक्कणिज्जो, तम्हा संसारियसुहाई भोत्तूणं परिणयवयो होऊणं पच्छा चारित्तगहणं कुज त्ति / एयं सोच्चा पुणो दमसारो पाह-'भो अम्मापियरा ! तुम्हेहिं संजमस्स दुक्करया दंसिया, तहिं न संदेहो, परंतु सा दुक्करया कायरनराणं अत्थि / धीरपुरिसाणं तु किमवि दुक्करं नेव / वुत्तं च ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो / ता विसमा कजगई, जाव न धीरा पवखंति / / 2 / / तह अतित्तेण अणंतसो भुत्तपुव्वेसुं निस्सारेसु संसारियसुहेसुं पि मे इच्छा नत्थि, तम्हा तुम्हे अविलंबेण मम आणं पयच्छेह, जओ हं संजमग्गहणं कुणेमु' / इच्चेवं दमसारस्स संजमे निच्छयं वियाणिऊणं अम्मापियरा तस्स निक्कमणमहूसवं अकासी / तइआ दमसारकुमारो पवड्डमाणपरिणामेहिं सिरिवीरपासंमि संजमं गिण्हित्था / मायपियरा य सपरिवारा सट्ठाणं गच्छित्था / तओ दमसाररिसी छट्ठट्ठमदसमाइविविहतवाराहणासत्तो एगया वीरसमीवंमि एवं अभिग्गहं गिण्हित्था - -'सामि ! अहं जावज्जीवं मासखवणतवं उवसंपज्जित्ताणं विहरिस्सामि' त्ति / पहुणा वुत्तं–'जहासुहं देवाणुप्पिय' -- Page #159 -------------------------------------------------------------------------- ________________ 130 पाइअविनाणकहा-२ त्ति / तओ सो मुणी बहूहिं मासखवणतवकम्मेहिं सरीरं सोसित्ता नाडि-अस्थिमेत्तावसेसो संजाओ / तंमि समए भयवं वड्ढमाणसामी चंपाए नयरीए समवसरिओ / दमसारो वि तत्थ आगओ / अन्नया मासखवणपारणादिणमि पढमपोरिसीए सज्झायं विहेऊणं बीयाए पोरिसीए झाणं झायमाणस्स तस्स मणंसि एयारिसो वियारो समुप्पन्नो-अज्जाहं सामिं पुच्छामि ‘किं अहं भव्वो अभव्वो वा ?, चरमो अचरमो वा ?, मम केवलनाणं होहिइ न व' त्ति वियारित्ता सो मुणी जत्थ सिरिवीरसामी आसी, तत्थ आगंतूणं भगवंतं तिपयाहिणं काऊणं वंदित्ता पज्जुवासित्था / तइया समणे भयवं महावीरो दमसारं एवं वयासी-'भो दमसार ! अज्ज झायंतस्स तुह हिययकमले एसो अज्झवसाओ समुप्पन्नो ?-अहं सामिं पुच्छामि, किं अहं भव्वो अभव्वो वा ? इच्चाइ, सच्चो एसो अत्थो ?' मुणी आह-एवमेव' त्ति / तओ सामी आह-भो दमसार ! तुं भव्वो सि, न अभव्वो, पुणो तुं चरमसरीरो सि, तुव केवलनाणं तु पहरमज्झमि समागयं अस्थि, परं कसायोदएणं तस्स विलंबो भविस्सइ' / दमसारो वयासी-'सामि ! कसायं परिहरिस्सं' / __ तओ तइयपोरिसीए स मुणी भगवओ आणं घेत्तूणं मासखवणपारणगे भिक्खत्थं जुगमेत्ताए दिट्ठीए ईरियावहियं विलोयंतो जत्थ चंपानयरी तत्थ संपत्तो / तयाणिं सीसंमि आइञ्चो उग्गो तवइ, पायाणं हिटुंमि गिम्हतावेण तविया वालुगा अग्गिव्व पज्जलेइ, तप्पीलाए वाउलीभूओ मुणी नयरदुवारंमि ठाऊणं चिंतित्था-'संपयं धम्मायवो दूसहो, जइ को वि एत्थ नयरीवासी जणो मिलइ तया तं पइ नियडमग्गं पुच्छामि' / तंमि समए को वि मिच्छदिट्ठी किं पि कजं विहेउं गच्छंतो तहिं आगओ / सो वि संमुहमिलियं तं माहुं मंगलभूयं पि विलोइऊणं "मम अवसुअणं जायं" ति चिंतमाणो पुरदारंमि ठिओ / __तइया मिच्छादिठिं पइ साहूणा पुच्छियं-'भो भद्द ! एयंमि नयरम्मि केण मग्गेण आसन्नघराइं पाविज्जंति ? तेण चिंतियं –'एसो नयरसरूवं न वियाणेइ, तओ हं एणं महादुक्खे पाडेमि, जेण मज्झ एयस्स दूसउणस्स फलं न होज्ज' त्ति, एयं चिंतिऊणं सो भणित्था-भो साहु ! अमुणा मग्गेण वञ्चसु, जेण गिहत्थाणं गेहाइं सज्जो पाविज्जिसु' त्ति तओ सरलसहावो सो साहू तेण दंसिए च्चिय मग्गे चलिओ, परं सो मग्गो अईव विसमो अपहसरिसो, जहिं पयमेत्तंपि चलिउं न सक्कइ / सव्वगिहाणं पच्छाभागा एव दिट्ठिपहमि आगच्छिरे / को वि जणो संमुहो न मिलेइ / तइया एयं मग्गसरूवं दट्टणं कोवानलेण पज्जलिओ सो साहू चिंतित्था-'अहो एयनयरलोगा दुट्ठा, जओ अमुणा पावितुणं पयोयणं विणा एव अहं एयारिसे दुक्खे पाडिओ, एयारिसा हि दुट्ठा पाणिणो सिक्खारिहा / वुत्तं च मउत्तं मउए भव्वं, कक्कस्सं कक्कसेसु य / भिंगों खणेइ कट्ठाई, कुसुमाइं दुणेइ न / / 3 / / तओ अहं पि एए दुट्ठलोगे कटुंमि पाडिस्सामि' एयं वियारित्ता कोवाउलो सो साहू कत्थ वि छाइल्ले पएसे चिट्ठिऊणं उट्ठाणसुयं गुणिउं पारंभित्था / तस्स सुयस्स मज्झंमि उव्वेगजणगाई सुत्ताइं संति, जाणं पहावाओ गाम वा नयरं वा जणवयं वा सुवसियं पि उव्वसियं होज्जा / 1. भ्रमरः / / 2. छायावति / / Page #160 -------------------------------------------------------------------------- ________________ सम्मत्तपढमलक्खण-उवसमभावे दमसाररिसिणो कहा-१०२ 131 अह साहू कोवेण जह जह सुयं गुणित्था तह तह नयरंमि अकम्हा परचक्काइवत्तापाउब्भावाओ सव्वे वि नयरलोगा भयभीया सोगाउला समाणा सव्वं स-धण-धन्नाइं चइऊणं केवलं नियजीवियं चेव घेत्तूणं पइदिसं नट्ठा, राया वि रज्जं चिच्चा नट्ठो, नयरं च सुन्नं जायं / तंमि समए पडण-खलण-पलायणाइकिरियाजणियविविहदुक्खेहिं दुहिए नयरलोगे दट्ठणं कोवाओ नियुत्तो साहू चिंतित्था-'अहो मए किं एयं कयं ? निक्कारणं चिय एए सव्वे लोगा दुहिया कया / परं सव्वण्णुवयणं कहं अन्नह होज्जा ? तम्हा पहुणा जं पुव्वं वुत्तं तं चिय जायं, मए मुहञ्चिय कोवं किञ्चा केवलनाणं हारियं' ति / तओ एवं पच्छातावं कुणंतो अइकरुणारसमग्गो सो साहू सव्वलोगाणं थिरीकरणटुं समुट्ठाणसुयं परावट्टिउं पारंभित्था / तस्स मज्झमि बहूई अल्हायजणगाई सुत्ताई संति / जाणं पहावाओ उव्वसं पि गामाइयं सज्जो सुवसं 1. मुधैव / / Page #161 -------------------------------------------------------------------------- ________________ 132 पाइअविनाणकहा-२ होज्जा / अह जहा जहा सो तं सुत्तं परावट्टिउं पवुत्तो तहा तहा पमुइया सव्वे वि लोगा नयरमज्झमि समागया / राया वि सहरिसो सट्ठाणं पत्तो, भयवत्ता सव्वा वि विणाट्ठा, सव्वलोगो सुट्ठिओ संजाओ / तओ तवसोसियसरीरो परमोवसमरसनिमग्गो दमसारो रिसी तया आहारं अघेत्तूणं पच्छा वलिओ सविणयं पहुणो समीवे समागओ / _तइया पहुणा वुत्तं-भो दमसार ! अज्ज चंपाए नयरीए भिक्खटुं गच्छमाणस्स तुव मिच्छादिट्ठिवयणाओ कोहो समुप्पन्नो इच्चाई जाव उवसंतकोवो इहयं संपत्तो, एसो अट्ठो सञ्चो ? सो वयासी-तहेव त्ति / पुणो पहुवीरेण वुत्तं-'भो दमसार ! जो अम्हाणं समणो वा समणी वा कसायं उव्वहेइ सो दीहसंसारं विहेइ, जो उ उवसमं विहेइं, तस्स संसारो अप्पो हवइ' / एयं वयणं सोच्चा दमसारो मुणी वयासी-भयवं ! मम उवसमसारं पायच्छित्तं देहि / तइया पहुणा तवपडिपत्तिरूवं पायच्छित्तं दिण्णं / तओ दमसारो मुणी संजमेण तवसा य अप्पाणं भाविंत्तो विहरित्था / तओ तस्स साहुणो पमायजणिअं दोसं निंदमाणस्स गरिहमाणस्स य सुहज्झवसाएण सत्तमे दिवसे केवलं नाणं समुप्पन्नं / देवेहिं तस्स महिमा विहिओ, तओ दमसाररिसी बहवे जणे पडिबोहिऊणं दुवालस वरिसाइं जाव केवलपज्जायं पालिऊणं पज्जंते संलेहणं किच्चा सिद्धिपयं पत्तो / उवएसो उवसमवरगुणभूसिय-दमसाररिसिस्स बोहगं वुत्तं / सोचा भविया तुम्हे, सइ उवसमधारगा होह / / 4 / / उवसमगुणंमि दमसारसाहुणो दुरुत्तरसययमी कहा समत्ता / / 102 / / * -अप्पप्पबोहाओ (आत्मप्रबोधात्) 103 तिउत्तरसययमी अप्पं पि निमित्तं पप्प कोवकारगविउसमाहणस्स कहा कोवो चंडालसमो, न विहेयव्बो सुहेसिणा केण / सप्पियविउसस्सेहं, दिटुंतो बोहणट्ठाए / / 1 / / वाणारसीनयरीए गंगानईए तीरंमि एगो विउसमहासओ रायमाणणीओ पइदिणं सिणाणटुं आगच्छेइ / तहिं एगया समीवत्थिया चंडालजुवई वि सिणाणटुं आगंतूणं सिणाणं किच्चा नियइट्ठदेवमुत्तिं ण्हवेइ पूएइ य / एवं दतॄणं रायपंडिअस्स मुहं मिलाणं संजायं, 'किं कायव्वं एत्थ मए' त्ति विमूढो होत्था / सा चंडालजुवई एवं पइदिणं तत्थ आगच्छेइ / Page #162 -------------------------------------------------------------------------- ________________ अप्पं पि निमित्तं पप्प कोवकारगविउसमाहणस्स कहा-१०३ 133 एगया रायपंडिओ असहमाणो सरोसं तं चंडालिं वएइ-'हे मुरुक्खे ! तुं जलं अपवित्तं विहेसि, तुव देहच्छाया वि जलंमि पडेइ, तेण इमं गंगाजलं सुद्धं पि मइलं' होइ' / सा जुवई कहेइ-'अहं तु तुवत्तो निच्चयरपएसंमि ठाइऊणं ण्हाएमि, मइलं जलं तुम पइ न आगच्छेइ, जलच्छंटा वि न लग्गेज्जा तहा हं दूर थिया अम्हि / एवं समाणे वि जइ तुमं अंतराओ होज्जा तइया अहं विलंबेण आगच्छिस्सं? एवं तीए एयारिसनमिरवयणेहिं पि अईव कुद्धो पंडिओ तं असब्भवयणेहिं बहुसो तिरक्कारं विहेइ / जइया पंडियस्स पुणरुत्तं गालिप्पयाणवयणाई सुणिउं असहमाणी सा चंडालजुवई सहसा उट्ठाय पंडियं आसिलिसेइ / तइया तत्थ बहवो जणा मिलिया बहुकोलाहलो जाओ / जणा चंडालजुवई पुच्छेइ-तए एयारिसं कि कयं ? / सा कहेइ-एयं पुच्छेह, जइया जणो कोवाविट्ठो होइ तइया जणो चंडालसरिसो होइ, एयंमि कोवो बहुवारं ठिओ, न बाहिरं निग्गओ, तेण चंडालभूयं एयं आलिंगणं दाऊणं वडावेमि, अन्नहा अहं अन्नं किं कुणेमि ? / 1. मलिनम् / / Page #163 -------------------------------------------------------------------------- ________________ 134 पाइअविनाणकहा-२ एसा वट्टा नयरीए पसरिया / तेण पंडिएणं पुणरवि सिणाणं कयं / कमेण खिन्नहियओ गिहं गओ, तइया तेण वियाणियं-मम भज्जाए वि एसो समायारो वियाणिओ अत्थि,-'जं अज्ज चंडालीए मम पिओ आलिंगिओ' / अओ सो अईव लज्जासीलो होत्था, एयस्स पडिगारं पि सो कहं कुणेज्जा ? परंतु पंडियपत्तिमाहणीए तस्स खोहदूरीकरणटुं वुत्तं-तुम्हे चिंतं मा विहेह, हं तं चंडालिं समए सम्मं निरिक्खिस्सामि / / तओ जया सा चंडालजवई एयाए एव रत्थाएं पमजणी-टोप्पलगविक्कयणटुं आगच्छेज्जा तया सा विउसमाहणपत्ती 'तं जं वा तं वा वोत्तूण कोवावेइ / किंतु सा हसिऊणं साहेइ-अम्हाणं दुण्डं एगा जाई संजाया, तओ तुम्हेहिं जलच्छंट अकाऊणं एयाइं वत्थूई वावरियव्वाई' / एसा वत्ता कमेण वड्डमाणा नरिंदं जाव संपत्ता / पुव्वं तु एयवत्तासवणेण नरनाहो हसित्था पच्छा य नियसुहडे आएसित्था-'एयाओ दुन्नि इत्थीओ जत्थ जहा थिआओ होज्जा, तओ ते दुण्णि इत्थीओ आणेज्जाह' / एयंमि समए चंडालजुवई गंगातीरंमि सिणाणं किच्चा नियइट्ठदेवपडिमं चंदणेण पूएइ, पवित्तदेहं पसन्नमुहिं तं चंडालजुवइं रायसुहडा रण्णो आएसं सुणावेइ / सा तं सोच्चा विणा किलेसं विणा विलंबं च सा पूइअनियइट्ठदेवपडिमं घेत्तूणं सुहडेहिं सद्धिं चलित्था / तओ ते सुहडा रायपडिअघरंमि गया / तया सा विउसपत्तीमाहणी नियबालस्स विट्ठ खप्परेण घेत्तूणं पक्खेवणत्थं गिहाओ बाहिरं निग्गआ, ते सुहडा तं माहणिं नरिंदाएसं सुणावेइ / सा अकयसिणाणा मइलसरीरा दीणा जं वा तं वा सुहडे जंपेइ / ते सुहडा तीए वयणाई असुणता खप्परेण सहिअं तारिसं तं घेत्तूणं निवसहाए समागया / तइया नरवई पूअणसंभारसंजुयं तं चंडालजुवई माहणिं मन्निऊणं पणामं विहेइ, सक्कार-सम्माणपुव्वयं आसणं पयच्छेइ, माहणिं च चंडालिं मन्निऊणं धिक्कारित्ता वएइ-अरे अञ्चण-वंदणपरं एयं माहणिं पच्छा पडिऊणं किं दुहं देसि ? एयाए भत्तारं पि किं पीलेसि ? तुमं दंडिस्सामि / __जह वावारिणो तुलाए दुण्णि पल्लाइं संति, एगंमि पल्लंमि मप्पाई मुंचेइ, अन्नंमि देयवत्थूई मुएइ, पल्लाणं विवरित्ताणंमि दत्त-चित्तो सावहाणो वावारी होइ / इहं तु नरिंदेणं पल्लाइं विवरीयाई कयाइं / एरिससरूवं दळूणं सहाए ठिओ पंडिओ अईव लज्जिरो समाणो निवस्स मुहं दंसिउं असमत्थो जाओ / बीहंतो कटेण निवसमीवे गंतूणं कण्णे साहेइ-एसा न चंडालजुवई, किंतु मम धम्मपत्ती माहणी अत्थि / एवं सोच्चा रण्णो अईव हरिसो संजाओ, उच्चयं हसिऊणं वएइ-अरे पंडिअ ! मए नाओ न विहेयव्वो, दंडो वि न दायव्वो, मम कजं तु पञ्चक्खं अज्ज दइव्वेण कयं अत्थि / जस्स जारिसं मूलसरूवं अत्थि, तं तस्स तारिसं पयडीकाऊणं दावियं, इह बोहो तुम्हेहिं गहियव्वो च्चिय / एवं सोच्चा सहामज्झो नियलहअंपासित्ता सो विउसो तओ पारब्भ उवसमपरो जाओ / उवएसो नियगुणहाणिविहायग-कोवस्सेत्थ कडुयं फलं नग्या / भविया तुम्हे वि सया, उवसमगुणधारगा होह / / 2 / / कोवस्स कडुयविवागंमि विउसवरस्स तिउत्तरसयइमी कहा समत्ता / / 103 / / —अखंडाणंदाओ 1. रथ्यायां / / 2. माप्यानि मापा / / 3. दर्शितम् / / Page #164 -------------------------------------------------------------------------- ________________ चउरुत्तरसयइमी सम्मइंसणपहावंमि सुलसासाविगाए कहा धन्नो सो नायव्वो, जो गुरुहियए वसेइ निलंपि / सुलसानायं इहयं, सम्मइंसणपहावजुयं / / 1 / / इह जंबूदीवंमि भरहखित्तम्मि मगहदेसंमि रायगिहं नाम नयरं, तहिं पसेणई नरवई रज्जं पसासेइ ! तञ्चरणसेवापरो नागनामो सारही आसी / तस्स पइव्वयत्तणाइपवरगुणगणालंकिया पहाणजिणधम्माणुरागिणी सुलसा नाम भज्जा आसि / एगया नागसारही कत्थवि गेहमि कंचि गिहवइं पभुययरपमोएणं नियंकंमि पुत्ते लालिंतं विलोइत्ता सयं पुत्ताभावदुक्खेण दुहियमाणसो समाणो करयलंमि मुहं विनसित्ता चिंतित्था-'अहो मंदभागो हं जं मम चित्ताणंददायगो एगो पुत्तो नत्थि ? / धन्नो एसो जं एयस्स बहवो हिययाणंदजणगा पुत्ता संति' त्ति चिंतासागरे मग्गं नियप्पियं विलोइत्ता सुलसा विणमिरा महुरवायाए वयासी-'सामि ! भवओ चित्तंमि अज्ज का चिंता पाउब्भूया ?' सो वएइ -'पिए ! अवरा उ का वि चिंता नत्थि / परं एगा पुत्ताभावचिंता वट्टेइ, सा य मं अञ्चंतं पिलेइ' / तओ पुणो सुलसा आह-'सामि ! चिंतं मा कासी !, पुत्तुप्पायणत्थं सुहेण अवरकन्नापाणिग्गहणं विहेहि' / तइया नागो साहित्था-'हे पाणप्पिये ! एयंमि जम्मणमि तुम चिय मम पिया असि, तुमए वइरित्ताओ इत्थीओ मणसा वि हं न पत्थेमि, तुम्ह कुक्खिसंभवं चिय पुत्तरयणं महेमि, तम्हा हे पिए ! तुं चेव कंचि देवं आराहिऊणं पुत्तं मग्गेसु' / . तओ सुलसा आह 'हे नाह ! वंछियत्थसिद्धीए अन्नं देवसमूहं मणसा वयसा काएण य जीवियंते वि न आराहेमि / परंतु सब्विट्ठसिद्धिदायगाणं सिरिमंताणं अरिहंताणं आराहणं करिस्सं, पुणो आयंबिलाइतवपमुहाई विसेसेण धम्मकिच्चाई विहेहिस्सं' त्ति / एवं पियवयणेहिं भत्तारं संतोसवित्ता सा सई तिसंझं जिणिंदवरं समञ्चित्था / अवराइं च धम्मकिच्चाई विसेसेण अकासी / एवं कियंते वि समए गए एगया इंदसहाए सुलसाए धम्मकमंमि पसंसा होत्था-'एसा कयावि निग्गंथपवयणाओ न चलेइ' / ___ तइया एगो तीए परिक्खं काउं पुढवीए समागच्च साहुवेसधरो सुलसागिहं पविसित्था / तओ सुलसा नियगिहसमागयं मुणिं विलोइऊणं अरिहंतपूअणपसत्ता वि सहसा उट्ठाय भत्तीए मुणिणो पायनमुक्कारं विहेऊणं नियगिहागमणकारणं पुच्छित्था / सो वि आइक्खेइ-गिलाणसाहुरोगच्छेयणटुं लक्खपागतेल्लस्स पयोयणं अस्थि, तन्निमित्तं इहं अहं आगओ म्हि / तं सोच्चा अईव संतुट्ठहियया सा अववरयमझमि पविसित्ता लक्खपागमहातेल्लकुंभं जाव उप्पाडेइ ताव दिव्वपहावेण स कुंभो भग्गो, तओ मणयं पि मणंसि दीणयं अधरंती सा सई पुणो बीयं कुंभं जाव उप्पाडिउं लग्गा ताव सो वि भग्गो / एवं दिव्यपहावओ तिण्णि घड़ा भग्गा / तओ सा विसायं हियए न धरित्था, किंतु केवलं तं इत्थं वयासी-'अहो मंदभागा हं, जं मम इमं तेलं गिलाणस्स महप्पणो साहुणो उवगारत्थं न जायं ? ति / 1, प्रसनेजित् / / 2. स्वयम् / / Page #165 -------------------------------------------------------------------------- ________________ 136 पाइअविनाणकहा-२ तओ सो देवो तीए अभंगुरं भावं दठूणं सविम्हओ संतो नियदिव्वरूवं पयडीकाऊणं वयासी-'हे कल्लाणि ! इंदेण स-सहाए तुव सड्ढत्तणं पसंसियं, तओ तुव परिक्खटुं हं इहं आगओ, इह पुणो तुम्ह इंदकयसिलाहाओ वि अहिगं धम्मे थिरत्तणं निरिक्खिऊणं तुट्ठो म्हि' तओ ममत्तो कंपि इच्छियं अटुं पत्थेसु' त्ति / तइया सुलसा वि महुरवाणीए तं देवं पइ भासित्था-'हे देव ! जइ तुं तुट्ठो सि तया पुत्तरूवं मम वंछियं वरं देहि' / तओ सो देवो वि तीए बत्तीसं गुलिगाओ दाऊणं बवित्था-तुमए एयाओ गुलिगाओ कमेण भक्खणीयाओ, तुव महामणोहरा बत्तीसं पुत्ता भविस्संति त्ति / तयणंतरं मज्झ समुइए कज्जमि जायंमि तुमए पुणो वि अहं सुमरणीओ' इअ वोत्तूणं देवो सग्गं गच्छित्था / अह सुलसाए चिंतिअं-एयासिं गुलिगाणं कमाओ भक्खणेण इयंता बाला भविस्संति, ताणं च बहुणं मलमुत्ताई असुई को मद्दिस्सइ ? तम्हा एगाओ सव्वाओ गुलिगाओ एगाइं संजोइत्ता भक्खेमि, जेण बत्तीसलक्खणोवेओ Page #166 -------------------------------------------------------------------------- ________________ चउरु सम्मइंसणपहावंमि सुलसासाविगाए कहा-१०४ 137 एगो च्चिय पुत्तो होज्जा' इअ विचिंतिऊणं सा तहेव ताओ गुलिगाओ भक्खित्था, परं दइव्वजोगेण तीए कुक्खीए समकालं बत्तीसगव्भा पाउब्भूया / तओ गब्भाणं महाभारं वहिउं असमत्था सा सुलसा काउस्सग्गं किच्चा तं सुरं सुमरित्था / तया सो देवो वि सरियभेत्तो समाणो सज्जो तहिं आगच्च इमं बवित्था-'किमटुं तुमए हं सुमरिओ, / तया सा वि सव्वं नियवुत्तंतं वयासी / तओ देवो आह-'हे भद्दे ! तए सम्मं न कयं' अह जइवि ते अमोहसत्तिधारगा पुत्ता होहिरे परं बत्तीसं पि समाणाउसवसाओ समकालं चिय मरणं पाविस्सिरे / जा पुणो तुव देहे गब्भपीडा विज्जए, तं पीडं अहं अवहरामि, तुं विसायं मा कुणसु' त्ति वोत्तूणं तप्पीलं अवहरिऊणं देवो सट्ठाणं गओ / अह सुलसा वि सत्थदेहा समाणी सुहेण गब्भे धरती पुण्णे समए बत्तीसलक्खणसंजुत्ते बत्तीसं सूए पसवित्था / नागो वि महयाडंबरेण ताणं जम्मणूसवं कुणित्था / ते य कमेण वड्ढमाणा जोव्वणमयं संपत्ता / तइया सेणियस्स रण्णो जीवयं पिव ते सव्वया पासवट्टिणो होत्था / अन्नया सेणिओ राया पुव्वदिण्णसंकेयं चेडगभूवइणो पुत्तिं सुजेनुं पच्छन्नभावेणं आणेउं वेसालीए हिट्ठमि सुरंगं कराविऊणं रहारूढे बत्तीसं पि नागरहिणो ते सुए सद्धिं घेत्तूणं सुरंगामग्गेण वेसालिं पविसित्था / सुजेट्ठा वि तहिं पुव्वदिट्ठचित्ताणुमाणओ मगहेसरं उवलक्खित्ता अप्पणो अइप्पियं चेल्लणानामं लहुबहिणिं पइ सयलवुत्तंतं वोत्तूणं तब्विओगं असहमाणी पुव्वं तं चेव सेणिअस्स रहंमि समारोविऊणं सयं नियरयणाभरण-करंडगं समाणेउं जाव गया ताव सुलसाए पुत्ता रायाणं पइ वयासी-'सामि ! एत्थ सत्तुघरंमि चिरं ठाउं न जुत्तं' तओ तप्पेरिओ सेणिओ राया चेल्लणं चेव घेत्तूणं सज्जो य पच्छा वलिओ। अह सुजेट्ठा वि नियरयणाहरणकरंडगं गिण्हिऊणं जाव तहिं समागया ताव सेणियं न पासित्था / तया एसा अपुण्णमणोरहा बहिणीए विओगदुक्खेणं दुहिया समाणी उच्चयसरेण 'हा चेल्लणा हीरइ' त्ति पुक्कारं कासी : तं सोञ्चा कोहाउलो चेडगो नरवई सयमेव जायसन्नद्धो होइ, ताव पासत्थिओ वेरंगिओ भडो रायाणं निवारित्ता सयं कन्नाए वालणटुं चलित्था / तओ सो भडो सज्जो तहिं गंतूणं सुरंगाए निग्गच्छंते सुलसासुए सव्वेवि समकालं एगबाणेणेव वहित्था / तओ परं सुरंगाए संकिण्णत्तणेण सो जाव बत्तीए रहे आकड्डित्था' ताव सेणिओ भूवो बहुमग्गं उल्लंघिऊणं गओ, तओ वेरंगिओ भडो पुण्णापुण्णमणोरहो समाणो तओ पच्छावट्टिऊणं चेडगभूवस्स तं वुत्तंतं निवेइऊणं सघरं गओ / अह सेणियभूवो सिग्घं रायगिहं आगञ्च अईव नेहेण चेल्लणं गंधव्वविवाहेण परिणेइत्था / तओ नागसुलसाओ रण्णो मुहाओ पुत्तमरणवुत्तंतं सोच्चा तद्दुक्खदुहियाओ अच्चत्थं विलावं विहेइरे / तइया सोगसागरनिमग्गाणं ताणं बोहणटुं अभयकुमारसहिओ सेणिओ नरिंदो तहिं आगञ्च इत्थं बवित्था-'भो ! तुम्हे विवेगवंता, तुम्हाणं एरिसो सोगो न विहेयव्वो, जओ एयंमि संसारे जे के वि एए भावा दीसेइरे ते सव्वेवि विणस्सरा संति / मच्चुस्स सव्वसाहरणभावाओ, तम्हा सोगं मोत्तूणं सव्वधम्मसाहणं धीरया आलंबणीया / अह एवं वेरग्गसाराहिं वायाहिं 1. ह्रियते / / 2. आकर्षयत् / / Page #167 -------------------------------------------------------------------------- ________________ 138 पाइअविनाणकहा-२ एए पबोहिऊणं राया अभयकुमारमंतिजुओ नियघरंमि समागओ / तओ ते दंपईओ वि तं सव्वं पुव्वकयपावकम्माणं विवागं मन्नित्ता विगयसोगा होऊणं विसेसेण धम्मकम्ममि उज्जमसीला होत्था / अह अन्नया चंपापुरीए सिरिवीरजिणंदो समोसरिओ परिसा मिलिया, भगवया देसणा. पारद्धा, तइया सिरिवीरपहुणो वरसावगो दंडच्छत्तकासायवत्थधारगो अंबडो नाम परिव्वाओ तहिं आगंतूणं जगगुरुं नमंसित्ता समुइयट्ठाणे उवविसित्ता धम्मदेसणं सुणित्था / तओ देसणापज्जंते अंबडो भत्तीए पहुं पणमित्ता वयासी-'नाह ! अहुणा मम रायगिहं गंतुं इच्छा वट्टेइ' / ताव सामिणा वुत्तं-'भो देवाणुप्पिय ! तहिं गएणं तुमए नागसारहिणो पियं सुलसासाविगं पइ अम्हाणं धम्मलाहो दायव्वो' त्ति / तओ सो वि अंबडसावगो भगवओ वयणं तहत्ति पडिवज्जिऊणं गयणपहेण गच्छंतो रायगिहं पप्प पुव्वं सुलसाए गिहदुवारंमि खणं ठाइऊणं इत्थं चिंतित्था-'अहो ! जं पइ तिजगवइणा धम्मलाहो कहाविओ, सा सुलसा Page #168 -------------------------------------------------------------------------- ________________ चउरु सम्मदंसणपहावंमि सुलसासाविगाए कहा-१०४ 139 केरिसी दिंढधम्मिणी होहिइ ?, अहं इमीए परिक्खणं कुव्वेमि / एवं चिंतिऊणं सो विउव्वणालद्धीए सज्जो रूवंतरं विहेऊणं तीए घरंमि पविसिऊणं सुलसाओ पुरओ भिक्खं मग्गित्था / सा उ 'सुपत्तं विणा अण्णस्स धम्मबुद्धीए असणाइयं न पयच्छामि' त्ति सयं पुव्वकयं पइण्णं अवीसरंती तस्स मग्गमाणस्स सहत्थेण भिक्खं न दासी / तओ एसो तीए गेहाओ निस्सरित्ता पुराओ बाहिरं पुव्वाए दिसाए ‘चउभुयं बम्हसुत्तऽक्खमालाहिं विराइयं हंसवाहणं सावित्तीसहियं पउमासणासीणं रत्तवण्णं एवंविहं सक्खं बम्हणो रूवं विहेऊणं' चउम्मुहेहिं वेयाणं झुणिं कुणंतो संठिओ। तइया 'अहो अज्ज पुराओ बाहिरं पुव्वदिसिभागे सक्खं बम्हा समागओ' त्ति लोगमुहाओ पउत्तिं सोच्चा केई पउरा तस्स भत्तीए, केई पुणो कोउगविलोयणटुं एवं बहवो जणा तहिं समागया / परं सम्मत्तंमि अइनिञ्चलचित्ता सुलसा उ नियवयरक्खणटुं तस्स वर्ल्ड सुयं पि असुयं पिव काऊणं तहिं न गच्छित्था / तओ तं अणागयं मन्निऊणं अंबडो बीयंमि दिणंमि दाहिणदिसाए 'गरुलासणं पीयंबरं संख-चक्क-गया-सारंग-धणुहधरं लच्छी-गोविगाईहिं सद्धिं विविहभोगलीलं कुणंतं' विण्हुरूवं विहेऊणं पुराओ बाहिरं संठिओ / तयावि मिच्छादिट्ठिसंसग्गाओ बीहंती सुलसा तहिं न वञ्चित्था / अह एसो तइयंमि दिवहमि पच्छिमदिसाए 'वग्घचम्मासणासीणं उसहवाहणं तिनयणं चंदसेहरं पवहंतसुरसरियाभूसिय-जडाधरं गयचम्मवसणं भस्सभरियदेहं एगहत्थथिअसूलं अवरधरियकवालं हिययंमि रुंडमालं गोरीमंडियअद्धदेहं' सक्खं महेसररूवं विहेऊणं सयलजंतुप्पाइगा ममञ्चया' सत्ती अस्थि / 'ममाओ वइरित्तो न कोवि अन्नो जगदीसरो अत्थि' इच्चाई पउरजणाणं पुरओ बवंतो पुराओ बाहिरं चित्थीअ / तइया जणमुहाओ ईसरागमणवत्तं सोच्चा विसुद्धधम्माणुरत्ताए सुलसाए तइंसणं मणसा वि न पत्थियं / तओ एसो चउत्थदिणंमि उत्तरदिसाए अञ्चब्भुयं सतोरणं चउम्मुहं समोसरणं किञ्चा अट्ठमहापाडिहेरविराइयं सक्खं जिणरूवं निम्मविऊणं संठिओ अहेसि / तत्थ वि सुलसं विणा बहवो लोगा तस्स वंदणत्थं गया / एसो ताणं धम्मुवएसं सुणावित्था / अह एयंमि अवसरंमि वि एवं सुलसं अणागयं नच्चा अंबडो तस्स खोहणटुं तीए घरंमि एगं पुरिसं पेसित्था / सो वि तहिं गंतूणं तं वयासी-'हे सुलसे ! तुव अइवल्लहो सिरिमंतो अरिहंतो तित्थयरो वर्णमि समोसरिओ अस्थि / तन्नमणत्थं तं कहं न गच्छसि ? तया सा पाह-'हे महाभाग ! एयंमि भूयलंमि अहुणा सिरिमंतं भगवंतं महावीरं मोत्तूणं अवरो तित्थयरो नत्थि च्चिय / सिरिवीरभगवओ अण्णत्थ देसंमि विहारसवणाओ संपयं इह आगमणसंभवो कत्थ ?' त्ति / अह एयं सोच्चा सो पुणो आह-'हे मुद्धे ! इमो पंचवीसइमो तित्थयरो अहुणा समुप्पन्नो अत्थि, अओ सयं तत्थ गंतूणं तुं किं न वंदसे ?' सा पाह-'हे भद्द ! भारहखित्तंमि पंचवीसइमो जिणिंदो कयावि न संभवेज्जा, तम्हा को वि एसो मायिल्लो पुरिसो कवडप्पयारेहिं जणे वंचेइ' / तया सो पुणो आइक्खेइ-'हे भद्दे ! जं तुमए वुत्तं तं सञ्चं, परं जइ एवं कए वि सासणपहावणा होज्जा तया इह को दोसो ?' सा वयासी-'एयारिसवट्टकहणेण मुद्धो दीसइ, परं नाणदिट्ठीए चिंतेसु, असुहववहारेण का सासणुनई ? किं तु पञ्चुअ लोगउवहासेण अवभायणा होज्ज' त्ति / 1. ध्वनिम् / / 2. मदीया / / 3. व्यतिरिक्त: / / 4. मायावी / / Page #169 -------------------------------------------------------------------------- ________________ 140 पाइअविनाणकहा-२ तओ सो पुरिओ उट्ठाय पच्छा गंतूणं अंबडस्स अग्गओ सव्वं वुत्तंतं वयासी / तइया अंबडो वि सुलसाए धम्ममि थिरयं नच्चा अहो जं वीरसामिणा सहासमक्खं सयं धम्मलाहदाणेण संभाविया तं जुत्तमेव / जओ इत्थं मए चालिया वि एसा मणसा वि न चालिया' इअ चिंतिऊणं तं मायापवंचं संहरित्ता नियमूलरूवेणं सो सुलसाए गेहंमि पविसित्था / तओ तं आगच्छंतं ठूणं सुलसा वि साहम्मियभत्तीए निमित्तं सज्जो समुट्ठाय तस्संमुहं गंतूणं'हे तिजगगुरुणो सिरिविरपहुणो उवासग ! तुव सागयं होज' त्ति पण्हपुव्वयं तप्पायपक्खालणं कारित्ता सगेहचेइयं वंदावित्था / अंबडो वि सम्माणिओ समाणो विहिणा चेइयवंदणं विहेऊणं तं पइ वयासी-'हे महासइ ! एयंमि भरहंमि तुम चिय एगा पुण्णवई असि, जओ तुमं पइ सिरिवीरसामिणा सयं मम मुहेणं धम्मलाहो दाविओ अत्थि' / ___एयं सोच्चा अइसयाणंदसंपन्ना सा भगवओ विहरणदिसाहिमुही होऊणं सिरंसि अंजलिं काऊणं सिरिवीरपहुं हियए निहेऊणं पसत्थवायाए थुणित्था / तओ अंबडो विसेसओ तयासयपरिजाणणटुं पुणो तं वयासी–'मए इहं Page #170 -------------------------------------------------------------------------- ________________ चउरु सम्मइंसणपहावंमि सुलसासाविगाए कहा-१०४ 141 आगयमेत्तेणं लोगमुहाओ एयंमि पुरंमि बम्हाइदेवागमणवट्टा सुणिया, तहिं ताणं दंसणटुं तुमं किं गया न वा ?' तइया सा पाह-'हे धम्मण्णु ! जे सिरिजिणधम्माणुरत्ता ते पुरिसा सयलरागद्देसारिजेयारं निहिलभव्वजणुवयारपरं सव्वण्णुं सव्वाइसयसमन्नियं नियतेयविणिज्जियसहस्सकिरणं सिरिमहावीरसामिदेवाहिदेवं विहाय अन्ने रागद्देसमोहाभिभूए, अओ च्चिय निरंतरं इत्थीसेवानिरए सत्तुवहवंधणाइकिरियातल्लिच्छे अप्पधम्मावियाणगे खज्जोयसरिसे बम्हाइणो देवे दटुं कहं उसहेज्जा ? जह जेण पुरिसेण परमपमोयजणगं अमयपाणं कयं तस्स लवणोदयपाणिच्छा कहं होज्जा ? पुणो जेण बहुविहमणिरयणाइववसाओ विहिओ स पुरिसो कच्चखंडाइं वावारं काउं कहं इच्छेज्जा ?, अओ तुं जिणवरुत्तभावे वियाणंतो समाणो सिरिवीरजिणिंदुवइट्ठसद्धम्मरयं मं कहं पुच्छासि' त्ति / - अह अंबडो इत्थं धम्ममि अइदिढयमाए सुलसाए वयणाई सोच्चा तं अईव सिलाहिऊणं सकयबम्हाइरूवनिम्माणपवंचं तप्पुरओ निवेइत्ता मिच्छादुक्कडं दाऊणं जहरुइं अन्नहिं गच्छित्था / ___तस्स अंबडस्स सिरिवीरजिणिंदपासंमि गहियदुवालसव्वया सत्तसयाई सीसा होत्था / ते य एगया कंपिल्लपुराओ पुरिमयालपुरं गच्छंता पिवासाए वाउलीभूआ मग्गे गंगामहानइं पत्ता तहिं अन्नं कंपि जलपदायगजणं अपासंता सयं च परिग्गहीयादिण्णादाणविरमणव्वया समाणा अन्नेसिं इत्थं वयासी-भो देवाणुप्पिया ! अम्हाणं सत्तसईमज्झाणं एगो कोई सवयभंग विहेऊणं जइ जलपाणं करावेइ तइया अवसिट्ठाणं सव्वेसि पि वयरक्खणं सिय' त्ति / परं नियनियवयभंगभयाओ न केणवि तव्वयणं पडिवण्णं. तओ तीए नईए जलं अघेत्तणं सव्वेवि तहिं चिय अणसणं गिव्हिऊणं हिययंमि सिरिमहावीरं झायंता अंबडनाम सगुरुं च नमंता समाहिणा कालं किच्चा पंचमं सग्गं संपत्ता / . अंबडो परिव्वायगो थूलहिंसं परिच्चयंतो, नईपमुहेसुं केलिं अकुणंतो, नट्टविकहाइ-अणत्थदंडं असमायरंतो, अलाबुदारुमट्टियापत्तवज्जियपत्ताई अपरिगिण्हमाणो, गंगामट्टियं मोत्तूणं अन्नविलेवणं अकुणंतो, कंदमूलफलाई अभुंजतो, आहकम्माइ-दोसदोसियं आहारं असेवंतो, अंगुलीयमेत्तं अलंकारं धरंतो, गेरुगाइधाउरत्तवत्थाई परिधरंतो, केणवि गिहत्थेण दिण्णेण वत्येण य सम्मं गालियं जलं पिवंतो, आढयपमियं जलं सिणाणटुं गिण्हतो, सिरिमंतजिणिंदपणीयसुद्धधम्ममि च्चिय एगमइं धरंतो, सयलं पि निजजम्मं सहलीकाऊणं पज्जते आसण्णपरमपओ मासिई संलेहणं किञ्चा बम्हदेवलोगं पत्तो / तहिं दिव्वाइं देवसुहाई अणुभवित्ता कमेण माणवभवं पप्प संजमाराहणपुव्वं सिद्धिं पाविस्सइ / सुलसा साविगा य हिययपंकयंमि एगं वीरजिणीसरं चिय झायंती सव्वुत्तमथिरयाभूसणेण सम्मत्तं भूसित्ता तित्थयरनामकम्म उवज्जियवई इहच्चिय भरहखित्तंमि आगामिचउवीसीए चउत्तीसाइसयसंजुत्तो निम्ममो नाम पन्नरसमो तित्थयरो भविस्सइ / एवं जो मणूसो तित्थयरं थिरयाभावेण हिययंमि धरिस्सइ सो तिजगसेहरपयं पावेज्जा / उवएसो सम्मत्तभावभूसिय-सुलसाचरियं इमं वियाणित्ता / तह तुम्हे जिणवीरं, झाएह मणंसि भो भविया ! / / 2 / / सम्मत्तदंसणपहावंमि सुलसासविगाए चउरुत्तरसयइमी कहा समत्ता / / 104 / / - अप्पप्पबोहाओ (-आत्मप्रबोधात् ) Page #171 -------------------------------------------------------------------------- ________________ 20 पंचाहियसयइमी संजमविराहणपसंगे 'देहविसज्जणं अणुण्णायं' इह .. मुणिवरदुगस्स कहा संजमहाणिपसंगे, देहविसज्जणमिहं अणुण्णायं / कडजोगिदुस्साहूणं', वुत्तं वुत्तं सुबोहढें / / 1 / / अहेसि नरविक्कमरायरक्खियाए वइदेसाए' पुरीए सुदंसणो नाम सेट्ठी, तस्स दुवे पुत्ता जाया, पढमो जयसुंदरओ बीयो य सोमदत्तनामो अत्थि / दो विय एए कलासु कुसला रूवाइगुणजुत्ता परुप्परपणयपहाणचित्ता पगिट्ठसत्ता इह-परलोयाविरुद्धेसुं किच्चेसु वट्टेइरे / ___एगया ते महल्लमुल्लं कयाणगं घेत्तूणं बहुनरपरिवरिया अहिच्छत्ताए पुरीए गया / तत्थ य अच्छंताणं ताणं जयवद्धणसेट्ठिणा सद्धिं भावपहाणमेत्ती जाया / तस्स सेट्ठिणो सोमसिरी विजयसिरी य दोण्णि धूयाओ अस्थि, तत्तो तेण सेट्ठिणा ताओ तेसिं दिण्णा, विवाहो य विहीए विहिओ / तओ ते ताहिं सद्धिं बहुजणस्स अणिंदियं पंचविहविसयसोक्खं जहसमयं उव जंता तहिं परिवसंति / ___ अन्नंमि अवसरंमि नियनगरागएण नरेण ते वुत्ता-'हं भो ! पिउणा तुब्भे सिग्घं एह' त्ति आणत्ता, जम्हा अणिवुत्त-सास-कास-पमुहेहिं भूरिरोगेहिं सो पीडिओ तुब्भाणं दंसणं सिग्घं महेइ / एवं सोच्चा ते तद्दक्खेणं तहिं चिय कलत्ते मोत्तूणं ससुरस्स वत्तं कहिऊणं झत्ति पिउपासे पट्ठिया / अच्छिन्नपयाणेहिं वच्चंता ते नियमंदिरे पत्ता, तत्थ सोयविच्छायमुहसोहो परियणो दिट्ठो, नियभवणं पि उवरयाऽणाहप्पयाणसालानिउत्तजणं पणट्ठसोहं अइभीसणं सुसाणं व दिटुं / हा ! हा ! हय म्ह ताओ दिवंगओ, तेण फुडं इमं घरं अत्थमियदिणयरं कमलवणं पिव रइं नेव जणेइ, एवं परिभाविंता चेडीदिण्णासणंमि आसीणा / ___एत्थंतरंमि गुरुसोगवेगबाहाउलऽच्छेणं' परियणेण पायपडणं काऊणं अच्चंतसोगजणणी नीसेसा पिउणो मरणवत्ता तेसिं निवेइया / तओ ते विमुक्ककंठं रोविउं समारद्धा / परियणेण महुरगिराए कहंपि हु पडिसिद्धा / अह तेहिं जंपियं 'भो तुम्हे कहेह असरिसं पेमं उव्वहंतेणं ताएणं अपुण्णाणं अम्हाणं किं समाइ8 ?' / तओ सोगभरगग्गिरेण परिजणेण भणियं निसुणेह, तुम्ह दंसणमञ्चंतं अहिलसंतेण ताएण 'मज्झ पुत्ता जइया एहिति तया तप्पुरओ इमं च तं च अहं साहिस्सामि' त्ति पयंपिरेण पुच्छिराणं पि अम्हाणं किं पि नो सिंढें / अञ्चंतपयंडरोगवसेण तुम्हं अणागमणे ञ्चिय सो झत्ति पंचत्तं पत्तो / एयं च निसुणिऊणं किं पि अणाइक्खणिज्जसंतावं समुव्वहंतेहिं तेहि पामुक्कपोक्करं 'हा निग्घिण ! कीणास ! तए कीस पिउणा समं संगमो न विहिओ त्ति, पावेहिं अम्हेहिं किं च तत्थ वुत्थं' ति एवमाइयविलविरेहिं पुणो पुणो ताडियउत्तमंगेहिं तह कह वि परुण्णं जह जणेहिं पहिएहिं पि य रुण्णं / तो चत्तभत्तपाणा ते कहमवि 1. गीतार्थद्विसाधूनाम् / / 2. वृत्तम् उक्तम् / / 3. वैदेशा अवन्तीनगरी / / 4. अनिवृत्त- / / 5. -बाष्पाकुलाक्षेणा- / / 6. -गद्मदेन / / 7. अनाख्यानीयसन्तापम् / / Page #172 -------------------------------------------------------------------------- ________________ संजमविराहणपसंगे देहविसज्जणं अणुण्णायं इह मुणिवरदुगस्स कहा-१०५ 143 परियणेण पण्णविया तइया तस्स उवरोहेणं समत्थकिच्चेसुं पवट्ठति / अह अण्णंमि अवसरंमि तेहिं दमघोससूरिणो पासंमि संसारुच्छेयकरो सव्वन्नणो धम्मो निसुणिओ, तओ ते मञ्चु-रोग-दोगच्च-सोगजर-पमुहदुक्ख-पडिहत्थं' संसारं असारं निच्छिऊण संजायवेरग्गा ते दोवि गुरुपुरओ भालयलधरियकरकमला भणेइरे-भयवं ! तुम्हे समीवे पव्वजं अम्हे गिहिमो / ___ अह गुरुणा सुत्तुवओगमुणियतब्भावविग्घलेसेणं भणियं-'महाणुभावा ! तुम्हाणं पव्वज्जा उचिया, नवरं इत्थीपञ्चइओ तुम्हं सुदूरं उवसग्गो भावी, जइ तुम्हे जीवाऽवगमेऽवि तं सम्मं निप्पकंपा सहेह तइया सज्जो पडिवज्जेह मोक्खकए य उज्जमेह / इयरहा किरिया आरूढवडियाणं पिव हासट्ठाणं' / तेहिं भणियं-'भयवं ! जइ अम्हं जीवयव्वपडिबंधो मणागं पि होज्जा तया न विरइगहणमइं कुणेज्जा, ता भववासुव्विग्गाणं तुज्झ पयपउमजुयललग्गाणं 1. भरितम् / / Page #173 -------------------------------------------------------------------------- ________________ 144 पाइअविनाणकहा-२ विग्घे वि अविचलाणं अम्हाणं देहि पव्वजं / तओ गुरुणा दिक्खिऊणं सव्वो कायव्वविही निदंसिओ, सुत्तत्थेहिं च परं निप्फत्तिं सम्मं उवणीआ / गुरुकुलवासे सुचिरं वसिऊणं ते महासत्ता एगया नियगुरुणो आणाए एगागिविहारिणो जाया / वुत्तं च नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य / धन्ना जावकहाए, गुरुकुलवासं न मुंचंति / / 2 / / ____ अह अणिययवित्तीए विहरमाणो सम्मं उवउत्तो कह वि अहिच्छत्ताए पुरीए जयसुंदरो साहू समागओ / तत्थ य जा किर तेणं परिणीया सेट्ठिणो धूया सोमसिरी आसी / सा पावा तक्कालं असईवित्तीए गब्भवई संजाया चिंतेइ-जइ जयसुंदरो इह एइ तो तं उप्पव्वाविय नियदुञ्चरियं निगृहेमि / तइया भिक्खट्ठाए गिहे पविट्ठो तीए य सो साहू दिट्ठो, तो समाणसीलाए सएज्झियाएं सहीए झत्ति गेहस्स अंतो पक्खित्तो / तीए भणिओ य-'हे जीवनाह ! 1. प्रातिवेश्मिकया / / Page #174 -------------------------------------------------------------------------- ________________ संजमविराहणपसंगे देहविसज्जणं अणुण्णायं इह मुणिवरदुगस्स कहा-१०५ 145 एत्तो दुक्करतवचरणाओ विरमसु, हे सुहय ! जत्थ दिणे तुज्झ दिक्खावत्ता निसामिया, तत्थ ममं वज्जवडणाऽइरित्तं दुक्खं जायं, तुह वियोगे जीवियं अज्ज चयामि कल्लं वा चयामि, नवरं एत्तियदिवहे वि तुह दंसणाऽऽसाए ठियं, इण्डिं च तए सद्धिं जीवयं मरणं वा नत्थि संदेहो, ता पाणनाह ! जं तुज्झ रोयए, तं समायरसु' / / एवं तीए भणिए सो साहू गुरुणो वयणं सरिऊणं पुव्वुवइटुं च अणुवसमं धम्मपञ्चूहं अहुणा उवट्ठियं ति वियाणित्ता मोक्खत्थबद्धलक्खो बाढं नियजीवियव्वनिरवेक्खो तं भणेइ-'भो भद्दे ! एक्कं खणं तुमं गिहबाहिं ठाहि, जाव अहं किंपि नियकिच्चं करेमि, तदुत्तरं जं तुव हियं आयंतियसुहं च तं आयरिस्सामि / अह सा पहिट्ठवयणा तह त्ति पडिसुणिय निबिडकवडुक्कडायारा गिहकवाडाइं दाऊणं बाहिं संठिया / साहू वि कयाणसणो परंमि धम्मझाणंमि वदि॒तो वेहाणसेण विहिणा मरिउं अच्चुयसुरो जाओ / तया पुरंमि वत्ता जाया-'इमीए साहू हओ' त्ति, तओ पिउणा हत्थं निब्भच्छिऊणं सा सोमसिरी नियगिहाओ निच्छूढा मग्गे ञ्चिय पसवदोसाओ निहणं गया / विजयसिरी वि अञ्चंतसिणेहवसाओ एगत्था तावसाणं आसमंमि पव्वजं घेत्तूणं कंदमूलाई भुंजंती तहिं संठिया / _ अवरंमि अवसरंमि पुव्वोइयमुणिवरस्स लहुभाया सो सोमदत्तनामो मुणिवरो विहरंतो तत्थ संपत्तो तिक्खऽग्गकीलएणं चलणंमि विद्धो सो भमिउं अक्खमो तहिं एगपएसंमि ठिओ / तइआ कहवि विजयसिरीए नाओ / मयणानलदज्झमाणहिययाए विविहेहिं पयारेहिं सो खोहिउं पारद्धो, एवं पइक्खणं चिय तीए पावाए खोभिजंतस्स सुमरियगुरुवयणस्स तझ्या गंतुं अचयमाणस्स कहं स-जीवियं उज्झामि'त्ति चिंतमाणस्स तस्स देसंमि दोण्हं निवाणं बद्धवेराणं तत्थ तक्खणंमि महंतं जुद्धं जायं / निवाडियाणेगसुहड-करि-तुरयं पवहंतरुहिरपवाहं दंसणमेत्ते वि भयजणगं परपक्ख-सपक्खखयं एयारिसमहासंगामं दळूणं पडिनियत्तेसु निवेसु गिद्ध-भल्लुकपमुहेहिं मडएसुखज्जमाणेसुं साहू परिचिंतेइ-'मरणकिञ्चमि अवरो उवाओ नत्थि, तो रणंगणंमि ठाऊणं गिद्धपट्ठ-मरणं पवज्जामि / एवं विणिच्छिऊणं स महप्पा कहं पि तीए पावाए कंदफलाइनिमित्तं गयाए कयसव्वकायव्वो सणियं सणियं तेहिं मडयाणं मज्झयारंमि गंतूणं निज्जीवो इव पडिओ, अह दुट्ठसत्तेहिं खद्धो अञ्चंतसमाहीए मरिऊणं सो जयंतंमि विमाणंमि अणुत्तरो सुरो जाओ / एए दुण्णि वि समणवरा तओ माणुसभवं पाविऊणं मोक्खं पाविहिरे / वुत्तं च एवं वेहाणस-गिद्ध-पट्ठमरणाइ कारणवसेणं / नूणमणुण्णायाई, जिणेहि तइलोक्कमहिएहिं / / 3 / / उवएसोदुण्हं समणवराणं, समाहिवरदंसगं हि सञ्चरियं / सोचा भविया ! तुम्हे, तहा वयाऽऽराहगा होह / / 4 / / संजमविराहणप्पसंगे मुणिवरदुगस्स पंचाहियसययमी कहा समत्ता / / 105 / / -संवेगरंगसालाओ 1. आत्यन्तिकसुखम् / / 2. वैहायसेन गणे siसोनiजी भरत / / 3. -शृगाल- / / 4. भक्षितः / / 210 Page #175 -------------------------------------------------------------------------- ________________ 106 छउत्तरसयइमी 'संजमविसुद्धीए सइ अपमत्तभावो कायव्वो' इह सयभुदत्तसाहुणो - - - सव्वट्ठदेवजोग्गो, विसुद्धसंजम-पहावओ साहू / एक्केण हि रागेणं, सोहम्मे पडिय संजाओ / / 1 / / चारित्ताराहणोज्जुत्त-सयंभुदत्तसाहुणो / साहिज्जए इहं नायं, संजमसोहिवड्ढगं / / 2 / / कंचणपुरंमि नयरे जणपसिद्धा दो भायरा परुप्परदढपणया सयंभुदत्तो सुगुत्तो य वसंति / तेसिं नियकुलक्कम-अविरुद्धवित्तीए जीवणुवायं कुणमाणाणं लीलाए कालो वोलेइ / अह एगंमि अवसरे कूरगहवसओ वुट्ठीविरहेण पउरजणजणियदुक्खं घोरं दुब्भिक्खं निवडियं, ताहे' चिरसंगहिया महंता वि तिणरासिणो खीणा, सुमहल्ला वि धन्नाण वि पल्ला निहणं उवगया / सीयंतचउप्पयदुपयवग्गं अवलोइउणं परिचत्तववत्थो उव्विग्गो पत्थिवो वि नियपुरिसे आणवेइ-रे ! रे ! पुरिसा ! जस्स गेहंमि धन्नसंचओ जत्तिओ अस्थि, तस्स तेत्तियं एयस्स अद्धं वा बलाओ सिग्धं गिण्हेह त्ति / एवं आणत्तेहिं जमभिउडिभंगभीमेहिं तेहिं रायपुरिसेहिं सव्वत्थ तहेव सव्वं अणुट्ठियं / तओ छुहाओ धण-सयणनासओ य लोगो सविसेसं अञ्चंतरोगभर-विहुरिओ मरिउं समाढत्तो / गेहेसुं सुन्नीहुंतेसु, रुंडमुंडेहि रत्थासुं दुग्गमासुं, लोएसुं सुत्थदेसम्मि सरंतेसुं सो वि सयंभुदत्तो सुगुत्तसहिओ पुरओ नीहरिओ सत्येण समं देसंतराऽभिमुहं गंतुं लग्गो / सत्थे दूरपहं अइक्कंते रण्णमज्झम्मि य पत्ते तइया अकम्हा रणसज्जा चिलायघाडी समावडिया, सा य रणिक्कबद्धरंगिया जुज्झिउं लग्गिया / अह कुंत-खग्ग-भल्लगपमुहप्पहरणकरा समरधीरा सत्थसुहडा वि तीए समगं जुज्झिउं संपलग्गा / तया खंडिय-पयंडसुहडं विहडिय-रण-रहस-नस्सिर-नरकुंदं उप्पित्थसत्थनाहं महाभीमं समरं जायं / अञ्चंतनिद्दएण पबलबलेण चिलायनिवहेण कलिकालेणव्व धम्मो तह समत्थोवि सव्वसत्थो निहओ। तओ चिलायसेणा सारं अत्थं सुरूवरामाजणं मणुस्से य बंदिग्गाहेण घेत्तूणं पल्लिं गया / सो वि य सयंभुदत्तो कहं पि नियलहुभाउविउत्तो तीए चिलायसेणाए एसो धणवं ति चिंतिऊणं संगहिओ / सो सुचिरं निद्दयकसाधायबंधणाइहिं दिढं उवहओ वि देयदव्वं किं पि जाव न इच्छेइ ताव चिलाएहिं विणासियपसु-महिसरुहिर-धारा-णुलित्तभवणाए दाराऽवबद्ध-कुस्सर-रणंत-गुरुघंटयालीए पइदिण-पुत्रोवाइयचिलाय-कीरंत-तप्पणविहिए रत्तकणवीरमाला-विरइय-पूओवयाराए गयचम्मनिवसणाए पयंडरूवाए चामुंडाए उवहारत्थं भयवस-वेवंतसव्वंगो सो नीओ। ‘रे वणियाऽहम ! जइ जीवियव्वं अभिलससि, ता लहुं अज्ज वि अम्हाणं दव्वं दाउं इच्छसु, किं अकंडे जमभवणं गच्छसि ? एवं ते जंपंता सयंभुदत्तं जाव खग्गेण न घायंति ताव सहसा बहलहलबोलो समुट्ठिओ / 1. तदा / / 2. समारब्धः / / 3. किरातधारी / / 4. त्रस्त- / / Page #176 -------------------------------------------------------------------------- ________________ संजमविसुद्धीए सइ अपमत्तभावो कायव्वो इह सयंभुदत्तसाहुणो कहा-१०६ 147 CONNN 0 'हं हो एयं वरागं मुंचह, थी-बाल-वुड्ढ-विद्धंस-कारीणं इमं वेरिवग्गं अणुसरह मा चिरावेह, एसा पल्ली हम्मइ, इमाई मंदिराई पि दज्झंति इअ उल्लावं सोचा सयंभुदत्तं मोत्तूणं सुमरियचिरवेरिसुहडसंपाया ते पुरिसा पवणजइणा जवेणं कच्चाइणीगिहाओ झत्ति निहरिया / तइया सयंभुदत्तो 'अज्जेव अहं जाओ, अज्जेव य सयलसंपयं पत्तो' इअ चिंतंतो तुरियं चामुंडाए गेहाओ अवक्कंतो / सो य भीसणचिलायभयतरलिओ गिरिकुहरमज्झभागेणं बहलतरुवल्लिपडलाउलेणं अपहेणं वच्चंतो भुयंगमेण खद्धो, तया तस्स महाधोरा वेयणा समुपन्ना / तेण परिचिंतियं-नूणं एण्डिं अहं नस्सामि, जइ कहमवि चिलाएहिं पमुक्को ता कयंततुल्लेणं भुयंगेणं अहं डसिओम्हि, अहह ! विहिसरूवं विचित्तं / अहवा जम्मो मरणेण, जोव्वणं सह जराए संजोगो / सममेव वियोगेणं, उप्पज्जइ किमिह सोगेणं ? / / 2 / / Page #177 -------------------------------------------------------------------------- ________________ 148 पाइअविनाणकहा-२ एवं परिभावंतो जाव वच्छच्छायं अणुसरेइ ताव तरुणो हेट्ठम्मि ठियं महासत्तं चारणसमणं विचित्तनयभंगसंगदुब्विगमं सुत्तं परियत्तंतं पउमासणबंधधीरं उवरुद्धमणपसरं पेच्छइ / तयणु सो विसमविसोरगविसविहुरियस्स मम एत्थ पत्थावे 'भयवं ! सरणं तुम' ति जंपिय विचेयणो पडियो / अह मुणिवसहो तं विस-वस-निन्नट्ठचेयणं पेच्छिऊणं करुणाए परिचिंतेइ-इयाणिं किं काउं जुज्जइ ? / जओ वुत्तं पावपओयणनिरयाण, नो गिहत्थाण ताव उवयारे / वट्टिउमुचियं साहूण, सव्वभूयप्पभूयाणं / / 3 / / सव्वभूयप्पभूयाणं साहूणं पावपयोयणनिरयाणं गिहत्थाणं उवयारम्मि वट्टिउं नो उचियं / जम्हा ताणं उवयारम्मि वट्टमाणे गिहिसंगदोसेण निरवज्जवित्तिणो वि हु साहवो तव्विहपावट्ठाणाणं कारणं भवंति / जइ पुणो उवयरिया ते सव्वसंगं मोत्तूणं अचिरेणं पव्वजं पडिवज्जिऊणं सद्धम्मकज्जेसुं जयंति तया तक्कया कम्मनिज्जरा वि होज्जा / इय चिंतमाणस्स समणस्स अनिमित्तं चिय सहसा दाहिणं नयणं विप्फुरियं / / तओ तदुवयारं आभोगिऊणं तस्स चरणोवरिम्मि वियाररहियं सुहुमं भुयगदंसं ठूणं मुणिवसहो परिभावइ नूणं इमो जीविस्सइ, जेण सप्पदंसठाणं अविरुद्धं / सत्थम्मि सिरपमुहाणि ठाणाणि विरुद्धाणि वुत्ताणि। तहाहि-सीसम्मि लिंगम्मि चिबुए कंठम्मि संखेसु गुदे थणम्मि ओट्ठम्मि वच्छयलम्मि भुमयासू नाभीए नासाउडम्मि करचरणतलम्मि खंधे कक्खासुं इक्खणंमि निडालम्मि केसंतसंधिदेसेसुं च सप्पदट्ठो जमगिहम्मि जाएइ / तहा य पंचमी-अट्ठमी-छट्ठी-नवमी-चउद्दसीतिहीसुं अहिदट्ठो पक्खंते वि विणस्सइ, अज्जं च तिहि हि विरुद्धा न / नक्खत्तेसुं पि मधा विसाहा मूलं असिलेसा रोहिणी अद्दा कित्तिय त्ति विरुद्धाइं नक्खत्ताई, अज्ज इह मुहुत्तम्मि तं पि विरुद्धं नक्खत्तं न वट्टेइ / अन्नं च पुव्वमुणिणो रिट्ठ पि भणंति-भुयगदट्ठस्स मणुयस्स कंपो, लालामुयणं, जिंभा', नयणाऽरुणत्तणं, मुच्छा, सरीरभंगो, कवोलसामत्तणं पहाहाणी, हिक्का सरीरसीयत्तणं च अचिरेण मरणाय हवेइ / ततो पडियारो कीरइ / जओ 'जिणधम्मो दयापहाणो अत्थि' एवं परिभाविऊणं मुणिवसहो झाणनिमियथिरनयणो विसाऽवहारगविसेससुत्तं अणुसुमरिउं पवत्तो / अह जाव सरय-ससहर निब्भर-पसरंत-पहा-पहासिरं अमयकुल्लाऽणुकारिणिं अक्खरसेणिं उल्लवेइ, ताव दिवसयर-पहा-भरऽब्भाहयं तिमिरं पिव महाऽहिविसं नटुं / सो वि सुत्तविबुद्धोव्व पडुदेहो उट्ठिओ / तओ एसो पवरसाहू ‘मम जीवियदाय' त्ति जायपडिबंधो सबहुमाणं तं समणं नमिऊणं भणिउं आढत्तो-'भयवं ! भमंतभीसणसावयकुलसंकुलाए अडवीए मम पुण्णेणं तुम्हे इहं निवासो जाओ त्ति मण्णेमि / नाह ! जइ तुमं इहं न होतो सि, तो कहं अन्नहा महाविस-विसहर-विस-हरियचेयणस्स इह जीवियव्वं होज्जा ? कत्थ मरुमंडलो ? कत्थ य महाफलसमिद्धो कप्परुक्खो ? कत्थ अधणस्स गेहं ? कत्थ य तत्थेव रयणनिही ? कत्थ अञ्चंतदुहिओ अहं ? कत्थ य तुमं अणप्पमाहप्पवंतो? अहह ! विहिविलसियाणं जयंमि को परमत्थं मुणेइ ?, भयवं ! एवंविहोवयारिस्स तुज्झ अधन्नस्स महं केण केण व कएण रिणमोक्खो जाएजा ? 1. चिबुके / / 2. नयनसमीपभागेषु / / 3. ध्रुवोः / / 4. रिष्टं शुभाशुभनिमित्तम् / / 5. जृम्भी - 12 // 4 / / 6. हेडकी / / Page #178 -------------------------------------------------------------------------- ________________ संजमविसुद्धीए सइ अपमत्तभावो कायब्वो इह सयंभुदत्तसाहुणो कहा-१०६ 142 मुणिणा भणियं-भद्दय ! जइ रिणमोक्खं काउं समीहसे, ता तुमं इयाणिं निरवज्जं पव्वजं पडिवज्जसु, एईए कएणं मइ तुह नणु उवयारो वि कओ च्चिय, इयरहा सुमुणीणं असंजयचिंताए अहिगारो नत्थि / भद्द ! मणुस्साणं धम्मवियलं जीवियं न सलहिज्जइ', तो गिहाऽऽसंगं चयसु, निस्संगो सुसमणो हवसु / तओ भालयलाऽऽरोवियपाणिपउममउलेण तेण भणियं-'भयवं ! एयं करेमि, नवरं लहुभाउपडिबंधो मम मणं विहुरेइ, जइ य तेण सह कहं पि दंसणं होज्जा, ता निस्सल्लो एक्कचित्तो पव्वजं करेज्जमि अहं' / मुणिणा पयंपियं-'भद्द ! जइ तुमं विसवसाओ मओ होतो तो कहं लहुगं भाउगं अवलोयंतो सि ? अओ निरत्ययं इमं पडिबंधं परिचयसु, अणज्जं धम्मं सरसु, भवंमि भाइ-पिइ-माइतुल्लो एसो एक्कोच्चिय जीवाणं पडिबंधो 1. श्लाध्यते / / Page #179 -------------------------------------------------------------------------- ________________ 150 पाइअविनाणकहा-२ दुक्खदायगो अत्थि' / एवं मुणिणा भणिए सयंभुदत्तो परेण विणएण पव्वजं पडिवज्जइ, कुणेइ य विचित्तं तवोकम्मं, गामाऽऽगरनगर-संकुलं वसुहं गुरुणा सद्धिं विहरेइ / एवं सो महासत्तो दुस्सह-परीसहचमु अहियासिंतो चिरं कालं विहरित्ता नाणदंसणसमग्गो थोवाउयं च नच्चा गुरुआणाए भत्तपरिन्नं पवजंतो सो गुरुणा पन्नविओ-'अहो महाभाग ! पजंतकालियं सविसेसाऽऽराहणविहाणं पउरपुन्नभरेहिं लब्भइ, तो सयणे उवहिंमि कुले गच्छे नियदेहे वि य मा पडिबंधं काहिसि, जओ एसो अणत्थाणं मूलं अस्थि / तहिं सयंभुदत्तो ‘इच्छामो अणुसटुिं' ति जंपिऊणं गुरुगिराए बद्धरई उत्तमढं अणसणं पडिवन्नो / तइया तप्पुन्नपगरिसेणं आवज्जिओ पुरजणो अणसणपडिन्नं तं नच्चा पूएइ सक्कारेइ य / ___अह सो पुव्वविउत्तो सुगुत्तनामो तस्स लहुभाया परिभममाणो तंमि पएसंमि समागओ / तओ एगदिसाऽभिमुहं मुणिवंदणटुं पुरीलोगं गच्छंतं पलोइत्ता अणेण पुच्छियं-'किं एसो समग्गजणो एत्थ वच्चइ' ? एगेण नरेण तस्स साहियं-जह एत्थ मुणिवसहो कयभत्तपरिञ्चागो पञ्चक्खो सद्धम्ममहानिहिव्व निवसेइ, तित्थं पिव तं वंदिउं एस पउरजणो जायइ, एवं सोच्चा सुगुत्तो वि कोऊहलेण लोगेण सद्धिं सयंभुदत्तं समणं दटुं तं देसं अणुपत्तो / - अह मुणिणो रूवं पेच्छिऊणं संजायपञ्चभिन्नाणो' पमुक्कदीहपोक्कारं रोइत्ता भणिउं आढत्तो-'हे भाय ! सयणवच्छल ! कहं वा कूडसमणेहि छलिओ सि ?, जं अञ्चंतकिसियंगो तुम एरिसिं अवत्थं पत्तो / अज्ज वि सिग्घं इमं पासंडं छड्डेहि, नियदेसं पयामो, तुज्झ विओगेणं अचिरेण मम हिययं फुडं फुट्टेड' / तेण इय जंपियंमि सयंभुदत्तो वि ईसि-पडिबंधाओ तं वाहरिऊणं समग्गमवि पुव्ववुत्तंतं पुच्छेइ / सो वि य दुक्खत्तो सोगखलिरऽक्खराए वाणीए चिलायधाडीविहडणापामोक्ख-निययवुत्तंतं साहेइ / अह कलुणवयणसवणेण उब्भवंतपडिबंध-कलुसियज्झाणो सव्वट्ठसिद्धपाओग्गसंजमविसुद्धट्ठाणाई पि खंडिऊणं तदुवरिं सिणेहदोसेणं मरिऊणं सोहम्मदेवलोगंमि मज्झिमाउदेवत्तणंम्मि सयंभुदत्तो समणो समुप्पन्नो / एवं संजमसेणिविसुद्धीए जे जे जोगा तप्पडिपंथिणो हवंति, ते ते वज्जित्ता आराहणाभिलासीहिं सइ संजमंमि अपमत्तभावो धारियव्वो त्ति / उवएसो थोवेण भेहदोसेण, कयाणसणसाहुणो / गई नया सुहेसीहिं, नेहो हेयो सुसंजमे / / 4 / / संजमसेणिविसुद्धीए सयंभुदत्तसाहुणो छउत्तरसयइमी कहा समत्ता / / 106 / / -संवेगरंगसालाए। 1. चतुर्विधाहारत्यागरूपमनशनम् / / 2. 'एष मम बन्धुः' इति ज्ञात्वा / / Page #180 -------------------------------------------------------------------------- ________________ सत्तुत्तरसयइमी विसुद्धमणसा सव्वे खमावंतो खमणापरो जीवो केवलनाणं पावेइ इह चंडरुद्दायरियस्स कहा सव्वे खामेमाणो, सयंपि खमणापरो विसुद्धमणो / सिरिचंडरुद्दसूरिव्व, तक्खणा कुणइ कम्मखयं / / 1 / / अहेसि उज्जेणीनयरीए अवज्ज-वज्जणुज्जुत्तो गीयत्थो चंडरुद्दो त्ति नामेण विस्सुओ आपरिओ / सो पुणो पयईए च्चिय पचंडकोवत्तणेण मुणिमझमि ठाउं सयं अतरंतो साहुविवित्ताए' वसहीए सज्झायज्झाणपरो जत्तेणं पसमभावणाए दढं अप्पाणं भावेंतो गच्छस्स निस्साए विहरेइ / अह एगमि अवसरे केलिप्पिय-वयस्स-परिवरिओ एगो महिब्भपुत्तो नवपरिणीओ विहियविभूसो तियचञ्चर-चउप्पहाईसुं वियरंतो तेसिं साहूणं पायदेसंमि परिहासकयपणामो आसीणो / तओ तस्स वयस्सेहिं परिहासेणं पयंपियं-'भंते ! एसो अम्हाणं वयस्सो भववासाओ समुव्विग्गो दिक्खं घेत्तुं इच्छेइ, एत्तो च्चिय विहियपवरसिंगारो इहयं समागओ, ता इमस्स पवज्जं देह' / आगारिंगियकुसला य मुणिणो तेसिं परिहासं मुणिऊण अमुणिता इव ठिआ नियकज्जाइं काउं आढत्ता / भुज्जो भुज्जो सुइरपलाविणो जाव नेव विरमंति ताव 'दुस्सिक्खिया हु एए सिक्खंतु' इअ चिंतयंतेहिं साहूहिं विवित्तपएससंठिओ चंडरुद्दायरिओ अम्हाणं एसो गुरू दिक्खं दाहिइ त्ति निदिट्ठो। _तत्तो ते केलिपियत्तणेण सूरिणो पासंमि गया / पुव्वट्ठिईए य इब्भसुयस्स दिक्खगहणिच्छा सिट्ठा / एए महापावी मए वि सद्धिं कहं केलिं कुव्वंति ? इइ चित्तब्भंतरजाय-तिव्वकोवेण तेण तो भणियं-'अहो ! एवं, ता मम लहुं भूई' समप्पेह' तओ तस्स वयंसेहिं कत्तो वि सिग्धं चिय भूई उवणीआ / तो तं इब्भसुयं निविडग्गहेण सहत्थेण घेत्तूणं उच्चरिय-नमुक्कारमहामंतो सूरी लुंचिउं आरद्धो / भवियव्वयावसेण जाव वयस्सा किं पि न जंपंति, न य इब्भसुओ, ता तेण सूरिणा सीसलोओ विणिम्मिओ / तओ इब्भपुत्तेण भणियं-'भयवं ! एत्तियं कालं परिहासो आसी, संपइ पुणो सब्भावो जाओ, ता पसायं कुणसु, संसारसमुद्दतरणतरंडं दिनसिव-नयरसोक्खं जयगुरुजिणिंदवरदेसियं दिक्खं भावसारं वियरेसु' / एवं वुत्ते तेण मुणिवइणा तस्स पव्वज्जा दिण्णा / ते वयंसा वेलक्खं उवगया सट्ठाणेसु गया / तेण नवदिक्खिएणं भणियं- भंते ! मम बहुसयणो इह वट्टेइ, तेण एत्थ अविग्धं धम्मं काउं अहं नो लहिस्सं, तो अन्नगामंमि' जामो / ‘एवं होउ' त्ति अणुमन्निऊणं गुरुणा सो मग्गपडिलेहणटुं तओ पेसिओ, मग्गं पडिलेहिऊणं तंमि समागए मुणिनाहो जराए वेवंतो सणियं सणियं कयपयक्खेवो सो तस्स खंधमि निहियदक्खिणकरो गंतुं समाढत्तो / रयणीए चक्खुबलवियलो पहंमि थेवपयखलणे वि हु बाढजायकोवो भुज्जो भुज्जो सिक्खर्ग निब्भच्छेइ, ‘एवंविहो पहो तुमए पडिलेहिओ त्ति / पुणरुत्तं चिय परुसं वयंतो सिरंमि दंडएणं ताडेइ / 1. साधुविवक्तायां साधुरहितायां वसतौ / / 2. भूतिं रक्षाम् / / 3. वैलक्ष्यम् भू-१९ / / 4. मार्गप्रतिलेखनार्थम् मार्गनिरीक्षणार्थम् / / 5. स्तोका- / / 6. शैक्षकं नवदीक्षितम् / / Page #181 -------------------------------------------------------------------------- ________________ 152 पाइअविनाणकहा-२ अह सिक्खगो वि चिंतेइ-अहो ! महापावभायणेण मए एस महप्पा एरिसकिलेसजलहिमि पक्खित्तो, अहं एक्कोच्चिय धम्मरासिस्स एयस्स सिस्सछउमेणं पञ्चणीओं जाओ म्हि, मज्झ दुव्विलसियं धिद्धी !, इअ अप्पाणं निंदमाणस्स सा कावि भावणा जाया, जीए तस्स विमलं केवलनाणं पाउब्भूयं / तओ सो निम्मलकेवलनाणपयडियतिहुवणवत्थुवित्थरो गंतुं तहा पयट्टो जह तस्स पयखलणा न हवेइ / ___ अह जायंमि पभाए दंड-पहारुत्थ-रुहिर-उल्लसिरं सिक्खगं ठूणं चंडरुद्दसूरी विचिंतेइ-पढमदिणदिक्खियस्स वि सिक्खगस्स अहो ! एवंविहा खमा मह पुणो विहला सुयसंपया, खमागुणेण विहीणस्स मम सूरित्तं धी ! धी !' इअ संवेगवेगओ तं पराए भत्तीए खामंतो तं झाणं पडिवन्नो जेण सो वि केवली जाओ / एवं ते दुण्णि केवलनाणिणो भव्वे जीवे पडिबोहिऊणं अयरामरपयं संपत्ता / . 1. प्रत्यनीकः प्रतिपक्षी / / Page #182 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 153 एवं खामण-खमणेहिं जीवा अञ्चंत-निम्महिय-पावसंघाया भवन्ति / खमणापरो य खमणों, अणुत्तरं तवसमाहिमारूढो / पफोडतो विहरइ, बहुभवबाहाकरं कम्मं / / 2 / / उवएसोखमणंमि खामणमि य, नछा फलमिह खमणवराणं हि / तुम्हे वि तहा सययं, भवेह आराहणिक्कपरा / / 3 / / सव्वेसिं खमणंमि खमावणंमि य चण्डरुद्दायरियस्स सत्तुत्तरसयइमी कहा समत्ता / / 107 / / -संवेगरंगसालाओ 10 अठुत्तरसयइमी लच्छी-सरस्सईदेवीणं संवायंमि कहा - - - - लच्छी-सरस्सईणं, संवाओ वुअए त्थ बोहगरो / सोचा तं झाइत्ता, जत्तो कज्जो सया सोक्खे / / 1 / / एगया लच्छीए सरस्सईए य विवाओ जाओ / सरस्सईए वुत्तं- 'जयंमि ममञ्चिय पहाणत्तणं, जओ मम अंगीकया जणा सव्वत्थ सम्माणं लहेइरे, 'जेण नरवई नियदेसंमि पूइज्जइ पंडिओ य सव्वत्थ' / हे लच्छि ! तुव रूवाई नाणगाईणि, तेसिं सिरंसि' जइ अहं चिट्ठामि तइया ववहारंमि लाहो होज्ज नन्नहा / अतो अहं चिय महईयमी / तइया लच्छीए भणियं-जं तुमए वुत्तं तं तु कहणमेत्तं, तुमए कास वि सिद्धी न होइ / जेण तए अंगीकया पुरिसा मयटुं सयसहस्सदेसेसुं परिभमंति, मए अंगीकयस्स समीवंमि आगच्छेइरे, सेवगव्व पुरओ चिढेइरे / वुत्तं च्च वयवुड्डा तवोवुड्डा, जे य वुड्डा बहुस्सुया / ते सव्वे धणवुड्डाणं, दारे चिटुंति किंकरा / / 2 / / अणेगाइं पियवयणाई वयंति, विविहकव्वेहिं नियकोसल्लं दावेइरे / तओ सिरिमंता पसन्ना हुवेइरे न अन्नहा / तम्हा तुमए अंगीकया पुरिसा मए अंगीकयस्स सेवगसरिसा हवंति / मयंगीकयस्स दोसा वि गुणत्तणं पावंति। अओ जयंमि अहं चिय महईयमी / जइणसाहुणो विणा पाएण जे जे पुरिसा तुमं सेवेइरे ते वि य ममत्थं चिय। तेसिं हि सत्थब्भासोविसत्थविसारओ होऊणं बहुविं लच्छिं पाविस्सं ति सज्झसाहणठे एव / 1. क्षमणः / / 2. शिरसि / / 3. मदर्थम् / / 4. मदङ्गीकृतस्य / / Page #183 -------------------------------------------------------------------------- ________________ 154 पाइअविनाणकहा-२ इह लोयंमि बहुयरा बाला तुमं अणुसरंति, ते उ ऊसाहरहिया मायपिऊणं भएणं अज्झावगभएण वा / परंतु तुम्ह अणुसरणं तेसिं पियं न होइ / जे केयण वुड्डा तुमं अणुसरंति ते वि लज्जाए उयरभरणभयाओ वा, पच्छन्नवित्तीए मए अंगीकयपुरिसस्स पसण्णीकरणटुं पढेइरे। लोग वि तेसिं हासं विहेइरे-जओ एयावंते वयंसि पढणटुं उट्ठिओ एसो ?, किं पक्कभंडंमि कंठो लग्गइ ? / संसारिणो सव्वे जीवा ममाणुकूला एव संति / तहिं डिंभमेत्ता वि मम रूवं दीणाराइयं दठूणं उल्लसंति हसंति य / गहणटुं कर पसारेइरे / तओ जे परिणयवया मं दट्ठणं उल्लसेइरे तहिं किं अच्छेरं ? जो य वुड्ढो जरागसिओ ममत्थं अणेगे उवाए कुणेइ, तस्स न कोवि हासं विहेइ, पञ्चुअ तं सिलाहेइ / जो वुड्ढो वि नियहत्थुवज्जियवित्तेण निव्वहेइ, सो न कास वि पराहीणो होज्जा / एगया जेण मम रूवं दिटुं तं जम्मंतरे वि न विम्हरिज्जइ च्चिय / तव सरूवं तु कालत्तयंमि वीसरिज्जइ एव / अओ मम पुरओ तव माणं कियंतमेत्तं / जइ इह तव वीसासो न होज्जा तइया एत्थ समीवत्थ-सिरिनिवासनयरं मि गम्मइ, तओ ते दुवे वि नयरासन्नवाडियामज्झमि गया / Page #184 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 155 अह लच्छीए वुत्तं-तुमं एवं वएसि,-'अहं चिय जगंमि महल्लिया' तम्हा तुमं चेव अग्गओ नयरमझमि गच्छसु, गंतूणं ससत्तीए लोए आवज्जित्ता नियाहीणे कुणेहि, पच्छा अहं आगच्छिस्सं, दीसिहिइ य तुमए आवज्जिया जणा मं सेवंते न वा / तहिं उहण्हं एगाए महत्तणं जाणिहिइ' / तओ सरस्सई भव्वं अच्चब्भुयागारवत्थालंकाराइविभूसियं माहणरूवं काऊणं नयरं पविट्ठा / चउप्पहंमि गच्छंतेण तेण माहणरूवेणं एगो महंतो पासाओ दिट्ठो / तत्थ कोडीसरो सेट्ठी परिवसइ, दुवाराऽऽसन्न-पएसंमि तस्स धणिअस्स आसणं अस्थि / महाभरणभूसियं अणेगसेवगर्बुदपरिवरियं भद्दासणे संठियं सेटिं दह्णं तेण मायाविमाहणेण आसीवाओ दिण्णो / सो वि अञ्चब्भुयसुवेस-सोम्माइ-गुणगणालंकिअपवित्तमाहणवुत्तं आसीसावयणं सोच्चा आसणाओ उट्ठाय सत्तटुपयाई संमुहं गंतूणं अटुंगपणामं काऊणं तं बिइअभद्दासणंमि निवेसिऊणं सयं पि य नियासणे ठाइऊणं तग्गुणरंजियहिययो माहणं वयासी-भवंतो कत्तो समागया ? कहिं देसंमि निवासिणो भवंता ?, किं एत्थ आगमणपयोयणं ? कस्स पुण्णसालिणो गेहंमि भवओ उत्तारगो ?, भवओ किं नाम ? इच्चाई धणियस्स वुत्तं सोच्चा माहणो वयासी-“भो ! गो-माहण-पडिवालग ! सेट्ठि ! अहं कासीदेसंमि वाणारसीए नयरीए छक्कम्मनिरओ वसामि / अब्भसियसयलसत्थस्स मम धम्मसद्धालूणं पुराणाइसावणेण कालो गच्छइ, अन्नं च अणेगमाहाणाईणं वेयाइसत्थज्झयणदाणं विहेमि / तन्नरवई वि मम भत्तिपुव्वं सेवं कुणेइ / गिहिधम्मनिव्वहणटुं च अणेगगामसयाई दिण्णाई / तहिं सुहेणं परिवसंतस्स मम एगया सत्थं वायमाणस्स तित्थाहिगारो आगओ-जेण मणुअत्तणं लभ्रूणं तित्यजत्ता न कया, तस्स जम्मणं निफ्फलं वियाणियव्वं / तित्थजत्ताए महाफलं वियाणित्ता मम तित्थजत्ताविहाणमणोरहो संजाओ। तओ अहं गिहसुहाइं चइत्ता ‘पायविहारेण तित्थजत्ताए महाफलं नच्चा' एगागी चेव तित्थजत्तं कुणंतो कलंमि इहं. समागओ / एगंमि सत्थब्भासगमदमि मम उत्तारगो अत्थि / तहिं राई अइवाहित्ता पहायंमि सिणाणाइपुव्वयं छक्कम्मं किच्चा नयरचरियाए निग्गओ / तओ चउप्पहमि परिभममाणस्स पुण्णवंताणं सिरिमंताणं दसणं जायं / 'समुइओ एसो' त्ति नञ्चा आसिव्वाओ दिण्णो" इअ वोत्तूणं विरए माहणे सेट्ठी करंजलिं काऊणं साहेइ–'अज्ज अम्हाणं महंतो पुण्णोदओ, जं सयलगुणगणालंकियस्स तित्थजत्ताए निग्गयस्स भवओ दंसणेणं मम मणुअत्तणं सहलं संजायं / पञ्चक्खं ईसरदंसणं व भवओ दंसणं मण्णेमि / अज्ज मम दीणस्सोवरिं महई किवा भवया विहिया / अज्ज सुरसरिया नियगिहंगणंमि समागया इअ जाणेमि / अओ किवं काऊणं सुहासाविणीए नियवायाए भयवं ! अणुग्गहं कुणेउ' त्ति / तओ तेण बंभणेण महुराए गिराए चित्ताणंदकारगं सोहणसिलोगाइयं पढिउं पारद्धं / अह सयलगुणगुणालंकियहियओ विम्हरियसव्वगेहकज्जो वियसियनेत्तवयणो सेट्ठी पुणो पुणो पसंसंतो मत्थयं धुणंतो थिरचित्तो सुणेइ / तंमि समए जे चउप्पहंमि गमणागमणाई कुणंता लोगा, ते वि तं वाणिं सोच्चा रागेण आयड्ढियहियया थिरमणा सुणमाणा चितुइरे / जे वि सत्थविसारया पंडिआ कंठीकयसत्थपरमट्ठा ते वि तहिं आगच्च तं वाणिं सुणिउं लग्गा / Page #185 -------------------------------------------------------------------------- ________________ 156 पाइअविनाणकहा-२ अहे तस्स नवनवोल्लेहसालियपडिभापडुत्तणेण सव्वओमुहीए गिराए कुसलत्तणं ठूणं विमुत्तनियनियनिउणत्तणाभिमाणा ते पंडिया बम्हणवाणिं पसंसिउंलग्गा-'किं एसो माहणो रूवंतरिया बम्हणो मुत्ती ? किं एसो सव्वरसाणं मुत्ती ? अहो अस्स चमक्कारकारणं कोसल्लं ? अहो अस्स अइगहण-गहिरत्थं पइ सोउणो हिययावयारणसत्ती' इच्चेवं अणेगे लोगा पसंसं कुणंता विम्हरिय-स-स-गेहकज्जा वीसरियाऽसणपाणा कयउड्ढकण्णा सुणेइरे, एवं सुणंताणं ताणं सवायपहरो संजाओ / अह इओ लच्छीए मणंसि चिंतियं-एईए सरस्सईए नयरंमि उ गंतूणं ससत्तिबलं दंसियं / अहुणा हं तहिं गंतूणं एयाए सत्तिपहावं विणासेमि' त्ति वियारिऊणं एग थेरीरूवं कयं / तं केरिसं ? जराए संकुइअगत्तं, मुहनेत्त-नक्कविवरेहितो जहाणुरूवं परिगलंतरसं, दंतसेणिपरिभट्ठमुहं खल्लीडसीसं तेयरहियं परिखलंतवयणं परिभट्ठनयणतेअं, कडिपएसेण नमिरं, परिगहियहत्थलढि खलंतचरणजुगं / तहिं परिभमणं कुणमाणीए तस्स च्चिय धणियावासस्स पिट्ठओ दुवारंगणंमि ठाऊणं अइदीणवाणीए तीए जलमग्गणं कयं / तीए पहावेण जीओ सासू वहूओ य अद्धपिहियदुवारंमि धम्मियवयणं सुणेइरे, तासिं कण्णेसुं तीए वयणं तत्ततउक्खेवणसरिसं अइकडुयं लग्गइ, सुणताणं च तासिं रसभंग विहेइ / __तओ सवणविग्घेणं कुद्धा सासू वहूं पइ पएइ-‘हले ! पासेहि, अवरदुवारंमि को पोक्कारं कुणेइ ? / जं मग्गेइ तं दाऊणं इओ निक्काससु, जेण सुहेण सवणं जाएइ / एरिसं सवणं पुण्णोदएण होज्जा, अओ सिग्धं गंतूणं तं विसज्जित्ता आगच्छसु' / एवं पुणरुत्तं वुत्ते सासूवयणस्स अलंघणीयतणेण एगा वहू किंचि ‘बड बड' सदं कुणमाणी धावमाणी अवरदुवारं उग्घाडिऊणं 'अरे रंडे ! जरइ ! किं पोक्करेसि ?, सुहापाणं विव भवदुक्खहरं धम्मवयणं सुणंतीणं अम्हाणं विग्घकरा किं होसी ? किं मग्गेसिं तुं ? कहेसु कहेसु, तं घेत्तूणं इओ ठाणाओ सिग्धं अवसरसु' / एवं सोच्चा वुड्ढाए वुत्तं-'हे पुण्णवइ ! सुहगे ! धम्मसवणफलं तु दया, तं विणा सव्वं निप्फलं, अओ करुणं काऊणं मं जलपाणं कारेसु, अहं पिवासद्दिया अम्हि, मम कंठो तिण्हाए सूसेइ' / तीए य सिग्घं जलकलसो भरिऊण आणीओ / कहियं च-'अरे ! तव पत्तं सिग्धं निक्कासेहि, जलं दाऊणं गच्छामि, अहुणा मम चिंतामणीओ वि अहिगो धम्मसवणकालो गच्छइ, तत्तो जलं घेत्तूणं इओ पएसाओ अवसर / वुड्ढाए उत्तं'बहिणि ! सुहगे ! अहं तु वुड्ढम्हि, जलभायणं निक्कासेमि' त्ति वोत्तूणं झोलिगामज्झाओ रयणमइयं पत्तं निक्कासित्ता हत्थे धरित्ता जलगहणटुं हत्थो पसारिओ / तइया सा वहू तेयपुंजभासुरं लक्खमुलं अदिट्ठपुव्वं पत्तं दळूणं अइविम्हयचित्ता आह-हे वुड्ढे ! मायर ! तव एरिसं पत्तं कत्तो ? एरिसे य रयणपत्ते समाणे वि तुं दुहिणी कहं होसि ? किं को वि तव नत्थि ? तया वुड्ढाए वुत्तं-'हे कुलीणे ! अम्हेच्चया उ पुत्ता पउत्ता बहुयरा होत्था, सव्वे य ते विलयं पत्ता, किं कुणेमि ? कम्माण गई विचित्ता / को जाणेइ ? किं भूयं ? किं होहिइ य ? / अहुणा तु हं एगागिणी चेय अम्हि / एरिसाइं पत्ताई तु 1. खल्वाट - केशरहितशीर्षम् / / Page #186 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 157 बहुयराइं संति, परंतु को वि मज्झ सेवाविहायगो नत्थि, जो मम सेवं कुणेज्जा, जो जावज्जीवं मम अणुकूलं सेवं विहेइ, तस्स सव्वं लच्छिं पयच्छामि, रक्खणे किं पयोअणं ? लच्छि उ न केणवि सद्धिं गया गच्छइ गच्छिस्सइ य' इअ वोत्तूण झोलिगा निक्कासिऊण तं पइ दंसिया / सा य झोलिगब्भंतरंमि दटुं पवट्टिया / तम्मज्झमि अणेगाई रयणमइयाई पत्ताई रयणभूसणाई च, तह एक्किक्काइं कोडि-कोडि-मुल्लाइं पुढवीए अलब्भाई अदिट्ठपुव्वाइं पुरिसविलयाणं समुइयाई वत्थाइं च संति / ___ अह तीए वहूए झोलिगा मज्झगयाइं आभूसणाई ठूणं कहासवणं तु वीसरियं / लोहाभिभूयं चित्तं जायं / लोहपसत्ता सा वहू वुड्ढं पइ वयासी-'हे अम्मे ! किमटुं तुं दुहिणी होसी ? अहं तु तुव पुत्तीकप्पा अम्हि, तुम्ह जावज्जीवं सेवं काहं, भवईए कावि संका न कायव्वा / गिहममि आगच्छिज्जउ, सुहेण च्चिय एयंमि भद्दासणंमि तुं चिट्ठसु' / तओ सा वुड्ढा सणियं सणियं चलंती कहपि गिहमज्झमि आगंतूणं भद्दासणंमि संठिया / सा उ 'खमा खमा' इअ वयंती अणुचरीहोऊणं पुरओ चिट्ठिऊणं चाडूइं विहेइ / ___तओ ताए वुड्ढाए तं वहुं पइ पुटुं-'वच्छे ! तुं मम इह ठाणटुं इच्छसि, किंतु एयंमि घरंमि तुमं चिय पहाणा सि ? जेण निस्संकेण निमंतणं कुणेसि ? तया वहूए वुत्तं-'मायरे ! न हं पहाणा, किंतु मम सासूससुरा संति' / वुड्ढाए वुत्तं-'ताणं अणुण्णं विणा कहं तुं मं इहं रक्खिउं पक्कल्ला ?' तइआ तीए साहियं-'अम्मे ! एयंमि गेहंमि मम ससुरो सासू जेट्ठो जेट्ठवहू देवरो देवरपत्ती य सव्वेवि ते मज्झ साणुकूला वट्टेइरे / अओ सुहेणं भवईए एत्थ हायव्वं' / वुड्ढाए वुत्तं-‘एवं तु न, जइ तव ससुरो सासू य स-सम्माणं निमंतणं कुणेइरे तइया अहं इहं चिट्ठामि, नन्नहा घडियमेत्तं / भद्दे ! वच्छे ! एगमि चित्ते नेहो, अवरस्स चित्तंमि अणेहो तत्थ निवसणं अजुत्तं' / तीए वुत्तं 'जइ ते सव्वे सविणयं आमंतणं कुणेइरे, तइया तुं थिरमणा एत्थ ठाहिसि, अन्नं वा किं इच्छसि ?' वुड्ढाए 'आम' त्ति वुत्तं / - अह वहू सिग्धं सिग्घं पिहियकवाडब्भंतरट्ठिआ सासू जहिं धम्मं सुणेइ तहिं गंतूणं सहसा वयासी 'हे सायरे ! सिग्धं सिग्धं गिहममि आगंतव्वं' / तीए सवणरसभंगाओ वुत्तं-'मुरुक्खे ! किं अणत्थं सुहासरिसवाणीसवणे विग्घं विहेसि ? विहिणा माणुसीरूवेण गद्दही निम्मिया दीससि, दुप्पप्प-माणूसभवं सहलं कुणंतीए मम जं पोक्कारकरणेण विग्धं कुणेसि, तेण पावेण पुणरवि गद्दही होहिसि' / तया वहूए वुत्तं-'पुज्जे ! एगा वुड्ढा माया भवईणं बहुपुण्णभरोदएण अतक्किया अणाहूआ कमलव्व इहं समागया अत्थि' / एवं सोच्चा गब्विया साहंकारं वहुं साहेइ-'भो मुरुक्खे ! एयंमि नयरंमि अम्हेहिंतो वि महंतो को वि किं अस्थि ? जं तुं सरिसवं मेरुत्तणेणं वण्णेसि / अओ वियाणिया तुं मुरुक्खसेहरा सि / तुं अवसरं अणवसरं पि न वियाणेसि / कया वि कोवि महाजणो असमए गेहं आगओ, तइया समुइय-सक्कार-सम्माणं काऊणं विसज्जित्ता य नियकम्मंमि जो पगुणो होइ स निउणो कहिज्जइ, न भवारिसो होइ' त्ति सासूवयणं सोच्चा वहुए वुत्तं-'तुमए जं उत्तं तं तहेव अत्थि, परंतु अंतो आगच्च एगं मईयवयणं सोच्चा जहिच्छं कुणेज्जहि, किं निक्कारणं लोगे सुणावेसि / तइया सासू भालंमि भिउडिं किञ्चा नेत्ताइं वंकिऊणं गेहम_मि समागंतूणं 'किं किं पलवेसि' त्ति पुच्छेइ / तया तीए वहूए कक्खंतरिय पडाऽऽवरियं रयणखइअसुवण्णपत्तं दंसियं / तदंसणमेत्तेण सूरुदए पंकयं Page #187 -------------------------------------------------------------------------- ________________ 158 पाइअविनाणकहा-२ पिव तीसे मुहं विकसियं / सा पहिट्ठचित्ता वहुं पुच्छेइ-पुत्तिए ! कत्तो एयं तुमए लद्धं ?' वहूए वुत्तं-'पुज्जे !' अज्ज उ तुम्हेच्चयपुण्णुदएणं सग्गनई सयं चिय अणाहूआ तुम्हाणं गेहे समागया अत्थि, अओ किं मझुवरिं कोवं विहेसि ? / अणञ्चा मम दुव्वयणं वुत्तं, तं भवारिसीणं न जुत्तं / तुव चरणसेवं कुणंतीए मम इयंतं वयं संजायं, तहवि तं सव्वं अज्ज सव्वगेहवट्टिमणूसाणं मझमि विहलीकयं / किं पञ्चुत्तरं देमि ?, पुअणीआणं पुरओ किं पि वयणं कहणीअं, किंपि अकहणिज्जं / किमवि पयडणीअं किंपि चउक्कण्णसवणं चिय होइ, तम्हा सव्वेसुं सुणमाणेसुं किं वएमि ? अहो अहुणा जहारुई तहा कुणेसु / ___एवं वहूवयणं सोच्चा पञ्चुत्तरेइ-हे विउसे ! अहं वियाणेमि तुं वियक्खणा सि, समयण्णू सि, गेहमंडणा सि, परं किं कुणेमि ? धम्मसवणमग्गचित्तेण न विण्णायं, मए जं दुव्वयणं वुत्तं तस्स खमं मग्गेमि / अह सा वुड्ढा कहिं अत्थि ? वहूए वुत्तं-गेहमज्झे भद्दासणे निवेसिया अत्थि, तेण तुम्हे तहिं गंतूणं सुहालावपुव्वयं Page #188 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 159 सिट्ठायारं किच्चा तं पसण्णचित्तं विहेह / तओ वहूसहिया सासू तहिं गच्चा सविणयं आलविऊणं विण्णत्तिं कुणेइ-हे मायरे ! साणंदं ससुहं सगेहव्व अम्हेच्चयगेहमि ठायव्वं / का वि संका न कायव्वा / एरिसं मम पुण्णं कत्तो ? जं भवारिसाए वुड्ढाए सेवं कुणेमि ? तुं तु मम माउसरिसा, अहं तु तुमए पुत्तित्तणेण गणियव्वा / अम्हाणं पबलपुण्णुदएण तित्थरूवा तुं अम्हाणं गेहं उवागया / एयाओ चउरो वहूओ तुम्ह दासीसरिसीओ तुव आएसविहाणपराओ वियाणियव्वा / असण-पाण-सिणाण सयण-उत्थाणाइयं जं कज्जं होज्जा तं निस्संकं वोत्तव्यं / एवं सोच्चा वुड्ढा वयासी-भद्दे ! तुमए सुठु वुत्तं, परं तुव भत्ता चिय इहं आगच्च सबहुमाणं अच्चादरेण निमंतेज्जा तइया उ अहं निवसामि, पसन्नचित्तं विणा कासवि गेहवसणं न जुत्तं / एवं सोच्चा सेट्ठिणीए साहियं-'एएण च्चिय जइ तव चित्तं पसन्नं होज्जा, तं तु मम सुकरं चिय / मम पिओ उ एरिसे कज्जे परमहरिसवंतो ऊसाहवंतो चिय पसन्नो होऊणं निव्वहेइ' / तइया वुड्ढाए वुत्तं-'जइ वि एवं तहवि तस्स अणुण्णं विणा मम एत्थ वसणं न होज्जा' / सेट्ठिणीए वुत्तं-तं आहविऊणं अणुण्णं दावेमि / वुड्ढाए उत्तं-'सो कहिं गओ' ? सेट्ठिणीए साहियं-कोवि देसंतराओ विउसो माहणवरो समागओ, तस्स समीवंमि धम्मसवणं कुणेइ तं आहवेमि' / वुड्ढाए साहियं-'जइ एवं, तया धम्मं सुणंतस्स तस्स अंतरायं मा कुणसु' / सेट्ठिणीए वुत्तं-'एरिसा उ नियउयरभरणत्थं बहुयरा समागच्छंति, अओ किं गेहकज्जं विणासिज्जइ ?' त्ति वोत्तूणं सा धाविंती जत्थ गिहब्भंतरंमि ठियाओ वहूओ सुणेइरे, तहिं गंतूणं गिहदुवारते ठाइऊणं एगो स-सेवग्गो दु-त्ति-सद्दकरणेण आहविओ, सो वि सवणासत्तो चित्ते दुहिज्जमाणो आगओ / तीए कहियं-तुं सेट्ठिणो उवकण्णीहोऊणं कहेसु-'गिहतरे सेट्ठिणी आहवेइ' / तेणावि तह कए सेट्ठिणा सरोसं एवं वुत्तं-एरिसं किं महाकजं आवडियं, जेण एरिसे समए आहवेइ ? अओ जाहि जाहि, तं पइ वयसु, ‘जं कजं होज्जा तं अहुणा पिहेऊणं धरियव्वं' चउघडिगाए गयाए समागच्छिस्सं / एण्हिं तु मउणं धरियव्वं सुहासरिसिं देसणं सुणिज्जसु / एयं सोच्चा सेवगेण सेट्ठिणीए निवेइअं / पुणो सेट्ठिणीए वुत्तं-पुणो कहसु सेटुिं 'किं पि महंतं कजं वट्टेइ, तेण गिहमज्झे सिग्धं समागंतव्वं' / तेण सेवगेणं वुत्तं-'अहं तु न गच्छामि, सेट्ठी मज्झोवरिं कुप्पइ, अन्नं आणवेउ' / तइया सेट्ठिणीए अन्नो सेवगो पेसिओ / पुणो पुणो तं चिय उत्तरं दिण्णं / तइया सेट्ठिणीए दुवारकवाडं उग्घाडित्ता जणलज्जं चइऊणं मुहावरणं दूरीकाउणं सेटिं पइ वुत्तं-'सामि ! सिग्धं सिग्धं गिहमज्झे समागंतव्वं, किंपि महत्तरं कजं समागयं अत्थि' / तया सेट्ठिणा चिंतियं-'नूणं किंपि रायकजं आवडियं दीसइ, अण्णह एसा लज्जं चइत्ता जणबुंदे संठिए कहं अणावरियमुहा वएज्ज त्ति / अओ अवस्सं मए गंतव्वं' एवं संपहारित्ता महाकटेणं उट्ठाय गिहतरंमि आगच्च वुत्तं अरे ! वयसु वयसु किमटुं धम्मसवणंतरायं काऊणं आहविओ ? सेट्ठिणीए वुत्तं किं वाउलो होसि ? तुम्हाणं भग्गं उग्घडियं, जं वुड्ढा माया समागया अस्थि / सेट्ठिणा वुत्तं-'का तव वुड्ढा माया आगया अस्थि ? एवं वयंतं तं गेहमज्झे नेऊणं सेट्ठिणीए तं रयणपत्तं दंसियं / तदंसणमेत्तेणं पासाणमणिमि लोहं पिव पुव्वज्झवसियं सव्वं तं विसरिऊणं वएइ-'कत्तो इमं अदिट्ठपुव्वं रयणपत्तं ?' . तया तीए वुत्तं-सामि ! अज्ज वक्खाणं सुणमाणेसुं एगा वइदेसिया कावि वुड्ढा तुम्ह गेहंगणंमि समागंतूणं पाणीयं मग्गियं, तया मए जिट्ठवहुं पइ आइ8-पास पास को विरससदं कुणंती धम्मसवणे अंतरायं Page #189 -------------------------------------------------------------------------- ________________ 160 पाइअविनाणकहा-२ कुणेइ / अओ जं मग्गेइ तं दाऊणं विसज्जिऊणं च आगच्छसु / इञ्चाइ वुत्तंतं सव्वं सामिणो निवेइयं, सामि ! तुम्हेच्चयपुण्णबलेणं एसा वुड्ढा जंगमं निहाणं पिव आगया / पढममेव तुम्हाणं गेहंमि आगया अत्थि / तीए पासंमि एरिसाणि पत्ताणि वत्थाणि आहूसणाणि य बहुयराणि संति / अओ तं आवज्जिता रक्खउ / एयं सोच्चा लोहविहलो सेट्ठी ताए सह जहिं सा वुड्ढा तहिं आगच्च पणामपुव्वयं तं वयासी-मायरे ! कत्तो देसाओ तुव आगमणं जायं ?, किं तुव कोवि परिचारगो नत्थि ? / एवं सोच्चा वुड्ढाए वुत्तं-'भायर ! पुव्वं तु मम एरिसं गेह-धण-सयणाइयं होत्था, तारिसं पाएणं कस्स वि रण्णो न होज्जा / अहुणा उ अहं एगागिणी अम्हि / ' कम्माणं गई संसारिजीवाणं एरिसी चिय, जओ वुत्तं अवस्सं चिय भोत्तव्वं, कयं कम्मं सुहासुहं / नाभुत्तं झिज्जए कम्मं, कप्पकोडिसएहि वि / / 2 / / Page #190 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 161 अओ कम्मदोसेणं जराइअवत्थं पत्ता अहुणा किं किज्जइ ? तया सेट्ठिणा वुत्तं-'मायरे ! अओ परं कावि अधिई न विहेयव्वा, अम्हे सव्वे तुमए नियसंतइसरिसा चिय वियाणियव्वा / अहं पि तुव निद्देसकारगो म्हि, न एत्थ को वि संदेहो / इमं घरं सघरं पिव मंतव्वं / तव आदेसो चिय मम पमाणं / तिकरणजोगेण अहं तव समाउव्व भत्तिं काहं, अलाहि अहिगवयणेहिं' / पुणो सेट्ठिणीए वुत्तं-'अम्मे ! किं एत्थ दुवारदेसंमि ठिया सि ? आगच्छिज्जउ गेहमज्झंमि, अलंकरेउ इमं पल्लंकं' ति वोत्तूणं सेट्ठिणीए वहूए य वुड्ढाए हत्थालंबणं दाउणं 'खमाखम' त्ति बवंतीए गेहमज्झे पल्लंके नीया / एत्थंतरंमि देवमायाए किं जायं ?-जहिं बंभणरूवेण भारई वक्खाणं विहेइ, तहिं सव्वे वि पुव्वुत्ता लोगा सुणेइरे / तहिं चउप्पहंमि कइई रायपुरिसा अन्ने य पउरा पामरजणा य गहियविविहवत्थाहरणसमूहहत्था सिग्धं धावंता आगच्छेइरे / ते दट्टणं सवणरसिगजणेहिं पुटुं-इमं सुवण्ण-रूप्पमइयं भूसण-भायणाइयं कत्तो आणीयं ? तुरियगईए य कत्थ चलेह ? तेहिं वुत्तं-'अज्ज अमुगकोडीसरेण धणिणा रण्णो महंतो अवराहो कओ होही, तेण अइकुविएण रण्णा निद्देसो कओ-सव्वेहिं पि रायसेवगेहिं पउरेहिं च जहिच्छाए अस्स अवराहिणो धणिस्स गिहं लुटिज्जउ / जं जं जो गिण्हेइ तं तं सव्वं मए तस्स च्चिय अणुण्णायं सुहेणेव गिण्हिज्जउ, न अम्हेहिंतो भयं गणणीयं' / तेण सव्वे वि तस्स गेहं लुटिउं लग्गा / बहुयरं लुटियं पि अज्ज वि बहुयरं धणं अत्थि / किं तुम्हे वि न गच्छेह ? सिग्धं तहिं गच्छेह, गंतूणं जहिच्छाए गिव्हिज्जउ, को वि तत्थ अंतरायविहायगो नत्थि / एरिसो अवसरो पुणो कत्थ मिलिस्सइ ?, किमेत्थ धम्मसवणं करंताणं करंमि आगच्छिस्सइ ? एवं तेहिं ऊसाहिया जे लुद्धा ते सव्वे वि धावंता तत्थ गया / पंडिया सेट्ठिणो वावारिणो य तहिं थिआ सुणेइरे / - पुणो एयंमि अवसरे अन्ने तन्नयरवासिणो बंभणा वत्थ-भोयणहत्था धावमाणा तत्थ आगया / तइया पंडिएहिं माहणेहिं च पुटुं-'भो ! इमं कस्स गेहाओ लद्धं ? ' तेहिं वुत्तं-'रण्णो मंतिणो पुत्तो नीरोगो मरणकट्ठाओ उग्गरिओ / अओ तस्स पिया पडिमाहणं पंच पंच वत्थाई भव्वं भोयणं दीणारं एगं च देइ, अओ किं एत्थ तुम्हे ठिआ ?, कहं तहिं न गच्छेह ? गम्मउ तहिं, तुम्हे पंडिया, अओ तुम्हाणं तु बहुयरं दाही / एवं सोच्चा पंडिया साहारणमाहणा य तं पइ धाविया / केयण महेब्भा साहुगारा तत्थस्थिआ सुणेइरे, एयंमि अवसरे दलाल-सन्नगा वावारिणो तहिं आगया संता महिब्भाणं पुरओ कहिउं लग्गा-'सेट्ठिणो ! अज्ज अमुगवइदेसिओ सत्थवाहो बहुयराइं दिणाई इहं ठाऊणं गंतुकामो अत्थि, सो अणेगाइं वत्थाणि विविहाई कयाणगाइं विविहरयणाइं च मग्गियमुल्लेण गिण्हेइ, नियाई च देइ / अणेगे वावरिणो तहिंगया संति / ते इच्छियं लाहं घेत्तूणं आगच्छेइरे / तुम्हे किं न गच्छेह ? विक्कयं च किं न विहेह ?, एरिसो अवसरो पुणो कत्थ मिलिस्सइ ? त्ति सोच्चा ते महेब्भावि अब्भुत्थिया / अह य जे निद्धणा साहुगारा साहारणा परिमिया ते थिआ सुणंति / एत्थंतरंमि गिहसामिणा वुड्ढं पइ वुत्तं-'मायरे ! गिम्हकालो अस्थि, सीयलजलेण सिणाणं कुणेउ' / तीए वुत्तं-‘एवं भवेउ' / तइया गिहवइणा 1. भारती सरस्वती / / Page #191 -------------------------------------------------------------------------- ________________ 162 पाइअविनाणकहा-२ नियपत्तिं पइ वुत्तं-'पिए ! मंजूसाए भव्वं सुगंधितेल्लं वट्टेइ, तं धेत्तूणं अब्भंगणपुव्वं सिणाणं कारवेहि, गेहोवरिं गंतूणं वुड्ढाए समुइयवत्थाई निक्कासिउं हं गच्छामि' / AJAN तइया सेट्ठिणीए वहूए य तेल्लब्भंगपुव्वं सिणाणं कारियं, सरीरं च भव्वसुकोमलवत्थेण लुछियं / सेट्ठिणा वि भव्ववत्थेहिं वुड्ढा परिधाविया / पुणो सुहासणंमि संठाविया / तया वुड्डाए वुत्तं-'तुव गिहंगणंमि महया सद्देण को बवेइ ? सेट्ठिणा वुत्तं—'मायरे ! को वि वइदेसिओ माहणो समागओ अत्थि, सो तारसरेण अणेगाइं सोहणाई कव्वाइं पढेइ, अणेगे भव्वजीवा ताई सुणेइरे' / वुड्डाए वुत्तं-'एवं, अहो ! मम कम्माणं दोसो / धण्णा एए सवणरसिगा जणा, जे सहरिसं सोच्चा पसन्नत्तणं पावंति / मम उ कण्णंमि तत्त-तउ-खेवणसरिसं लग्गइ' / तया सेट्ठिणा वुत्तं-'मायरे ! एवं निवारेमि' / वुड्डाए वुत्तं-'किं अंतराओ कीरइ ?' सेट्ठिणा वुत्तं-'तव दुक्खकारणनिवारणंमि न अम्हाणं दोसो अत्थि, अओ एवं एयाओ ठाणाओ उत्थावेमि, एसो माहणो उ अन्नहिं गंतूंणं धम्मसवणं Page #192 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 163 कराविस्सइ / किं इह अस्स लग्गइ ?' एवं वोत्तूणं धावंतो सेट्ठी तहिं गंतूणं सरोसं साहेइ-भो भट्टा ! तुम्हे एयाओ पएसाओ उठेह, निक्कारणं इहं कोलाहलो किं मंडिओ ?' तया तत्थ थिएहिं धम्मरसिगेहिं वुत्तं-हे सेट्ठि ! अयं माहणवरो किं तुम्हाणं गिण्हेइ ?, तुम्हाणं पासंमि किं मग्गेइ ? एसो उ तुम्हाणं पुण्णुदएणं सक्खं को वि एसो बम्हणो रूवंतरेण माहणो आगओ अस्थि / / ___ अओ तुम्हे विउसप्पिया सत्थवियाणगा होऊणं एवं हीणजणुइयं किं बवेह ?' तइया सेट्ठिणा वुत्तं-'अहं वियाणेमि तुम्हाणं वयणचाउरियं' / एरिसी चउरिमा कास वि पुरओ कायव्वा, न मम अग्गओ / जइ तुम्हे सवणरसिगा तइया एयं आहविऊणं सघरंमि ठवित्ता किं न सुणेह ? अम्हाणं गिहंगणंमि का वियंडा मंडिया ? अओ उत्थिज्जउ, अण्णह उ सेवगेहिं गलहत्थे दाविऊणं निक्कासिस्सामि / 'अओ इहयं नो ठायव्वं, गच्छेह सिग्धं' इच्चेवं अणायरवयणाई सोच्चा विलक्खमुहा समाणा निंदमाणा सव्वे वि जणा उट्ठिया / माहणो वि लच्छीए आगमणं नच्चा तओ उट्ठाय तहिं चिय वर्णमि गओ / सेट्ठी वि गिहमज्झे आगंतूणं वुड्डाए पुरओ वएइ-'मायरे / भवईणं कण्णसूलविहायगो माहणो मए निक्कासिओ / सव्वे जणा वि नियनियघरंमि गच्छित्था / अओ मायरे ! इहं सुहेणं चिट्ठिज्जउ / वुड्डाए वियाणियं-'अवमाणिया भारई गया, अओ अहं पि तत्थ गंतूणं निय-उक्करिससरूवं पुच्छामि, एवं वियारित्ता सेटिं पइ वुत्तं-'एयं झोलिगं जत्तेण भव्वठाणंमि ठवेहि, अहं तु वियारभूमीए गच्छामि' / सेट्टिणा वुत्तं-'अहं जलपत्तं घेत्तूणं भवईए सह आगच्छिस्सं' / तीए साहियं-'एयं न समुइयं, जओ लोगा भमेणं विवाए कुणेज्जा, अन्नं च नयर-पहाणस्स तुव इमं काउं अणुइयं, अओ हं एगागिणा चेव गच्छिस्सं / देहचिंताए मम मणूससंगई नो रोएइ / 'भवईणं आएसो पमाणं, जुत्ती न विहेयव्व' त्ति वोत्तूणं जलभायणं दिण्णं / तं घेत्तूणं वुड्डा गिहाओ निग्गआ, जत्थ सा भारई तत्थ गया / भारई आलाविया-भो भारइ ! लोगंमि तए रूढी पवट्टिया लच्छीए सिरंमि मम ठाणं, तं सञ्चं, परंतु एवं तु रण्णा नियाऽऽणापउत्तिनिमित्तं निम्मियं / जइ य सुवण्णं रुप्पं च अक्खरमुदं विणा न विक्किणिज्जइ, तइया तुव महत्तणं सञ्चं अण्णहा उ पलावमेत्तं इम' / भारईए वुत्तं-हे लच्छि ! अन्नाणतमभरभरिए जगंमि तुम चिय पहाणा, जओ मुणिणो विणा सव्वे वि संसारिणो इंदियसुहनिरया ते सव्वे वि तुमं चिय महेइरे, जे केयण अवगयपरमट्ठा गहियजिवयणतत्ता ते मं इच्छेइरे' / लत्छी आह-'भो सरस्सइ ! जे केयण तुमं महेइरे, ताणं तुं पि पाएण साणुकूला भवसि, ताणं संगे विहरसि, तेसिं थोक्कं बहुं वा पयासं सहलं कुणेसि, ताणं पासं न छड्डेसि, सव्वहा आसाविहाणे न विहेसि / किंच जे केयण सत्थब्भासं कुणंता खिन्ना विमुहीहोइरे, ते तुमं चइऊणं चिढेइरे, तुव नाम पि न गिण्हेइरे / जे य तुवंमि अञ्चंतासत्ता ते वि मं इच्छेइरे / सत्यब्भासं पि मम निमित्तं कुणेइरे, इच्छेवं कुणंताणं ताणं जइ मम संगो होइ तया ते उ सगव्वं पफुल्लेइरे, अण्णहा उ विसायं पावेइरे / पुणो वि ते मम निमित्तं अन्न-अन्नकलापगरिसं दंसेइरे, तह वि अपत्तीए अणेगाइं चाडुकम्माई विहेइरे, अकरणीआई कुणंति, असेवणीआई सेवेइरे / विउसाणं जं दूसणं तं दूसणत्तणेण निंदणीयं होइ, जे य मम 1. विचारभूमिः स्थण्डिलभूमिः देहचिन्तार्थगमनम् / / Page #193 -------------------------------------------------------------------------- ________________ 164 पाइअविनाणकहा-२ संगरसिगा ताणं दोसो वि गुणत्तणेण गिज्जइ, मए विरहिअस्स गुणा अवि दोसत्तणं पावेइरे, सव्वे वि जणा मम निमित्तं विविहेहिं उवाएहिं उज्जमं कुव्वेइरे अइदुक्कर-किरियासज्झाई कज्जाइं सोसाहं कुणेइरे, तत्थ जइ गवुदयाओ न सिझंति तहवि जत्तं न छड्डेइरे / सय-सहस्सखुत्तो निष्फलत्तणं अणुगया वि, महाकट्ठकिलेसं पत्ता वि पाणसंकडंमि पडिया वि मम अभिलासं न मुंचंति / जइ वि अहं पइदिणं अणेगाइं असहेज्जाइं निंदणिज्जाई कट्ठाई देमि तहवि ममत्तो परंमुहा न हुवेइरे, मइ साणुकूला चिय दीसंति / एगं दव्वाणुयोगगब्भियं अज्झप्पधम्मसत्थं मोत्तूणं पाओ जे केयण सत्थसंदब्भा ते ममुवाया मम विलासरूवा वा निम्मिया / संजमधर-मुणिं चइऊणं सव्वेवि संसारिणो सिरिमतं पुरिसं सेवेइरे / वुत्तं च वयवुड्डा तवोवुड्डा, जे य वुड्डा बहुस्सुया / ते सव्वे धणवुड्डाणं, दारे चिंट्ठति किंकरा / / 3 / / IITHILI Page #194 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 165 ___ अईवालावेणं अलाहि , मरणपज्जते वि नियधणं न पयासेइरे, मम अभिलासं च न छड्डेइरे, जइ तुमं न मनसे तइया अहं तुमं पञ्चक्खं दाविस्सं / सव्वत्थ संसारीणं दसपाणेहिं बद्धं जीवियं अत्थि, तेसिं एगारहपाणो उवचरिओ बाहिरं धणं अत्थि / जेण बाहिरधणनिमित्तं केयण जणा दसपाणेवि चएइरे, न उ दव्वं / किं च मम रूवस्सोवरिं उग्गओ रुक्खो रूवंतरेण पुष्फाइणा पप्फुलेइ / देवा अवि जत्थ मे रूवं तहिं तहिं अणाहविया आसेवेइरे / हे सुहगे ! मए सद्धिं आगच्छिज्जउ, पयंसेमि कोउगं' ति वोत्तूणं ते दो वि तओ चलिया / सवाय-जोयणंमि एगंमि गए, तहिं एगत्थ कुंजगहणे संठिया / तइया लच्छीए देवमायाए एगा अद्भुत्तरसय-गय-पमाणयामा हत्थत्तय-उन्नया एवंविहा जच्च-सुवण्णमई सिला विउव्विया / सा वि सिला वालुगाए निमग्गा हत्थमेत्त-उग्घाडिया दीसइ / तीसे सिलाए एगदेसो आइञ्चत्तावेण झिगझिगमाणो दीसइ, रविकिरणव्व उत्तेयं कुणेइ / अह अवरण्हपहरमेत्तसेससमए दुवे रायसेवगा रण्णा कज्जनिमित्तं गामंतरं पेसिया / रायनिद्दिटुं कजं काऊणं मग्गे आगया / तया तम्मज्झाओ एगेण कोउगपिएण इओ तओ दिट्ठी पसारिआ / तओ तेण दूरओ सिलाए एगदेसो पयासिअं कुणंतो दिट्ठो / तया तेण अन्नस्स उत्तं-'मित्त ! पासेहि पासेहि, दूरे किं दीसेइ ?, जं उत्तेयं कुणेइ / तया तेण ऊसुगरहियं दिट्ठि-अदाणपुव्वयं वुत्तं-'किमवि होही, कच्चो पाहाणखंडो कमलपत्ताइयं वा भविस्सइ / परंतु एयंमि महारण्णपएसंमि किं सुवण्ण-रयणाइयं भविस्सइ ?' तइया पढमेण वुत्तं-'आगच्छेउ भवंतो, तहिं गंतूणं दीसइ, किमत्थि ?, किं पयासिज्जइ ?, बीएण वुत्तं-'किं मुहा अरण्णे अडणं?, निप्पयोयणपयासेण अलं / एसो उ महत्तरपहो अत्थि, केवि केवि पुव्वं आगया भविस्संति / जइ य इमं किं पि गेज्झं वत्थु हुंतं तइया तेहिं गहियं किं न हुँतं ? तम्हा सिग्धं चलेहि, रण्णो पुरओ गंतूणं कज्जवुत्तंतं निवेइत्ता सघरंमि गंतूणं सिणाण-मज्जण-भोयणाइअं किच्चा मग्गपरिस्समं अवणेऊणं सत्था भवेमो' / इअ तस्स वयणं सोच्चा पढमेण वुत्तं-भायर ! मम मणंसि महच्छेरं पडिभायइ, अओ हं तु तत्थ गच्चा निण्णयं काहं / बीएण वुत्तं-'गच्छसु तुमं सुहेण, तव पुव्वपुरिसेहिं ठवियस्स वत्युणो पोट्टगं बंधिऊणं गेहं आगंतव्वं, का वि मईया संका न कायव्वा, भागस्स अंसो वि न दायव्वो / मए भागो न मग्गिज्जइ, अओ मम भागो न अप्पणीओ, 'तुम चिय सुही हवसु', इअ वोत्तूणं बीओ सिग्धं गामाभिमुहं चलिओ। __पढमो उ तओ पिहं होऊणं सीलाए समीवं गओ, तया तत्थ वालुगानिमग्गो सिलाए एगदेसो जच्चकंचणमइओ दिट्ठो, दुट्टणं च वियारेइ-'अहो भव्वं जायं, जं मम सहयरो गओ, कयाई सो आगओ हुँतो, तइया अस्स भागो वि दिज्जो हुँतो / मम पुण्णस्स उदओ जाओ / अहुणा उ अहं पासेमि कियंतपरिमिया एसा अत्थि त्ति झाइत्ता हत्थेण वालुगं अवसारेइ, पासेइ य / तं तु अपरिमियं दट्टणं संजायपहरिसेणं विगलचेयन्नो जाओ, चिंतेइ-'अहो ! मम अञ्चब्भुयं भग्गं, जेण मए एरिसं निहाणं लद्धं, ममोवरिं विहाया परितुट्ठो / अस्स लाहेण हु अहं रज्जं करिस्सं, एयस्स पहावेण हत्थि-तुरंग-पाइक्कपमुहं सेनं काहं, तइया बलवंतो अहं अमुगदेसं घेत्तूणं रज्जं करिस्सं इअ महुघडस्स उप्पायगपुरिसव्व अट्टज्झाणंमि पडिओ समाणो चिंतेइ-केण वि उवाएण इमं सुवण्णं गिण्हेमि' त्ति चिंतमाणो तत्थञ्चिय ठिओ विगप्पजालंमि पडिओ / 1. पृथक् / / Page #195 -------------------------------------------------------------------------- ________________ 166 पाइअविनाणकहा-२ अह बीओ वि गामाभिमुहं गच्छंतो वियारेइ-"रण्णा उ दुण्हं आएसं दाऊणं विसज्जिया / अहं तु एगागी चेव गंतूणं समायारं निवेइस्सामि तया राया साहिस्सइ-'बीओ कहिं गओ ?' त्ति पुढे किं उत्तरं दाहिस्सं ? / जहत्थकहणे उ न नज्जइ किं होहिइ ? / अओ एगागिणो गमणं न जुत्तं, अओ एवं घेत्तूणं गच्छामि" त्ति संपहारित्ता उच्चपएसे ठाऊणं महया सद्देण आहवणं कयं / पढमेण वि सुणियं / तेण वि दव्वविमूढेण उ8 ठाऊणं हत्थाभियणपुव्वयं महया सद्देण पडिवयणं वुत्तं-'तुम चिय गच्छसु गच्छसु, अहं तु पिट्ठओ आगच्छिस्सामि' इअ सोच्चा पुणो बीएणं आहवणं कयं, तह वि पढमेण पुव्वव्व उत्तरं दिण्णं, एवं बहुवारं आहविओ वि न गओ / तया बीयस्स मणंसि संका जाया-'जं मए बहूहिं पयारेहिं आहविओ वि कहं न आगच्छेइ ? किं पि कारणं एत्थ होहिइ, अओ अहं तहिं गंतूणं पासेमि' इअ वियारिऊणं मग्गाओ निव्वट्टित्ता पढमसंमुहं चलिओ / ____ अह पढमेण तं आगच्छंतं दट्टणं पोक्कारो कओ-'तुमं जाहि जाहि, अहं तु पिट्ठओ आगच्छामि, मुहा कालविलंबं किं कुणेसि ? इच्छेवं वुत्तो वि ससंको तहिं आगओ, सुवण्णमई सिलं च दट्टणं दट्टणं सविम्हयं सिरं कंपमाणो वएइ-भायर ! णायं मए तव कुडिलत्तणं, मं वंचसि, 'जं एवं अरण्णत्थियं सुवण्णं एगागी चेव अहं गिण्हिस्सं' / इमं अपरिमियदव्वं एगागिणो भवओ कहं पइस्सई? 'अम्हे दोण्णि विभागं काऊणं गिहिस्सामो' / तइया अवरेण वुत्तं-'तुव इहयं भागो नत्थि, एयं सव्वं ममेच्चयं, अहमेव गिहिस्सं' / मए उ पढममेव तुमं पइ वुत्तं आसी-'भायर ! आगच्छेउ, तत्थ गंतूण दीसइ किं उत्तेइयं वत्यु' ? तया तुमए वुत्तं-'तुम चिय गच्छसु, तुव पुव्वपुरिसेहिं ठवियस्स वत्थुस्स पोट्टयं बंधिऊणं गिहं आगंतव्वं, मम भागो न अप्पणिज्जो' इअ वोत्तूणं अग्गओ चलिओ, एण्हिं पुणो विभागं मग्गमाणो नियवयणं न सुमरेसि ? अहं तु साहसं काऊणं एत्थ समागओ, मम पुण्णुदएण मए लद्धं, तुव एत्थ किं लग्गइ ?, जहागओ तहा गच्छसु तुं सघरंमि / / इमत्तो कवद्दियामुल्लमेत्तंपि न दाहं, मुहा किं ठिओ सि? अवसरसु इओ पएसाओ, तुव मम य मित्तत्तणं न चिट्ठिस्सइ' इञ्चेवं तव्वयणाई सोच्चा लोहाहिभूओ अमरिसपुव्वयं वयासी-“भो मुरुक्खसेहर ! कहं मम भागो न लग्गइ ? जओ तुं अहं च रायसेवगा, रण्णा य एगकज्जकरणटुं चिय पेसिया, तहिं गच्छंताणं लाहो हाणी वा सुहं दुहं वा उप्पज्जेज्जा तं अम्हाणं दुण्डं गेझं सहणीअं च / अह एगेणेव एग कज्जंमि निद्दिढे सेवगेहिं जं लब्भइ तं सव्वं विभइत्ता गिण्हिज्जइ इच्छेवं रायनीई किं तुमए वीसरिया ?, अओ हं इमं तुव मत्थयंमि हत्थद्धं दाऊणं गिहिस्सं, कीए निदाए सुत्तो सि ?, किं इमं जगं माणुसरहियं जायं, जेण तुव वुत्तं होहिइ ? जइ इमं धणं विभइऊणं दाहिसि तया दुण्डं पीई उत्तमा अयला ठाहिइ, अण्णह उ 'ताणंमि असमत्थो विक्खरणंमि उ समत्थो' त्ति नाएण रण्णो अग्गंमि निवेइऊणं पुव्वसंचिय-दव्वाइसहियं चेव तुमं गिण्हाविस्सं कारागारम्मि य पाडिस्सामि / अओ अद्धं विभइऊणं मज्झ देहि" त्ति तस्स वयणं सोच्चा अवरेण चिंतियं-'नूणं अदिज्जमाणे धणे एसो उवाहिं कुणिहिइ च्चिय। ___एयं च अपरिमियं धणं मए लद्धं कहं इमस्स दाउं तीरिज्जई ? अओ एयं हणेमि, तइया ममञ्चिय इमं धणं होही, न को वि अवरो वियाणिस्सइ' / रण्णा पुढे उत्तरं दाहं-'मग्गंमि आगच्छंताणं अरण्णाओ सहसा वग्यो 1. पक्ष्यति / / Page #196 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 167 उत्थिओ, तेण य भक्खिओ, अहं तु पलाइत्ता आगओ' त्ति उत्तरं दाहिस्सं / अन्नो उ न को वि जाणेज्जा, जो एयं कहिस्सइ, अओ इमस्स मारणेण मम चिंतियं सहलं होहिइ इअ विचिंतिऊणं आरत्तलोयणो होऊणं गालिदाणपुव्वयं तं पइ हणणत्थं कोसाओ खग्गं निक्कासित्ता ‘मईयधणेण तुव जइ अभिलासो तया सज्जो भवसु, धणं देमि' त्ति जपंतो खग्गं उप्पाडिऊणं धाविओ / अवरो तहाविहं संमुहं आगच्छंतं तं दठूणं सामरिसो कोसाओ खग्गं निक्कासिय गालिं जंपतो धाविओ / उभेहिं मिलणमेत्तेणं सहसा जुगवं सरोसं परुप्परं घाय-प्पडिघाया मम्मट्ठाणंमि दिण्णा / मम्मघाएण दोण्णि वि भूमीए पडिया, अइउक्कडघायविहुरा य घडियामेत्तेण मच्चु पत्ता / अह कुंजत्थिया लच्छी सरस्सइं वएइ–'दिटुं धणत्थीणं चरियं ? अग्गओ पुणो पासेहि, किं जायए ? / अह घटिगादुगावसेसे दिणे कोवि नग्गखवणगो तावसो तेण मग्गेण आगच्छंतो आइञ्चकिरणेहिं उत्तेइयं सिलादेसं ठूर्ण मणंसि चिंतित्था-'एयंमि महारण्णंमि रविकिरणव्व उत्तेयकारगं किं अत्थि ?, पासेमि चित्तं एयं' इअ Page #197 -------------------------------------------------------------------------- ________________ 168 पाइअविनाणकहा-२ कोउगमईए तस्समुहं चलिओ / कमेण उवसिलं पत्तो, दिट्ठो य सिलाए एगदेसो, हत्थेणं वालुगं अवसारिऊणं पासेइ, ताव उ बहुपमाणजुअं तं दतॄणं तस्स तावसस्स मई लोहकद्दमेणं मइला जाया / मणंसि चिंतिउं लग्गो- अहो ! अपरिमियं धणं एत्थ अत्थि, अस्स लाहेण उ राय-राईसरपयं अणुभविज्झइ, जस्स कए कहूँ कीरइ, तं तु इहच्चिय मिलियं ?, अओ एत्थच्चिय ठायव्वं' ति झाइत्ता इओ तओ पासेइ, तया ते दुवे पुरिसा पडिया दिट्ठा / चिंतियं च-'नूणं इमे दुन्नि धणटुं परुप्परं सत्थघाएणं मञ्चु पत्ता दीसेइरे / मग्गसमीवत्थिअं धणं कह पच्छन्नत्तणेण ठाहिइ ? अओ इहं न ठवणीयं इमं सव्वं उप्पाडिउं न केणवि तीरिज्जइ, अओ इमं खंडसो किच्चा कंमि वि अगोयरत्थाणे भूमीए निहेऊणं, तस्सोवरिं मढियं काऊणं तीए निवसणं कीरइ, तइया चिंतियत्थस्स सिद्धि होज्जा / परंतु घणच्छेयणिगाइलोहसत्थं विणा कहं इमीए खंडे कुणेमि ? अओ कासई समीवाओ ताई गवेसित्ता धेत्तूण य पच्छा नियसमीहियं विहेमि / परं अहुणा उ राई जाया, कहं कुणेमि ? कत्थ गच्छामि ? जइ य एवं मोत्तूणं कंमि य गामे अहिगरणाणयणत्थं गच्छामि पिट्ठओ कोवि बलवंतो आगच्च इमं घेत्तूणं चिढेज्जा तइया चिंतियं विवरियं होज्जा' / एवं सो संकप्पजालंमि पडिओ तावया तहिं विविहसत्थहत्था छ चोरा आगया, तं नग्गजडिलं ठूणं नच्चा य एवं वयासी-भो सामि ! एयंमि निज्जले निम्मणूसे रण्णे तुम्हे कहं वसेह ? इअ चोरवयणं सोच्चा जडिल्लेण वुत्तं-अम्हारिसाणं विमुत्तसंगाणं वणवासो च्चिय सुहगरो / जे केयण महातवंसिणो ताणं एस च्चिय रीई अस्थि / किं तु तुम्हे कहं गिहं चिच्चा मज्झराईए अरण्णं समागया ?' तया तेहिं वुत्तं-'तुम्हरिसाणं पुरओ किं असच्चं वयामो ? अम्हे, चोरा, दुप्पूरउयरपूरणटुं चोरिक्कटुं गच्छामो ?' इअ तेसिं वयणं सोच्चा जडिलेण चिंतियं-'एए धणत्थिणो ससत्था, अओ एयाणं किमवि धणमेत्तं दाऊणं तीए सिलाए खड़े करावेमि' इअ झाइत्ता ते पइ वुत्तं-'भो चोरा ! जइ मम वयणं कुणेह, तइया तुम्हाणं सहस्स-सहस्सदीणारे दाहिस्सं'। चोरेहिं वुत्तं-'बहुं भव्वं, अम्हे तुम्ह सेवगा म्हो, जं आणविस्ससि तं अम्हें करिस्सामु / तइया जडिल्लेण सा सिला दंसिया, उत्तं च- 'मए तवोबलेणं वणदेवीए आराहणं कयं, तीए च पसण्णाए एसो निही दंसिओ, अओ एयस्स खंडे काऊणं तित्थंमि वइस्सामि, तम्हा इमीए खंडे कुणेहि' इअ जडिल्लवयणं सोच्चा तं सिलं ठूणं परुप्परं लोहसमुइंमि मग्गा चिंतिउं लग्गा / “भो भायरा ! वियाणियं जडिलस्स दंभकोसल्लं, 'जं मम देवीए निही दंसिओ' / पुरा उ केण वि रण्णा इमं सुवण्णमई सिलं निम्मवित्ता भूमीए निहित्तणेण ठविया होहिइ / पच्छा बहुयरंमि गए काले मेहवुट्ठिआइणा मट्टिया जलंमि पवाहिया, पवणेण सिलाए एगदेसो उग्घडिओ अत्थि / इओ य भमंतो एसो जडिल्लो एत्थ आगओ समाणो सिलेगदेसं ठूणं लोहेण अप्पकरे काऊणं इह ठिओ अस्थि / सव् तु इमं गहिउं न तरेइ, तम्हा अम्हाणं पुरओ दंभरयणं विहेइ 'जं पडिमणूसं सहस्स-सहस्समूलं दाहिस्सं, न अड्ढे तइय-भागं वा चउत्थभागं वा पंचमभागं सत्तमभागं वा नहि, सव्वं अहं एगागी चेव गिहिस्सं / किं एयस्स जणगस्स संतिअं धणं, जं एवं वंचेइ ? अओ एयं हंतूणं सव्वं अम्हे गिहिस्सामो” / 1. नग्नजटिल् / / Page #198 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 169 तइया एगेण वुत्तं-तवंसिं' कहं मारेमो ? / बीएण साहियं-'अस्स तवंसित्तणं तु गयं, एसो उ वंचगो धुत्तो अम्हाणं सरिसो च्चिय / अम्हे चोरा, अयं तु धुत्तो, परदव्वगाहगा उहे वि, को एयस्स हणणे दोसो ? एयं सव्वं धणं जइ अम्हाणं हत्थे आगच्छेज्जा, तइया सव्वेहिं ठक्कुरपयं भुंजिज्जइ, चोरियकम्माओ वि छुट्टिज्जइ / तम्हा एयं तूणं सव्वं धणं घेत्तव्वं' / इअ मंतणं काऊणं दोहिं जडिलो वट्टाए पवट्टिओ अवरेण य पिट्ठओ खग्गेण तस्स सिरं छिण्णं / पच्छा तेहिं सव्वेहिं पि चोरेहिं उवसिलं गंतूणं हत्थेहिं सुवण्णमई सिला फुडा / घणनिविडं सिलं नच्चा वियारिउंलग्गा जं-'इमा सिला अप्पकेरसत्थेहिं छिंदिउंन सक्कणिज्जा, सव्वा उ न केण वि गिव्हिज्जइ / इमीए राइए जं धिप्पइ तं अम्हेच्चयं, दिवसे जाए उ अणेगविग्घा समुवज्जिहिंति' / ___ तइया एगेणं वुत्तं-'घणच्छेयणिगाहिं विणा चिंतियत्थपत्ती न होज्जा, तम्हा आसण्णनयरंमि अमुगनामो सुवण्णगारो अस्थि, सो अम्हाणं परिइओ अत्थि, वीसास-वीसामभायणं अत्थि, अओ अस्स घरंमि गंतूणं गुत्तवत्तं इमं वोत्तूणं घणच्छेयणिगाइयं गहावित्ता एयंमि रण्णंमि आणेऊणं इमीए खंडणं कारिज्जइ, तइया उ कज्जसिद्धि सिया, तं च पयासाहिगं दव्वं दाऊणं पसण्णं करिस्सामो' / एवं एगस्स सज्झाणुकूलं वत्तं सोच्चा सव्वेहिं पि अणुमयं / तइया एगेण वुत्तं-'एयं मडयत्तयं दूरओ अवसारित्ता गमणं वरं, जओ इमाए वत्ताए पउत्ती न होज्जा' / इअ मंतणं किच्चा ताइं मडगाइं अइदूरं परिट्ठविऊण नयरमज्झमि समागया / सुवण्णयारस्स घरंमि गंतूणं सो सोण्णारो आलाविओ / तेण वि ताणं सदं सोञ्चा सिग्धं बाहिरं आगच्च वुत्तं-'गिहब्भंतरंमि आगम्मउ, किं आणीयं ? तं दाविंतु भवंतो' इअ सोच्चा चोरेहिं कहिअं-'आणीयं आणीयं ति किमु पोक्करेसि ?, अम्हाणं तुम्ह य दालिद्दविणासणं एगं निहिं नियाहीणं किच्चा तुव आहवणटुं समागया / घणच्छेयणिगाइयं करे काऊणं सिग्धं चलसु, मा विलंबं कुणसु, जा घडिगा जाइ सा लक्खमुल्लेण वि न आएइ, अओ तुवरेसु तुं' / ____ सुवण्णगारेण उत्तं-'अहं तुम्हाणं आदेसकारगो म्हि, परंतु मम कहेह, तुम्हेहिं कत्थ कहं निही दिट्ठो ? अहमवि जोग्गाजोग्गविभागं वियाणित्ता पच्छा आगमणं कुणेमि' / तइया चोरेहिं सव्वो वुत्तंतो कहिओ, तं सोच्चा अच्छेरपरो सुवण्णगारो चिंतेइ-'चोराणं वत्ता असञ्चा न हवेइ, जं लोगेहिं गिज्जइ-बत्तीसलक्खणो महापुरिसो, चोरो य छत्तीसलक्खणधरो हवइ / एए पुण्णनिण्णयं विणा इहयं न आगच्छेइरे / जया अहं एएहिं सद्धि गच्छिस्सं, एएहिं वुत्तं कज्जं काहं, तया मम घडियं घडिगादुगं वा उक्कोसेण घडिगातिगमेत्तं दाहिति / अन्नं सव्वं तु आसत्त-संतइ-पुरिसभोग्गं घणं घेत्तूणं एए गच्छिस्संति / अपरिमियधणलाहाओ मम घरंमि उ अटुं न आगमिस्सइ / अहं तु 'सूवकारिगाणं धूमो' त्ति नाएण अईव थोकयरं घेत्तूणं आगच्छिस्सं / तम्हा अहं बुद्धीए एवं विहेमि-“जह तं सव्वं पि मईयं होज्जा, तया य मम बुद्धिकोसलं सिलाहिज्जइ / एए चोरा परधणहरणपरा सव्वेसिं दुक्खविहायगा, तेण एएसिं वंचणे को दोसो ? / 'बहूणं दुक्खदायगाणं निग्गहो कायव्वो' त्ति नीइवयणं / अन्नं च धणं पि एएसिं जणगाणं ठवियं नत्थि, जओ लोगविरुद्धं पावगं लगेज्जा / तम्हा एए निग्गहित्ता सव्वं तं धणं अप्पाहीणं कुणेमि / जओ ममच्चिय पुण्णुदएण आयड्डिया लच्छी समागया अत्थि / अओ वयणागयं 1. तपस्विनम् / / 2. मृतकत्रयम् / / 3. दर्शयितुम् / / 4. आत्माधीनम् / / Page #199 -------------------------------------------------------------------------- ________________ 170 पाइअविनाणकहा-२ कहं छड्डेमि ?" त्ति परिभाविऊणं चोराणं पुरओ सुवण्णगारेण वुत्तं-'भो सामिणो ठक्कुरा ! अहं अज्ज संझाए अकयभोयणो म्हि, रसवई उ अहुणा होही, तुम्हे वि बुहुक्खिया हविस्सह, कजं च महापयाससझं अस्थि, खुहाउरेण य बलफुरणं काउं न तीरिज्जइ, तं च विणा कज्जं पि न जायइ, अओ घडिगादुगमेत्तं मम गेहंमि थिई विहेह, जओ हं सिग्घं घयपुण्णे सत्तमोयगे निम्मवेमि पच्छा मोयगे घेत्तूणं तहिं गच्छिस्सामो, तत्थ गंतूणं च मोयगे भोत्तूणं सज्जीहोऊणं कज्जं काहामो / सामिणो वि वियाणिस्संति सेवगस्स कज्जकोसलं / अज्जेव रयणीए तीए खंडे काऊणं दाहिस्सं, पच्छा जारिसी मम पयासकिरिया होज्जा तारिसी तम्हेहिं दाणपयासो कायव्वो, अहं तु तुम्हाणं सेवगो म्हि, तुम्हाणं अणुवित्तीए जीवामि / तुम्हाणं कजं सिरदाणेण काहं' ति वट्टाए ते रंजिऊणं नियगिहम्भंतरंमि नेऊणं तंबूल-धूमपाणाइयं कराविऊणं गिहोवरियणभूमीए गंतूणं गोधूम पिट्ठ-घय-गुडाइण सक्कारित्ता' मोयगा सत्तसंखा निप्पाइया, तम्मज्झे छ महत्तरा सविसा निप्पाइया, सत्तमो उ अप्पणो भोयणाय निव्विसो कओ / अह ते सव्वे अद्दपत्तेहिं परिवेढिऊणं मज्झे य संधाणाइयं मोत्तूणं गंथिं बंधित्ता लोहघणच्छेयणिगं च घेत्तूणं चोरेहिं सद्धिं गिहाओ निग्गओ / सिग्धं सिघं गंतूणं ते सव्वे तीए सीलाए समीवं उवगया / अह चोरेहिं सुवण्णयारस्स सिला दाविया' / सो वि तं दळूणं फासिऊणं च लोहविहलो होऊणं चोराणं अग्गे आहारगंथिं ठविऊणं निव्विसं मोयगं सहत्थंमि कुव्वंतो वएइ-“हे सामिणो पुण्णसालिणो ! तुम्हाणं अवरिं जगणाहो तुट्ठो, जं भव्वं इमं अपरिमियं सुवण्णं तुम्हाणं हत्थंमि समागयं / तुम्हे किल धण्णेसुंधण्णयमा दिट्ठा, तुम्हाणं च किवाए मम वि दालिदं गयं / अओ पढमं 'सयं विहाय भोत्तव्वं' ति नीइवयणेण पुव्वं घयसित्ता मोयगा भुंजिजंतु, पच्छा सज्जीहोऊणं दालिद्दाभावकारगे सिलाए खंडे करिस्सामो” त्ति वोत्तूणं छण्हं पि चोराणं पत्तेगं एगेगो मोयगो दिण्णो / तेहिं पि पाणाणं घायगरा मोयगा भक्खिया तित्तिं च पत्ता / तया सुवण्णगारेणं वुत्तं-'आगम्मउ मम पिट्ठीए कूवोवकंठमि जलं निक्कासेमि, तेण आयमणं किच्चा हत्थापाए पक्खालित्ता कज्जत्थं पउणीभवामो' इअ वोत्तूणं सव्वे वि कूवतडंमि गया / सोण्णारेण कूवाओ जलं निक्कासिऊणं सव्वाणं जलपाणं कारियं / तेणावि पीयं / तओ सुवण्णगारस्स जलपाणमेत्तेणं नीहारसंका जाया, तया सो जलभायणं घेत्तूणं देहचिंताए गओ / चोरा एगीहोऊणं वियारिंसु-अहुणा सिलाए खंडे काउं पवट्टेमो / तइया एगेणं नीइकुसलेण वुत्तं-'तुम्हेहिं एगं भव्वं न कयं' / अण्णेण वुत्तं-'किं तं ? तेण वुत्तं-'जं सुवण्णगारो इहयं आणीओ, सुवण्णं च दंसियं, तं भव्वं न कयं / जओ सत्थेसुं लोगववहारेसुं च वुत्तं-'सुवण्णगारम्मि कइया वि वीसासो न कायव्वो' / ___पुरा वत्ताए किं न सुणियं ?, जं इह वग्घवानरसप्पसुवण्णगाराणं कहा कहिज्जइ-कत्थ वि एगेण माहणवरेणं कूवब्भंतरंमि पडियाणं वग्घ-वानर-सप्प-सुवण्णगाराणं पढमत्तयाणं ऊद्धारे कए ते तिण्णि वि पणामं किच्चा विण्णविंसु-भो भट्ट ! तुम्हेहिं तु निक्कारणुवयारो कओ / अओ परं सयक्खुत्तो पच्चुवगारे कुणेमो तहवि सुपच्चुवकारगा न हवेमो / तह वि कंपि वि सुहे अवसरे अम्हाणं वसहीए किवं किच्चा आगंतव्वं, जह 1. संस्कार्य / / 2. दर्शिता / / Page #200 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ CDA भत्तीए अणुरूवं सेवं काहिमो / परंतु अहुणा एसो मणूसो कूवाओ न निक्कासणीओ, जओ इमो सुवण्णयारजाइओ अत्थि, उवयारस्स अजोग्गो अत्थि त्ति विण्णवित्ता ते तिण्णि वि नियनियट्ठाणंमि गया / गएसुं तेसुं माहणो उ संकाए पडिओ, चिंतेइ य-'अह एयं निक्कासेमि न वा' इअ संसयदोलाए ठिओ / तइया अंतट्ठिएणं सोवण्णयारेणं वुत्तं-'भो माहणवर ! लोगाणं उव्वेगकारगाणं विवेगवियलाणं च वग्घ-वानर-सप्पाणं उद्धारो तुरियं विहिओ, कहं मम अवसरे विलंबसि ? अहं तु मणूसो म्हि, किं वग्घ-वानर सप्पाओ वि दुट्ठयरो ? किं अहं तुव उवयारवीसरणसीलो भविस्सामि ? अओ ममं निक्काससु / आजीवणं तव सेवगो होऊणं ठाहिस्सं' / माहणेण चिंतियं-सच्चं एसो वएइ, किं एसो नरो तिरियहितो वि गओ ? परंतु जं भवियव्वं तं भवउ, उवयारीणं पंतिभेओ न जुत्तो / तेहिं पि सञ्चं कहियं, परं मम अणेण सद्धिं किं पयोयणं अत्थि ? अहं दूरदेसंतरवासी अम्हि, अयं तु इमस्स देसस्स वासी, किं काहिइ मं? इअ विआरित्ता सुवण्णयारस्स उद्धरणं कयं Page #201 -------------------------------------------------------------------------- ________________ 172 पाइअविनाणकहा-२ तइया सोण्णारेण माहणं पणमित्ता वुत्तं-'तुं तु मम जीवियदायगो जाओ, अओ ममोवरिं किवं किञ्चा अमुगनयरे अमुगपाडगे वसामि, तहिं आगंतव्वं, जहसत्तिं तुव भत्तिं काहिमि, / इअ महुरवयणाई वोत्तूणं गओ / ____ माहणो उ अडसट्ठितित्थेसुं जत्तं काऊणं पुणो परावट्टिऊणं पच्छा वलंतो कियंतेण कालेणं तहिं कंतारंमि समागओ / दइव्वजोगेणं तेण वग्घेणं दिट्ठो उवलक्खिओ य / 'सो एसो मम जीवियदायगो महुवयारी' इअ सरिऊण सबहुमाणं पाए अभिवंदित्ता पुरा हयरायकुमारसंतिगाइं अणेगलक्खमुल्लाइं आहरणाई' दाऊणं वुत्तं'सामि ! अम्हाणं तिण्हं उद्धरणाणंतरं तस्स सुवण्णयारस्स उद्धारो कओ न वा ?' / माहणेण वुत्तं-'तेण अइदीणयागब्भिया विण्णत्ती कया, तया मम मणंसि महई करुणा उप्पण्णा, तेण निक्कासिओ' / वग्घेण साहियं-'भव्वं न कयं, परंतु अओ परं तस्स संगो न विहेयव्वो' त्ति वोत्तूणं नमंसित्ता य सो वग्घो गओ / बंभणो वि आजम्मदालिद्दनासगाई आहरणाइं पप्प सोसाहं तस्स आसीवयणं दाऊणं अग्गओ चलिओ / मग्गे गच्छंतेण तेण चिंतियं-'इमाइं आभूसणाइं अग्गे अझ्भयाउलमग्गंमि कहं निव्वहिस्सामि ? तम्हा आसन्ननयरंमि गच्चा इमाइं विक्केऊणं रोक्कडनाणगं किञ्चा, पच्छा ववहारिणो हट्टम्मि गंतूणं, पत्तिगं लिहाविऊणं सुहेणं निब्भयं घरं गच्छिस्सामि' त्ति संपहारिऊणं नयरे समागओ / नयरंमि पविट्ठो समाणो चउप्पहंमि तारिसजण-गवेसणटुं परिभमेइ / तओ हट्टट्ठिएणं सुवण्णगारेण दिट्ठो / चिंतियं च-'सो एसो बंभणो जेण हं कूवाओ निक्कासिओ / कक्खाए गंथिं अमुलं मुद्दाइयं च दळूणं चिंतियं-'अणेण देसाडणं कुणमाणेणं किंपि धणं सुवण्णाइयं लद्धं दीसइ, अओ इमो जइ विक्कयं कुणेज्जा तया मम कज्जं होज्जा' इअ झाइत्ता हट्टाओ उट्ठाय तुरियगईए विप्पस्स समीवं गंतूणं-'अहो ! अज्ज मम भग्गाई जागरियाई, अज्ज मज्झ गेहमि अतक्किया सुहा वुट्ठी संजाया / अज्ज मम गिहंगणम्मि कामगवी सयं आगया / अज्ज मम मणोरहा सहला जाया, जेण तुम्हे मिलिया' / इअ बवंतेणं तेण माहणस्स चलणेसुं सिरं नमाविऊणं नमुक्कारो कओ' उट्ठाय हत्थे मुंजिऊणं विण्णत्तिं विहेइ-सामि ! आगच्छिज्जसु मम गेहे, नियचरणेण पवित्तीकीरउ अम्ह घरं' ति सिट्ठायारं दाविंतेण तेणं सघरंमि माहणो नीओ / मुद्धो माहणो तस्स अइपियवयणाई सोच्चा तुट्ठो चिंतेइ-'अयं को वि अईव गुणगाहगो, जं मम कयं उवगारं न वीसरेइ / को वि अइसुजाओ दीसइ, तस्स पुरओ किं अंतरं विहेयव्वं ? अयं मम सव्वं कज्जं काहिइ, अओ वग्घदिण्णाई भूसणाई एयस्स दंसणेण विक्केऊण य रोक्कडनाणगं विहेमि' त्ति झाइत्ता वुत्तं-भो भद्द ! मम पासंमि केणावि दिण्णाई भूसणाई संति, ताइं विक्केणं नाणगं काऊणं अप्पावेसु' / तेण वुत्तं-'दंसेउ भवं, सिरदाणेण वि तुम्हकेरं कज्जं काहिस्सं' / तइया माहणेण ताइं सव्वाइं भूसणाई दंसियाई, ताइं दळूणं उवलक्खियाई ‘अहो ! इमाइं तु रायकुमारस्स, जो हि रायारिहो रायकुमारो पुरा वक्कसिक्खियतुरगेण दूरे वणे नीओ / तहिं केण वि मारिओ / तस्स सुद्धिनिमित्तं अणेगा उवाया कया, परंतु सुद्धी न पत्ता / तया रण्णा पडहो वाइओ-'जो कोवि रायकुमारस्स जीवियस्स मरणस्स वा सुद्धिं आणेज्जा तस्स महापसायं कुणेमि अप्पकरं च मन्निस्सं' / तहवि सुद्धी न पत्ता, सा अज्ज पत्ता / अओ हं कियंतं भूसणं रण्णो दंसिऊणं वल्लहो भवामि, अणेण माहणेण मम किं पयोयणं अत्थि ? गेहंमि ट्ठिओ 1. आभरणानि / / 2. सोत्साहम् / / Page #202 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 173 पञ्चुअ खाणपाणाईहिं दव्ववयं कराविस्सई' इअ झाइऊणं आहूसणाई हत्थंमि घेत्तूणं विप्पं वएइ-'सामि / सुवण्णपरिक्खणं तु अहं जाणेमि, न उ रयणस्स, अओ इमाइं आहूसणाई रयणवणियस्स दंसिऊणं मुलं फुडं किच्चा विक्केऊणं धणं घेत्तूणं देमि / तुम्हे सुहेणं एत्थ चिट्ठेह' / तओ सो सोण्णारो भूसणाइं घेत्तूणं राइणो समीवं गओ / रण्णा पुटुं-कहं आगओ ? सो वएइ'कुमारस्स सुद्धी मए पत्ता, तन्निवेयणटुं आगओ म्हि / इअ वुत्तमि राया उड्डकण्णो होऊणं 'कहं कहं लद्धं ?' ति वृत्तवंतो / तया सुवण्णगारेणं आहूसणाई दंसियाई / रण्णा वि दंसणमेत्तेण उवलक्खियाई, केण आणीयाई ति पुटुं / सुवण्णगारेण वुत्तं-'एएसिं अवहारगो विप्पो मम घरंमि ठिओ अत्थि, तेण मम विक्कयकरणटुं दिण्णाई एयाई, मए सामिणो दंसियाई' / राइणा वुत्तं-'तुमए भव्वं कयं, तुं तु अप्पकेरो जाओ' त्ति वोत्तूणं सेवगे आहवित्ता आणा विहिया-'भो भो सेवगा ! धावेह धावेह इमस्स घरे ठिअं माहणं बंधित्ता विडंबणपुव्वयं एत्थं आणेह' / तया ते रायपुरिसा तुरियं धावित्ता सुवण्णयारगेहे ठिअं विप्पं सहसा चोरव्व बंघिऊणं विडंबणपुव्वयं रण्णो अग्गे समाणीओ / रण्णा दंसणमेत्तेण वहाइ सो समादिट्ठो / तया सेवगा अड्डमत्थयमुंडणपुव्वयं गद्दहारोहणं करावित्ता ताडिंता नयरंमि भमिउं लग्गा / विप्पो मणंसि चिंतेइ-'जं मए तेहिं तीहिं उत्तं न कयं तेण एरिसं फलं पत्तं' इअ जाव चिंतेइ ताव रुक्खत्थिएण वानरेण सो विप्पो दिट्ठो / चिंतियं च 'अहो ! अम्हेच्चयतिण्हं एसो उवयारी विप्पो, एयस्स एरिसी अवस्था कहं ?' तओ जणमुहाओ वइयरं सोच्चा वियारियं-'नूणं इमो सुवण्णयारेण विडंबिओ मरिस्सइ / अह कह पि अयं जीवावियव्वो' त्ति झाइत्ता सप्पस्स समीवे गंतूणं सव्वो वइयरो निवेइओ / सप्पेण वुत्तं-'चिंतं मा कुणसु, सव्वं भव्वं होहिइ' इअ वोत्तूणं तेण सप्पेण रण्णो उज्जाणंमि गच्चा कुलस्स बीयभूओ रायकुमारो दट्ठो / सो उ दंसणमेत्तेण सवव्व निञ्चेट्ठो होऊणं पडिओ / रायसेवगा बुंबारवं कुणंता रण्णो पुरओ गंतूणं वयासी / राया वि किंकायव्वयामूढो जाओ / मंतवाइणो वाहरिया, तेहिं सव्वेहिं पि मंतबलेण विसत्तारणे जत्तोकओ, परं नपुंसगपुरओ तरुणीविलासो विव निष्फलो गओ / राया विलविउं लग्गो / तइया केण वि वुत्तं-'सामि ! नयरंमि पडहं दावेउ, को वि गुणी मिलिस्सइ' / रण्णा नयरे पडहो दाविओ-'जो कुमारं जीवावेइ, तं लक्खपसायं विहेमि' / एयाए रीईए पडहो वायंतो 'जत्थ रायसेवगा खरारोवियं माहणं भमाडेंति' तहिं आगओ / - एयंमि समए नागदेवयाए देवाणुभावेणं अदंसणिज्जभावेण आगच्च माहणस्स कण्णम्मि वुत्तं-भो ! माहण ! 'अहं कुमारं जीवावेमि' त्ति पणपुव्वयं पडहं फासेहि, अहं सो च्चिय सप्पो, तइया तिण्हं वुत्तं तुमए न कयं / अजोग्गस्स उवगारस्स फलं एरिसं पासिज्जउ / तया तेण विप्पेण वुत्तं- 'भो रायसेवगा ! मं मुंचेह, अहं रायकुमारं सज्जीकुणेमि' / तया रायसेवगा रण्णो अग्गे धावंता गया, निवेइयं च सहरिसं तव्वयणं / राइणा वुत्तं-'निब्बंधं काऊणं तं माहणं आणेह / सेवगेहिं तहेव काऊणं' रण्णो समीवे विप्पो आणीओ / राइणा वुत्तं- 'भो विप्पवर ! कुमारं जीवावेसु / नज्जए तुमए च्चिय मारिओ तुमए ञ्चिय दिण्णो य / जह विडंबिओ तह पूयापत्तं पि अहियगरं तुव भविस्सइ / अओ तुरियं कुणसु / 1. शबवत् / / Page #203 -------------------------------------------------------------------------- ________________ 174 पाइअविनाणकहा-२ विप्पेण वुत्तं- 'नीइविरुद्धकरणेण मए विडम्बणा पत्ता, परन्तु अहुणा सव्वं तव्वइयरं जाणाविस्सं' ति कहंतो विसभरियकुमारस्स पासंमि गंतूणं मंडलं विहाय धूवदीवाइमहाडम्बरपुव्वयं मज्जणं काउं पउत्तो / रायपमुहा परिओ संठिआ पासेइरे / तया नागदेवया कुमारसरीरे अवयरिऊणं वयासी-'भो माहणवर ! किं इमस्स दुट्ठस्स रण्णो तणयस्स उवयारं काउं पउत्तो ? किं तुमए खरारोहणविडंबणा विसरिआ ? रण्णा वुत्तं-'कहं मम दुट्ठया ? नागेण साहियं-'तुव पुत्तो उ वग्घेण मारिओ, पच्छा कियंते वि समए गए दइव्वजोगेण अम्हे तिण्णि मित्ताई कुवंमि पडियाई, चउत्थो सुवण्णयारो य / एयंमि अवसरे निक्कारणुवयारी एसो विप्पो तहिं आगओ / अम्हेहिं तीहिं विन्नत्ती कया, अणेण उ सवणमेत्तेणेव वल्लीपमुहगंथणाइबहुयजत्तं किच्चा अम्हे निक्कासिआ / तया अम्हेहिं एयं पणमित्ता सिक्खा दिण्णा-'अजोग्गभावेण चउत्थस्स उवयारो न कायव्वो' त्ति कहिऊणं अम्हे नियनियट्ठाणं गया / पच्छा तेण दुट्ठसुवण्णयारेण पियवयणेहिं विण्णत्तो विप्पो / तया उवयारसीलेण अम्ह वयणं वीसरिऊणं सो वि निक्कासिओ गिहं पत्तो / विप्पो उ तित्थाई काऊणं पडिनिवट्टमाणो वग्घेण दिट्ठी / तेण उवयारं सरंतेणं इमाइं आहूसणाई दिण्णाणि / विप्पो पुणो इह आगओ / सुवण्णयारेण सधणं तं नच्चा' कवडवित्तीए घरंमि नेऊणं आहूसणाइं घेत्तूणं तुव पुरओ वुत्तं / तुमए वियारमूढेण किमवि अवियारित्ता विडंबणपुव्वयं माहणस्स एरिसी अवस्था पाविया / वानरेण सिग्धं आगच्च मम पुरओ साहियं / अओ अम्हाणं उवयारिणो दुक्खदायगं तुम कहं मुंचामि ? 'इट्ठस्स पालणं दुट्ठस्स दंडो' त्ति नीइं सरित्ता मए दह्रो / तओ रण्णा सव्वजणपुरओ नियप्पा निंदिओ / माहणवरं नागं च खमाविऊणं कहियं-'जो तुव आएसो होज्जा तं हं विहेमि' / तया नागेण वुत्तं-'जइ तुं लक्खपसायपुव्वं दससंखए गामे विप्पस्स दिज्जसु, तइया अहं मुंचामि' / रण्णा तहेव काऊणं माहणो पूइओ / कुमारो निव्विसो जाओ / सुवण्णयारं कयग्धं दठूणं कहाइ आइट्ठो बंभणेण किवाए मोयाविओ / तम्हा इमो सुवण्णयारो नियमाऊए वि सुवण्णस्स चोरगो अम्हेहिं सहेजकरणटुं इह आणिओ, सिला य दंसिया तं भव्वं न कयं / पुव्वमेव किंपिं मिसं किच्चा घणच्छेयणिगाइअहिगरणमग्गणं कुणंता तया सेयं हुंतं / अहुणा उ सप्पगंधमूसिगानाएण विसमं आवडियं / किंच एसा हि सिला एगेणं दिणेणं भंजिंउ न सक्किज्जइ बहुदिवससाहणीयं कजं एयं / पहायंमि उ जाए सक्कणिज्जसुवण्णं घेत्तूणं अम्हे इमो वि य नियनियट्ठाणंमि गच्छिस्सामो, पुणो गिहगओ एसो अणग्गलं सुवण्णं सरिऊणं वाउलचित्तो होही / जस्स रइमेत्तं सुवण्णं दठूणं चेयणा विकलेइ, तस्स पुणो इमं अईव बहुगं सुवण्णं दळूणं किं न भविस्सइ ? अओ नूणं अयं केणइ बलवंतेण सह विभागं काऊणं समग्गं गिहिस्सइ, अम्हे य बहुदव्वहरणच्छलं सिरंसि दाऊणं कठ्ठम्मि पाडिस्सइ / अओ अहुणा इह किं कायव्वं ? तइया एगेणं उत्तं-'जइ मम वुत्तं कुणेह, तइया न को वि विग्घो होज्जा' / तेहिं कहियं -'कहं ?' सो आह-घणच्छेयणिगा उ हत्थम्मि समागया अस्थि / तया य घणच्छेअणिगाए दीसंतं उवरियणविभागं घेत्तूणं सेसं च ढंकिऊणं गम्मइ / पच्छा पइदिणं आगच्च नियसमीहियं काहिमो / 1. ज्ञात्वा / / Page #204 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 175 अह जया एसो आगच्छिज्जा तया एयस्स वोत्तव्वं-'सिग्धं सिग्धं पाणीयं आकड्ढेहि, पुणो पिवासा लग्गा' इअ सोच्चा जया एसो जलकड्ढणटुं कूवतडंमि ठाहिइ, तइया पिट्ठओ समग्गा एगीहोऊणं हत्थेहिं धरिसिऊणं कूवंमि पाडिज्जइ, तया य 'सीयलेण पामा गच्छिहिइ' / एयं वयणं सुणित्ता सव्वेहिं अणुमयं / अह ते विरया ताव सो वि देहचिंतं किच्चा आगओ / तइया चारेहिं वुत्तं-'भायर ! जलं निक्काससु, पुणो सरसभोयणाओ पिवासा लग्गा / सुवण्णयारो वि तदुत्तं सोच्चा चिंतेइ-‘सविसमोयगा अहुणा चडिउं लग्गा' अओ परं जलं पिञ्चा सव्वेवि भूमीए पडिस्संति, दीहनिदं च पाविस्संति / तओ परं अहं चेव सव्वं गिहिस्सं ति अह रोद्दज्झाणपरो जाव जलकड्ढणटुं लग्गो ताव पुव्वसंकेइएहिं तेहिं कूवंमि पक्खित्तो / ते चोरा वि पुणो घडियामेत्तंतरेण विसपहावेण मच्चु पत्ता / ___एयं सव्वं सरस्सई पइ दंसिऊणं लच्छीए वुत्तं-भो सरस्सइ ! दिद्वं जगम्मि अच्छेरं ? एएहिं दसहिं एगारहपाणाणं लाहटुं दस पाणा दिण्णा परंतु एगारहो पाणो न केणवि लद्धो / अहं जणे सयसहस्सदुक्खेसुं पाडेमि, रोगेहिं पीलेमि, कसाघाएहिं तालेमि, भिक्खाडणं करावेमि, कारागारंमि खिवावेमि किं बहुणा कुद्धो वेरी जं न कुणेज्ज तं सव्वं दुक्खं अहं देमि / तहवि संसारिणो जीवा मम पिटुं न छड्डेइरे / ममटुं माया-पिया-पुत्त-कलत्त-मित्त-भाउ-भिच्च-गुरुपमुहे वंचेइरे धरिस्संति य, तेसिं वीसासघायं कुणेइरे / कुल-जाइ-देस-धम्म-लज्जं च मोत्तूणं मयत्थं चेव परिभमेइरे / लच्छीकामुगो जणो अकिच्चं कुणेइ, अवयणीयं च वएइ, अचिंतणिज्जं च चिंतेइ / एगसिरिजिणवयणवासियचित्तेहिं गहियपंचमहव्वएहिं मुणीहिं सद्धिं मम किंपि न चलेइ / ते हि विविहेहिं पयारेहिं मं विगोवेइरे, मज्झ महत्तणं विणासेइरे / मम संतइरूवा कामभोगा ते वि नक्कमल्लव्व दूरओ छड्डिऊणं विगोविऊणं च वणंमि गंतूणं असोगतरुमूलम्मि ठाइऊणं भारव्व सव्वं उवाहिं परिचइऊणं मइलवत्था सिणाणरहिया होऊण मईयसंगइचायपइण्णं च किच्चा पइदेसं परिभमेइरे / पुणो जत्थ कत्थ वि जणसमूहसंजोगो तहिं पइदिणं मं मम पुत्ते य कामभोगे निंदेइरे / ते हि सवयपारयणाए मम इंदियविसयाणं च पजंतविरसकड्डयणफलाइं वोत्तूणं सव्वेसिं चित्ताइं मम विसएसु विमुहीकुब्वेइरे / 'एसा सिरी चवला कुडिला सेच्छायारिणी' इच्चाईणि कलंकाई दाऊणं कियंताणं गेहाइं चाएइरे / अप्पसरिसे कुणेइरे / पुणो तवजवाइ-विविहुवाएहिं अवस्सं मं दासीरूवेण सेवाकरणटुं संपाडेइरे / जस्स गेहम्मि आहारमेत्तं गिण्हेइरे तस्स अंगणम्मि मए लक्ख-कोडीरूवेण संपडणं कायव्वं हवेइ / __पुणो मुणिणो सुक्कज्झाणेण मम इच्छाबीयाई संजालित्ता केवलनाणं च उप्पाएइरे / एयंमि अवसरे विविहाइं देववृंदाहइं एगीहोऊणं मम गेहं तेसिं चरणाणं हिट्ठम्मि धारेइरे, तस्स आसणं विहेइरे / पुणो तस्सोवरिं उवविसित्ता मम निम्मूलुच्छेयणटुं देसणं विहेइरे / बहवे भव्वजीवे अप्पसरिसे कुव्वंति / अण्णेसिं केसि पि देसविरई पयच्छंति / ते वि गेहम्मि ठिया वि ववहारसुद्धीए परिग्गहपरिमाणं काऊणं सञ्चसंतोसाइयपयारेण समहिगं मं समुप्पाइरे, नीइसत्थवुत्तपद्धईए ववहरंता निरीहभावं दाविंता कामभोगेसुं मं वयंता वि अइगाढयरवीरिय-उल्लासभावेणं समहिगं जिणचेइय-पडिमा-नाणाइसत्तखेत्तेसुं ववेइरे / 1. मदर्थम् / / 2. कमलरूपम् / / 3. कमलस्य / / 4. व्ययन्तः / / 5. व्ययन्ति / / Page #205 -------------------------------------------------------------------------- ________________ 176 पाइअविनाणकहा-२ पइक्खणं सव्वजणसमक्खं मम निंदं तिरक्कारं च विहेमाणे मुणिणो सुणेमि, तह वि तेहिं गेहं चइत्तुं न सत्ता, पच्चुय वुझिं पाविउकामा विव वसामि। एगेण पुणो कुसलेण पुण्णाणुबंधिबंधेण मं बंधणम्मि पाडेइरे, जस्स बलेण जम्मजम्मणमि तेसिं मम दासत्तणं करणिज्जं आवडेइ / पइचरणनासं निहाणं दाविंतीए सव्वओ समंताओ वुड्ढीए वुड्ढमाणीए निवसणीयं हवेइ / तेसिं किं पि पडिकूलं काउं न सत्ता / पज्जंते पुणो मम विगोवित्ता गरिहिऊणं तिणव्व चिच्चा निव्वुइपुरि जंति / एरिसे तहाविहे जिणसासणुवासगे भव्वजीवे मोत्तूणं सव्वे वि संसारिणो जीवा मम किंकरा विजंति / ताणं अहं सहस्सखुत्तो दुक्खाई देमि, तहवि मम चरणुवासणं पीइं च न छड्डेइरे / ममत्थं तव-जव-काय-किलेसाईहिं पावाणुबन्धिपुण्णं कुणेइरे / परंतु अहं ताणं सव्वओ वुद्धिं दंसिऊणं निरयवासंमि तिरिएसु वा पाडेमि / ते वि य तिरियगइगया मं आवरित्ता निहाणाइं सेवेइरे, जे केयण अन्नाणकट्ठबलेण देवेसुं उप्पज्जंते ते वि परकेरभूमिगयं ममञ्चयरूवं दव्वं आसज्ज निक्कारणं तत्थञ्चिय चिढेइरे / लोगाणं मट्टियं कोइलरूवेण' वा दंसेइरे / तम्हा हे भगवइ ! सरस्सइ ! सव्वसंसारीणं अहोणिसं मम संपत्तीए महत्ताणं गणिज्जए / केवलं एगे केयण मोक्खत्थिणो जे मणूसा तुम्ह उवासणंमि रया ते च्चिय तुव महत्तणं गणेइरे / . एवं लच्छीए वुत्तं सोञ्चा सरस्सई आह-'बहिणि ! एगं तु तव महादूसणं जं अप्पसेवगे जणे मणूसभवाईसुं विहवाई दाउणं सुहं च दाविऊणं निरयंमि पाडेसि / अप्पणो अस्सियाणं तु समुद्धरणं चेव महंताणं जुत्तं' एवं सोच्चा लच्छी आह “बहिणि ! विउसी होऊणं सुयजडत्तणं किं पयडेसि ? केवलं हं निरयंमि न पाडेमि, किंतु मोहरायपेरियाइं इंदियविसयअन्नाण-वसण-कामभोगाईणि निरएसुं पाडिंति' / मम बलेण उ विवेगमइसालिणो परमपयसाहणं किच्चा बहवो सञ्चिदाणंदसरूवं पत्ता सुणिज्जति / सत्थे वि 'कणगाओ मुत्ति' त्ति गिज्जाए / एवं तु तुम्ह पत्तीए महाबलरेहिरा सुयकेवलिणो वि मोहरया-पउत्त-पमायायरणेण अणंतजीवा तिरियगईसु परिभेमेइरे, तं तु तव दूसणं कि न' इच्चेवं सिरिदेवीवयणं सोच्चा ईसिं हसिऊणं वाणीदेवी आह-'बहिणि ! एगं विवायभंजगं तुव ममं च महत्तणपोसगं वयणं वएमि, तं सुणसु-जेसिं केसिं च अम्हाणं पत्तीए वि महापुरिससमागमो विवेगलोयणलाहो सिरिजिणसासणरयणसंपत्ती य हवेइरे ते तिवग्गसाहणपुव्वगं परमाणंदपयं पावेइरे / उत्तं च जइ जिणसासणरयणं, विवेगनेत्ता य कंमि हि भवंमि / पावंता तंमि तया, कल्लाणमवस्सयं हुतं / / 5 / / एवं ताणं विवाए भग्गे उभे वि सट्ठाणं गया / उवएसो इह वाणी सिरिदेवी-विवायनिण्णयकरिं सुबोहकहं / सोचा भव्वा तुम्हे, होह सयायारतल्लिच्छा / / 6 / / लच्छीसरस्सईदेवीणं संवायम्मि अठुत्तरसययमी कहा समत्ता / / 108 / / -धण्णकुमारचरियाओ 1. कोलासारूपेण / / 2. आश्रितानाम् / / Page #206 -------------------------------------------------------------------------- ________________ श्लोकानामकारादिक्रमेण सूचिः कथा | पृष्ठ | श्लोकादि 181 श्लोकादि कथा | पृष्ठ / उ 103 110 77 उक्कोस दव्वत्थवं ___94 उढेसु सेट्ठि ! मा कुण उत्तमाणं पणामंतो उवएसो हि मुक्खाणं उवसमवरगुणभूसिय 80 1 100 132 109 83 एक्कच्चिय इत्थ वयं एवं जे भावणं भव्वा एवं वेहासण-गिद्धएसो जो तुह पासेण 105 145 587 अइलोहो न कायव्वो अओ अहंपि पञ्चूसे अट्ठ य मूढसहस्सा अणिच्चाई सरीराई अणुकंपापयाणेण अतिही चाववाई य अत्थ अणत्थं भावसु निच्चं 61 अत्थं अणेगदुक्खोहअपुत्तस्स गई नत्थि अभयं सुपत्तदाणं अम्हाणं सव्वाण वि अरई न हि कायव्वा अवइन्ना वाएसरि अवस्सं चिय भोत्तव्वं असारो एस संसारो अहवा जम्मो मरणेण 106 . ' आ आणाभंगो नरिंदाणं आसन्ने परमपए आहीरीवंचगस्सेह 57 40 73 58 160 60 86 101 125 147 57 6 94 कंडू जलोयरे सीसे कटेण लद्धकन्नं पि कणिट्ठभाउवुत्तंतं कयकरणा वि सकजं कासे सासे जरे दाहे किं तीए पढिआए कुम्मापुत्त चारित्तं कुम्मापुत्तसरिच्छो कुम्मापुत्ता अन्नो कूडसक्खी मुसावाई कोवो चंडालसमो कोहेण हि हारवियं 111 94 110 94 110 83 82 103 40 102 इक्कस्स कए नियजीवियस्स 88 इत्थीण ताव पढमं इह वाणी सिरिदेवी 108 176 इह सिवनरिंदस्स 8383 इहयं पिउस्स नेहं 31 खज्जतीए वि तहिं खमणंमि खामणंमि य 64 107 153 Page #207 -------------------------------------------------------------------------- ________________ कथा 182 श्लोकादि खमणापरो य खमणो खुल्लगसमणस्सेहं खुल्लगसाहुदिटुंतं पृष्ठ श्लोकानामकारादिक्रमेण सूचिः श्लोकादि कथा | पृष्ठ / 107 जेणं चिय अण्णभवं ___64 31 101 67 39 णायं चंदवणियस्सेह 82 79 गिम्हकाले हि जे जीवा गिहिणोवि विसुद्धीए 57 56 चंडालि ! मेवं वयाहि चत्तारि पंच जोअणचरित्तं चंदलेहाए चारित्ताराहणोज्जुत्तचित्तं अंतग्गयं दुटुं 68 50 तं चिय जए कयत्थो तवमाहप्पवुत्तंतं तवसंजमगुणरहिया तवो भावेण आइण्णो ता गव्वो ता रसो ता तुंगो मेरुगिरी तित्थयरा य गणहरा तिलोगगयदेवाणं ते धन्ना कयपुन्ना ते धन्ना कयपुन्ना ते विरलञ्चिय धीरा 146 106 83 82 छज्जीवनिकायाणं 109 ज 68 44 10 176 थोवेण नेहदोसेण थोवेण वि निमित्तेणं 78 105 16 द जं असणं उच्छिटुं जइ जिणसासणरयणं जगडुणो इह दिटुंतं जणो अणटुं पावेइ जत्थ य विसयविरागो जयसिरिवंछियसुहए जहसत्तिं तवं कुज्जा जा विज्जा पारंभे जाणित्ता खुलगस्सेह जायम्मि जीवलोए जारिसा पुव्वकालम्मि जिणदासी कुणालाणं जुगाइदेवज्झाणेण 64 100 दइव्वे पडिकूलम्मि 77 दयाजुयजिणञ्चाए दाणं दरिद्दस्स पहुस्स खंती 97 दाणाणमभयदाणं 94 दानसाला जगडूतणी 81 दिटुंतं सूररायस्स दिढयरधम्मो भविओ दिवसे दिवसे लक्खं 63 दुट्ठसीला जया नारी 111 77 - 27 86 Page #208 -------------------------------------------------------------------------- ________________ श्लोकानामकारादिक्रमेण सूचिः 183 पृष्ठ / कथा पष्ठ श्लोकादि / कथा 108 16 105 86 145 88 | श्लोकादि दुण्हं रायकुमाराणं दुहं समणवराणं देवगुरूण सेवाए देवाणंदाइ वुड्डत्ते देविंदा दाणविंदा य दो पुरिसे धरइ धरा दोहग्गदूसिआ जे ते पंचसु जिणकल्लाणेसु परनिंदा न कायव्वा पराववायतल्लिच्छपवरपुरिसेसु नेहो पहुभत्तिपहावेणं पाखंडिजणसंसग्गा पाव-पओयण-निरयाण पासाओ पडिमा जत्ता पिय ! सुणसु सब्भावं पुप्फवईइ दिटुंतं पुव्वभवासुहं कम्म 148 82 96 114 92 100 واوا 68 धणलुद्धजणा एत्थ धणलोहंधिया जीवा धण्णा ते चिअ संसारो धन्नो सो नायव्वो धम्मुवएसकारेहिं धम्मेण कुलपसूई धुत्तधणियसेट्टिणं 125 73 बंभणविउसस्स कहं बहूणि हि सहस्साणि बीजिन एव हि बीजं बुद्धिपहावओ देवो ___96 115 42 106 न गिहं न य भत्तारो न सा दिक्खा न सा भिक्खा 94 नरिंदमाहणाईणं 72 नंदस्स मणियारस्स 57 नाणस्स होइ भागी नायं नाउं भुवणमहियं 68 नायगं गुरुसीसाणं नियकुडुंबरक्खटुं नियगुणहाणिविहायग- 103 नियलाहं चरित्ताणं 95 भगवं ! जे तुह आणं भाविणी-कम्मरेहाणं भावेण कुम्मपुत्तो भावो भवुदहितरणी भूमीसरो स नंदउ भो भो पेच्छह देवा भो साहू देवो विय 106 xo मइसेहरमंतिस्स मउत्तं मउए भव्वं मरुदेवाए नायं पंचसु जिणकल्लाणेसु Page #209 -------------------------------------------------------------------------- ________________ कथा | पृष्ठ | 6 97 118 153 ____62 105 184 श्लोकानामकारादिक्रमेण सूचिः / | श्लोकादि कथा | पृष्ठ | श्लोकादि मह दंसणपरितुट्ठो सेढावरिं सढं कुज्जा महापुरिसमाहप्पं सणंतचक्किणो वुत्तं महोदयमुणिस्सेह सम्मत्तभावभूसिय सम्मत्तम्मि उ लद्धे रज्जे मूढो जीवो सव्वट्ठदेवजोग्गो रण्णुंदुरस्स दिटुंतं सव्वत्थ वायसा किण्हा रायपुत्तिविसल्लाए सव्वसोहणकज्जेसुं सव्वे खामेमाणे लच्छी-सरस्सईणं सहाए एच्च चंडाली लद्धसिवपसाया वि सामाइयम्मि वुड्ढाए लुद्धसागरसेट्ठिणो साहसं विक्कमस्सेह सिद्धायलपहावओ वयवुढा तवोवुड्डा 153 सिद्धिं मणिच्छियाणं वयवुढा तवोवुड्डा 164 सुगस्स मइमंतस्स विक्कमनिवसंबंधं सुट्ठ वाइयं सुट्ट गाइयं विक्कमाइच्चभूवस्स सुणिऊणं इहाणंदविसुद्धं भावणं भव्वा सुवण्णलक्खदाणाओ विहेयव्वा सया धम्मे सूलीभोत्तव्वकम्मं जं वीसल ! तुं विरूवं करेइ 81 सोच्चा आलिंगविप्पस्स वुत्तंवं कट्ठसेट्ठिणो 103 हंतुणो परदुक्खस्स संजमगयदोसाणं हच्चा निवं पइमवेक्ख संजममहाणिपसंगे 142 हत्थिंपि समारूढा संजमसिहरारूढो हत्थे नरकवालं ते सञ्चवेरग्गसंजुत्ता हरिहरबंभाइसुरा सड्ढो गिहे वसंतो वि 106 हरिहराइदेवेसु सेढावरिं सढं कुज्जा , 68 70 73 77 ह 95 36 55 98 Page #210 -------------------------------------------------------------------------- ________________ 185 सद्दकोसो-२ (कथानुक्रमेण) | शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ क था पृष्ठ पंक्ति कहा-५६ समुप्पण्णट्टज्झाणो मार्तध्यान उत्पन्न थये 57 6 5 दूइपलासचेइए तपास. यैत्यमा 56 3 4 | वुहा वृथा, गट महिड्ढीए महाद्विवाणा 56 3 5 | सेणिअनिवस्साणुण्णं श्र४ि २५नी अनुशा 57 6 14 असत्तोसरात 56 3 5 | महापुक्खरिणिं भाषष्ठरिए नारी पइव्वयत्तणओ पतिव्रत५५॥वाजी 56 4 1 | वियाहिया विहित २।या 57 6 22 निक्कलंको नि 56 4 3 | महापीलं . सूक्ष पी.31 56 6 23 सामिसुस्सूसणपरो स्वामिनी शुश्रुषामा तत्५२५६ 4 6 | जलसिणाणपासुकीपढमपत्थडं - પહેલો પ્રતર 56 4 8 भूअंजलमट्टिगाई आसु थयेगुं ४-माटी मा 57 6 24 गंतुमसमत्थो - જવા માટે અસમર્થ भत्तिभरुल्लसिसण्णिहिया નજીક 56 4 12 | अमाणसो मतिम२. ससित मनवाणो 57 6 27 सोहम्मकप्पे સૌધર્મ દેવલોકમાં 56 4 21 | खुण्णो ઘવાયેલો 57 7 2 चउपलिओवमाऊ या२ ५८योपभनु मायुष्य 56 4 21 कहा-५८ चुओ - ચ્યવન પામ્યો 4 22 | महालयाए મહાલયમાં 58 7 14 कहा-५७ सिद्धिवसहिं सिद्धिपहने सद्धालुजणा શ્રદ્ધાળુ જનો 5 4 | तड्डवियकण्णजुयलो विस्ती[ [युगल निच्चं નૃત્ય 57 5 6 | कोऊहलं use सत्थाणं स्वस्थाने 5 6 / महीहरो 20 महिड्डिओ મહાઋદ્ધિવાન કબજામાં -सड्ढधम्म શ્રાવકધર્મ સૈન્ય વડે નગરઘેરો -पवुड्डिं उवागया प्रवृत्ति उत्पन्न 27 . 57 6 3 | विणिवाइओ વિનાશ પામ્યો 58 8 8 मंदीभूआ મંદીભૂત-ઓછી થઈ 57 6 3 | पलाइउं ભાગવા માટે कालखेवं કાળક્ષેપ 57 63 3 | तण्हा તૃષ્ણા, તરસ 58 8 11 57 57 5 6 7 कुहरे 1 | ओक्खंदं Page #211 -------------------------------------------------------------------------- ________________ 8 16 8 17 8 20 186 सद्दकोसो-२ (कथानुक्रमेण) शब्द शब्दार्थ | कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति रण्णकुरंगबाला मटती भृगजाणा 58 8 13 | भोगेहिं અત્યંત દુ:ખદાયી ભોગોથી 18 20 રદ્દ नयरचच्चरमंडवे नगरना . यो।न। भं.७५ 58 8 13 अलं सधैं 58 10 26 गोयरग्गणिग्गयं गोयरी भाटे नाणेस . 58 814 | मिहिल्लरण्णो मिथिला २.ना 58 10 28 पेइयम्मि पीयरमा 58 8 15 सउण-सावयगणेहिं श्री ए 43 ___58 1 3 आसासिआ माश्वासन अपायु जाईसरणं तस्म२५॥ 58 1 8 पाहुणिआ मतिथि धिरत्थु घिर हो पवत्तिणीए पाहुणी प्रवर्तिनी अतिथि तक्खणं તે ક્ષણે 58 12 4 असरिसरूवलायण्ण-मोड 35 वय 8 22 | णिसामिऊण સાંભળીને निच्छओ નીકળી ગયો 9 1 |णियकरयले પોતાના કરતલમાં छिण्णं ક્ષીણ 9 2 वासवेण ઈન્દ્ર વડે 58 12 13 तह त्ति તે પ્રમાણે 58 | वणिज्जंतो અનુમોદના કરતા 58 12 14 काउमाढत्तो ७२वा भाटे तैयार थयो | भवनित्थारो ભવનિસ્તાર 58 12 18 फरुसं श कहा-५९ हिययरुइयं हयने मे ते रीते. रिउमद्दणो | રિપુમર્દન परायत्तजीवियाणं ५२॥धान वन | सिणाणपाणभोयणाई स्नान-मोन-५ मा 59 13 5 नियाणसल्लं નિદાન શલ્ય 58 10 3 | निमित्तवेई . કલાચાર્યની 59 -कुसुमबुढिगंधो सुभवृष्टि 58 10 7 | वज्जाहया વજઘાત પામેલી 59 13 10 इहोपोहं ઉહાપોહ तणओ पुत्र 59 13 10 सयासं. સન્મુખ | कोवघरम्मि | કોપઘરમાં 59 13 11 वेदेइ અનુભવે છે 58 10 19 समुइओ સમુચિત, યોગ્ય 59 13 14 वमिऊण વમીને 22 | आहविऊणं मोसावीन अच्चंतदुक्खदाइ | इच्छइरेगधणं छ।थी अघि धन 59 13 18 58 9 9 59 134 9 10 m 9 . Page #212 -------------------------------------------------------------------------- ________________ 187 'वापरीने 900 - 66. सद्दकोसो-२ (कथानुक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति वग्यत्तडीनाएण न्यायथी. ... 59 13 18 | किलिट्ठकम्माइं लिष्ट मा 59 16 22 वहढें 15 भाटे . 59 13 21 कहा-६० सूलिगाइ शूजी 59 13 22 वइऊण 60 17 7 अहिप्पायं मुणंतो भघि (भमानी तो 59 13 22 निक्कासेइ बार छ 60 18 4 पहपरिस्संतो भाना परिश्रमथी थायो 59 14 25 आसासेइ આશ્વાસન આપે છે 60 18 4 पवहणमग्गेण વહણમાર્ગે 59 14 4 मज्जंतो ડૂબતો 60 18 5 अणेगदिवेसुं અનેક દ્વીપોમાં कहा-६१ गसिओ પકડાયો 59 14 7 सेयअक्कतलं શ્વેત આકડાનું વૃક્ષ 61 61 18 21 धीवरेण માછીમાર વડે सुववत्थियं सुपा साय: सात-स्थान 61 19 सयंवरमंडवं स्वयंवर 45 15 1 दिट्ठिपाओ દૃષ્ટિપાત 61 19 4 अणुण्णं અનુજ્ઞા 4 | कवडनिबं કપટ નિદ્રા 61 19 5 पवणपबलत्तणेण पूर्ण माथी |-निविडपरिग्गहवत्थंचलेण વસ્ત્રના છેડા વડે 59 16 1 | सण्णमुच्छिएण // 52 संज्ञान भूथि 61 20 4 भायणं ભાજન 59 16 2 | उक्कडरोसक्कंतो शेष ४२तो 61 20 5 WE नेहाउरा સ્નેહથી આતુર 59 16 4 | अवरिं. 52 61 20 सनिब्बंधं ઘણા આગ્રહપૂર્વક 59 16 7 | नाणत्तयसमण्णियं त्रए शानथी सहित 61 20 15 अच्चंतदुरग्गहवसेण अत्यंत हुशयाना ॥२५॥थी. 59 16 7 गीयट्ठो तार्थ 61 20 न याणेसि ती नथी. 59 16 10 पडिमं पडिवण्णो प्रतिभा पा२५। ७२तो 61 20 27 हरिणनयणे। मृगनयनोवाणी ! 59 16 सिणाणं स्नान 61 21 3 59 16 14 | नयणगलियंसू नयनोमाथी सरत। Hiसुवामा 61 22 15 उज्जावालगमुहाओ उधान पान भुमेथी 59 16 16 कहा-६२ पच्चक्खं પ્રત્યક્ષ 21 परिहाणवत्थं 62 23 5 >> orr >> 9 982 पक्कली સમર્થ Page #213 -------------------------------------------------------------------------- ________________ 188 | शब्द उयरपूरणं साणुव्व अक्कोसवयणेहिं अचयमाणा दालिद्दावत्थाए - वसणं - लट्ठिए चक्कमंतो अप्पाउसाणं शब्दार्थ पेटपूर्ति કૂતરાની જેમ मा भया क्यनोथी અસમર્થ हरिद्र अवस्थामा વસવાટ લાકડીના ભટકતો અલ્પ આયુષ્ય सद्दकोसो-२ (कथानुक्रमेण) कथा | पृष्ठ पंक्ति शब्द 62 23 6 निअसुहडे 62 23 7 पाणविणासणटुं 62 23 7 | ओसण्णहियया 62 23 8 संपाडेसु 23 12 | विणीअपुत्तो 62 23 12 | सहेज्जं 23 14 |सुमरंतो कथा पृष्ठ पंक्ति 62 26 1 62 26 2 62 26 5 62 26 12 62 26 13 62 26 18 62 26 21 23 14 दीहाउसं દીર્ઘ આયુષ્ય 63 27 8 छ। रिया माहि समुद्रनी वय्ये 238. આસોપાલવનું વૃક્ષ शब्दार्थ पोताना सुभटने प्रा विनाश भाटे जिन्न हयवाणी પ્રાપ્ત કર વિનીત પુત્ર સહાય સ્મરણ કરતો कहा-६३ ગૃહકાર્યો સ્થવિર વૃદ્ધાના ન જાણતો અંત:શરણે રાજ કન્યા ભ્રાન્તિ ત્યાગ કરતો ઉત્પન્ન થઈ कहा-६४ श्रेष्ठ पुत्री ज्ञप्ति વિદ્યાને नि:सासो नछे કરુણ સ્વરથી 23 17 गेहकिच्चाई 62 23 28 थेरीए 62 23 22 अणायंतो 23 27 अंतयालम्मि 62 23 28 | रण्णो कण्णा 62 24 3 | भंतिं 25 7 चयंतो 62 25 10 उप्पण्णा 62 25 17 62 25. 19 वरधूया वरधूया 62 25 21 पण्णत्तिं 25 25 विज्जं 62 25 27 अक्कंदइ 28 कलुणसरेणं 63 27 15 63 27 15 63 27 17 63 27 22 63 28 2 કૃપાથી तक्कं कयाणगाइं उदहिमज्झत्थिअ - आसारोह -किवाए _सुद्धी - सोलसवारिसिई | संतेउरो नेहवई अकम्हा सिणाणं छाली 63 28 . ભાણ સોળ વર્ષની અંત:પુર સહિત નેહવાળી અચાનક સ્નાન બકરી 64 29 64 30 64 30 64 30 64 30 5 1 1 5 6 Page #214 -------------------------------------------------------------------------- ________________ 189 शब्द - GS - 066 67 सद्दकोसो-२ (कथानुक्रमेण) शब्दार्थ कथा| पृष्ठ पंक्ति शब्द शब्दार्थ कथा | पृष्ठ पंक्ति आसासंती આશ્વાસન દેતી 64 30 7 कहा-६७ वोलीणे પસાર થતાં 64 31 1 | विऊ પંડિત अयगरेण . अधि४२५। 5 64 31 5 पणयिणी પત્ની 67 36 7 અર્ધી ગળી ગયેલી 64 31 5 चंकमंती - ભટકતી 67 37 1 परिव्वइओ પ્રવ્રજ્યા પામ્યો 64 31 11 કુળ મર્યાદાને 67 37 2 - सणियाणं સાતિચાર 31 12 इती, घासी कहा-६५ सामे दूइहुत्तंसी 67 अंतरावणे દુકાનમાં 32 4 | निग्घिणचरियं भ्रष्ट यरित्र 67 37 9 समियं લોટ 32 7 | दुहियाविव પુત્રીની જેમ 67 37 12 किणिउणं ખરીદવા માટે 65 32 7 , अण्णराएहिं બીજા રાજા વડે 67 39 3 तेणोगासेण તે રસ્તે 33 6 उवयरिओ મોકલાયો 67 39 3 अच्छइ જાઓ છો 33. 9 कहा-६८ ध-विढत्तं મેળવેલું 33 13 | कीरवरमिहुणं કીર-પોપટ પક્ષીનું યુગલ 68 39 19 कहा-६६ કુતૂહલના કારણે 68 39 20 परियणसहिया परिवार साथे 66 34 8 मिहुणं યુગલ 68 39 - अणिमिसच्छाई भनिभेष नयनो 66 35 2 |-परियरणाए सेवाया. 68 39 નીરખે છે 66 35 2 | पणट्ठपिम्मरसभरं नाश पामेवा प्रेमरसवा 68 40 आगयपन्हा स्तनमाथी दूधनी धारा 66 35 3 कट्ठव्व नी भ. 68 40 विणयपणयंगी विनयपत्रवाणी | जरजज्जरुब्व ५२थी पाउतना भ 68 40 परिपक्करसदक्खा 52541. २सद्राक्ष 66 35 8 वेरिलच्छीवेणीआगरि- शत्रुभोना सभी३पी स्त्रीमानी पयडियजहत्थनामा 53 नामने यथार्थ ४२ता. 66 35 11 | सणिक्कदुल्ललिओ ान याम मानह मानना२६८ 40 14 सुक्कज्झाणानल- शुस ध्याननो मनि 66 35 12 | चिट्ठेइऽही सही छ 68 40 18 23u au नाई Page #215 -------------------------------------------------------------------------- ________________ सेहरसरिच्छे 190 सद्दकोसो-२ (कथानुक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति अमियं અમૃત 68 40 18 | कप्पलयाविव કલ્પવૃક્ષની વેલડીની જેમ 68 ૪રૂ 2 निएइ शुभेछ 68 40 23 | दुद्धमुही દૂધપીનારી कीरजुएहिं કીરયુગલને 68 24 कुऊहलेण કુતૂહલથી 68 43 4 मइगव्यपव्वयारूढो भतिन। गर्व३५ उच्छंगे उत्संग-जोमi 68 43 4 પર્વત પર આરૂઢ થયેલો 68 27 | अवणीवइं स वनीपतिने, २ने 68 43 5 सवणे કાનમાં 68 41 1 | सरस्सइसरिसा सरस्वती समान 68 43 1 तरुच्छिन्नसाहव्व वृक्षथी छायेदी. जीना भ६८ 42 3 | रोसवियडभिउडी- रोषथी inना भूटी यढावान શિખર સમાન 68 42 6 भंगुरकरालभालयलो 4 सने मयं४२ साटो 68 44 1 असेसं પૂર્ણ 68 42 13 | पडियारर्से / પ્રતિકાર માટે 68 44 7 गुणनिवहो ગુણનો ભંડાર 68 42 16 / | अंकदासुव्वासनी म 68 4 16 ગૌરવ |वंचणचणा છેતરવામાં કુશળ 68 44 17 આશ્ચર્ય 68 42 16 हयदिव्वकयं તુચ્છભાગ્યથી કરાયેલું 68 44 22 - रविरहतुरयाणं સૂર્યવંશી ઘોડાઓ 68 42 17 आउज्जविज्जं पाठिंत्र विद्या 68 45 1 खुंगाहा જાતિવિશેષ ઘોડાઓ 68 42 18 | कंतिनासियतमिस्से प्रमाथी संघ२ २रित 68 हंसुलया જાતિવિશેષ ઘોડાઓ 68 42 18 | मुयंगं भृह 68 45 4 उक्कनाहा જાતિવિશેષ ઘોડાઓ 68 42 18 खणमित्तेणं ક્ષણમાત્રમાં 68 458 वुल्लाहा જાતિવિશેષ ઘોડાઓ 68 42 ચોરાઈ ગયેલા ચિત્ત જેવો 68 45 8 विहगाहिव६८ 42 2 -पयंडो પ્રચંડ .68 45 9 नियवरकिसोरे પોતાના શ્રેષ્ઠ ઘોડાઓને 68 42 22 -पाउयाहिं પાદુકામાં 68 45 19 पडिहारं પ્રતિહારીને -जद्दरस्थूल, हुं 68 45 20 * अत्थाणम्मि સભામાં 68 42 29 29 मणिच्छयाणं મનોવાંછિત 68 45.23 - तल्लायंटाइ- પંખા વગેરે 43 1 -गमागमाई અવર-જવર 68 46 6 गउरवं चुज्जं नलिहिउव्व ગરૂડ 42 28 Page #216 -------------------------------------------------------------------------- ________________ 191 कथा पृष्ठ पंक्ति 68 50 2 68 50 3 68 50 10 | सक्खं સાક્ષાત્ 69 51 69 52 69 52 69 52 ه ه ه ه ه सद्दकोसो-२ (कथानुक्रमेण) शब्द शब्दार्थ कथा | पृष्ठ पंक्ति शब्द शब्दार्थ मंडवमंडियं - શોભતો 68 46 9 अद्दिसभावं અદૃશ્ય -सुरचावंन्द्र धनुष 68 46 1 सज्झाणाओ સ્વધ્યાનથી पारद्धं પ્રારંભ થયો 68 46 16 लोओ લોચ पिक्खणगं નાટક 68 46 19 कहा-६९ अणवरयरत्तमणं अत्यंत प्रेमवाणा 68 46 23 | पयारिज्जति छतरे छ कंतं પતિની 68 46 23 विनत्तिं વિનંતિ 68 46 26 पयाई પગલાં पयंपेइ छ 68 47 4 4 | मिहं પરસ્પર वियाणियब्वो જાણવો कहा-७० भोलविया છેતરી 68 47 8 जम्मूसवो જન્મોત્સવ गउरवपयं ગૌરવ સ્થાને 68 47 9 जम्मलग्गं જન્મ લગ્ન उत्तीहिं ઉક્તિવડે 68 47. 16 कट्ढाहि કાઢો __कप्पवल्लरिव ४५वृक्षनी वेवडीनी 4. 68 | फलाएसं ફલાદેશ संसज्जति मासात थाय 68 47 19 | अणि? मनिष्टसुरसेज्जासंगसुहं हेवशय्या भेगवान सुपा 68 47 22 सुरक्खियट्ठाणे सुरक्षित स्थानमा શપ્યા 68 47 22 आरत्तियकरणे मारा ४२वा भाटे पत्थरेइ પાથરે છે 68 47 25 | खलंतपाओ सदन हरिसविसाय वर्ष-शो 68 48 7 सत्थो स्वस्थ चहुटुंति ચોંટે છે 68 48 10 |चक्कवट्टिपयलाहरूवं यजतिपन दाम३५ समोसढो સમવસર્યા 68 48 14 | पवित्तायारम्मि पवित्र मायाम सेयं શ્રેય, કલ્યાણકારી 68 48 19 कहा-७१ -दुग्गहरं -दु:५हायी 68 49 4 | निब्बंधेण આગ્રહથી 70 53 3 70 53 9 70 53 10 70 54 तूलिया ه ه ه ه ه ه ه ه ه ه 70 54 15 70 70 54 24 71 56 2 Page #217 -------------------------------------------------------------------------- ________________ कथा पृष्ठ पंक्ति 73 60 3 73 60 3 ધડમાં पक्कलो - पहाणेहिं %3 હાડકાં 74 61 74 62 1 1 72 74 63 4 192 शब्द | शब्दार्थ लेझुम्मि માટીના ઢેફામાં पोग्गलिय- પૌગલિક कहा-७२ रेहा લીસોટા સમર્થ પાષાણો વડે से સેતુ, પુલ अगत्थो અગત્સ્ય कहा-७३ परित्थीसहोयरे ५२स्त्रीन। मावो. रायवाडिगाए રાજવાટિકામાં समायण्णिऊण सन्मान रीन મલીન મુખવાળા ढक्काए નગારું कक्कसा કર્કશ मित्तदोहिणा मित्रद्रोही निहओ નિધન सिच्छायारिणीए शिष्टायारी पच्चक्खीहुओ પ્રત્યક્ષ-પ્રગટ થયેલો तक्कराओ તેના હાથમાંથી ऊसुगेण ભ્રમથી बाढसरेण મોટા અવાજે सद्दकोसो-२ (कथानुक्रमेण) | कथा | पृष्ठ पंक्ति शब्द शब्दार्थ 71 56 5 | सई में पार 71 56 6 ढक्काए ઢાલ ઉપર पहार પ્રહાર 72 56 13 / 13 कबंधगओ 72 56 19 कहा-७४ 56 26 | आभासिऊणं બોલાવી 72 56 26 | हड्डाई | भिसं અત્યંત | चियामज्झाओ यिता मध्ये 73 58 5 कहा-७५ कुविंदाणं બ્રાહ્મણનો, પંડિતનો 73 58 10 |वयंसा મિત્રો 73 58 11 | जामिगेसुं જાગતા રહીને 73 58 15 | निसमिऊण સાંભળીને पिओ 73 कहा-७६ 73 59 1 | विप्पविण्णत्तेण प्राम।नी विनतिथी सद्ददाण શ્રાદ્ધદાન 73 59 4 कोउगंतु 73 59 5 | पगुणो अगुए, होशियार 59 7 ससरूवं સ્વસ્વરૂપને 60 3 पयडीकाउणंट रीने गणा 75 63 11 75 63 12 75 63 15 75 63 22 75 64 2 73 58 18 પ્રિય 76 65 76 66 4 76 66 6 76 66 10 76 66 17 76 66 18 Page #218 -------------------------------------------------------------------------- ________________ 193 शब्द | शब्दार्थ कथा पृष्ठ पंक्ति 79 70 21 चित्तगरं जएज्ज शब्दार्थ ચિત્રકાર પ્રયત્ન કરવો ... कहा-७७ પલિપતિની ધાડ सद्दकोसो-२ (कथानुक्रमेण) कथा | पृष्ठ पंक्ति शब्द 76 66 20 नहम्मि 76 66 25 | विहलु सागयं 77 67 6 આકાશમાં વિફલા સ્વાગત 79 7024 79 79 70 25 71 1 67 6 | अइहीणं 79 71 2 શોધ. पल्लीवइस्स धाडी सुद्धिं नियट्टिया वेसावुदेण वारिज्जमाणा 79 71 3 77 67 10 79 71 5 मच्छं चियाए गोवगेहिणी तक्कं નાશ પામી વેશ્યાના વૃંદ-સમૂહ વડે અટકાવાતી ચિતામાં ગોવાલણ છાશ कहा-७८ કારણ વિશ્વના જીવો અન્યથા. સંમત સહનશીલતા વિનમ્રતા कहा-७९ આકાશમાં દિવ્ય વાણી -कारगाओ वीसजंतुअण्णह संमओ सहणया -विणम्मया 77 67 7 | अलाहि | राईए 77 77 67 16 पुत्तीछक्कं 77 67 16 उक्करडम्मि 77 67 23 दुट्ठा डोहला 77 67 23 थण्णपाणं | उवलक्खेमि 69 6 ओइण्णो 78 69 6 सट्ठाणम्मि 78 69 6 सावहाणो 78 69 8 9 -विप्पस्स |दिढया पुत्तासं 79 70 19 पयोयणं 79 70 19 पइट्ठाविया - અતિથિને ઠીક, સર્યું રાત્રિએ मृत्यु છ પુત્રી ઉકરડામાં 527 होडमा (1) સ્તનપાન ઓળખો છો અવતર્યો સ્વસ્થાને સાવધાન कहा-८० વિપ્રની, બ્રાહ્મણની દઢતાથી પુત્રનું મુખ પ્રયોજન પ્રતિષ્ઠિત કરાઈ 79 71 5 79 71 79 72 ____79 72 79 72 6 79 73 2 79 73 3 79 736 79 73 9 80 80 80 73 14 73 74 1 गयणे 1 दिव्वा वाया 80 74 3 Page #219 -------------------------------------------------------------------------- ________________ 194 शब्द शब्दार्थ कथा पृष्ठ पंक्ति 81 75 9 81 77 8 81 77 81 77 21 81 77 81 77 25 81 77 81 78 6 81 75 11 81 75 12 सद्दकोसो-२ (कथानुक्रमेण) कथा पृष्ठ पंक्ति शब्द शब्दार्थ __ 80 74 4 गीजणीसुलत्ताणो जनी सुखतान पत्तापत्तवियारं मनो विया२ 1 गुणंतरलाहजणगं पी0 गुना दामन न तरेइरे समर्थ नहाती नियपारद्ध- पोतानु // 20 // विवत्तीए विपत्तिमा मणिमइयमुद्दिगं भए।उत भुद्रिा -वीट सहलं સફળ 81 75 11 कहा-८२ सोयरा સહોદર ભાઈઓ महिड्डिओ महाद्धिवान 81 75 14 तिणकट्ठभारं - લાકડાનો ભારો 81 75 14 कवद्दी जक्खो पट्टा यक्ष 81 75 14 |-गतउमझे સીસામાં 81 75 14 | रसकूविगाओ રસની કૂપિકાથી तुंबयत्तयं ત્રણ તુંબડી 81 75 15 सत्तखेत्तीए સાત ક્ષેત્રમાં कहा-८३ अव्वयं पयं અવ્યયપદ-મોક્ષને 81 75 26 नायमग्गेण ન્યાયમાર્ગ 81 75 26 26 भंजिया ભગ્ન થઈ 4 कोहारुणलोयणो अधथी दार नोवाको अच्चमाणेण अत्यंत बहुमान पूर्व कहा-८१ अणुकंपापयाणम्मि मनु महान थेण्णकारगा ચોરી કરનારા जाणपत्तं વાહણ मयणं મીણ पावनिबंधणं पार्नु // 29 // मयणिट्टिगाओटो गिहंगणम्मि ઘરના આંગણમાં मियं कलिं પરસ્પર ઝઘડો सीयालो શીયાળો तावणटुं તાપણા માટે वन्ही साग्नि पयडीकओ पेटवायो, प्रायो / तिणाईणि ઘાસ વગેરે बालचवलत्तणेण बाणपानी यंयणताथी छूढा નખાઈ आगारिज्जति પધારે છે वाहरिया બોલાવ્યો उवस्सयम्मि ઉપાશ્રયમાં मयणभंतीए મીણના ભ્રમથી महासत्तागारा મહાદાનશાળા 81 75 14 82 78 15 82 78 15 82 78 25 82 78 25 82 79 2 82 79 4 82 79 5 82 79 5 81 75 21 83 80 3 83 80 83 80 83 80 Page #220 -------------------------------------------------------------------------- ________________ 195 83 83 88888 शब्द शब्दार्थ विग्गहं વિગ્રહ, લડાઈ वित्तासिया ત્રાસ પામેલા दिसो दिसं ચારે દિશામાં किवं કૃપા सणियं ધીમે मणयं पि જરાક પણ न विहेसि ત્યજતો નથી सत्तवसण- સાત વ્યસન अणिसं સ્નેહપૂર્વક सुक्कपक्खम्मि शुस पक्षन। आहेडय- શિકાર -मज्जपाणाइपसत्तं मधपान माहिम भासत कुरूवा नरकवालं भासनी पोपरी विलयं . स्त्रीन कयग्यो કૃતને दिग्घरोसणो બહુ ક્રોધી मिगयापमुहाई शि.२ वगैरे -विहवजुआ વૈભવયુકત पइटें પ્રતિષ્ઠા માટે आगारिऊण આમંત્રણ આપીને नेवेज्जं નૈવેદ્ય सद्दकोसो-२ (कथानुक्रमेण) कथा | पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 83 80 17 | उयारगुणजुत्तेहिं हारता गुए! सहित 83 83 12 83 80 19 | थवेहिं સ્તવન વડે 83 83 12 83 80 19 એકાગ્ર 80 20 / पबोहिऊणं प्रबोध शन 83 83 14 | भावजूसियं ભાવથી સેવાયેલ 83 83 20 | जिणच्चाए જિનપૂજામાં 83 83 21 कहा-८४ सिरिकतो શ્રીકાંત 84 84 83 81 3 ववहारिओ વ્યાપારી 84 84 -उववासत्तरूवं ત્રણ ઉપવાસરૂપે 84 84 अट्ठमतवत्तं અઠમતપનું વૃત્તાંત 84 84 पज्जुसियमालईकुसुमं ७२भायेदी भारतान। सनी 84 मिलाणं 84 84 2 3] | मयं भरेको 84 84 83 82 4 सयणा સ્વજનો 83 82 10 पकंपियासणो કંપાયમાન આસનવાળો 84 84 10 83 82 10 अमयछंटाए અમૃતના છાંટણા 83 82 28 | निवारित्था અટકાવ્યો 84 84 11 83 83 2 | सक्खं સાક્ષાત્ 84 84 13 8 जायमेत्तेण જન્મમાત્રથી 84 84 15 83 83 8 मयमायरो મૃત મા વાળો 84 84 16 83 11 | अवरमाऊए અ૫૨ માતા વડે 84 84 17 કદરૂપી. પ્લાન Page #221 -------------------------------------------------------------------------- ________________ 196 कथा पृष्ठ पंक्ति 85 87 17 85 8724 86 89 शब्द शब्दार्थ आगामिणीए भावना२ तिणकुडीयरम्मि बासनी सुपडीमा विमाउए અપર માતાએ जलियम्मिपणाने सिलं विउब्वित्था शी। विवा उवद्दवरहियं उपद्रव २हित. अवाउलो व्याकुल थय। विना सासयसुहकंखिरा शाश्वत सुपने 27 // 2 // कहा-८५ कीसंति हु:भी थाय छ हासं હાસ્ય समलिगाओ સમડીથી डक्का દંશ મરાયો ओसढाई ઔષધો सत्तसीलो શકિતશાળી सङ्कलो વાઘ अच्चुयसग्गम्मि अय्युत विलोमi तुरियनिरयम्मि योथी न२७i दाणी / દાનવીર विवेगवंतो વિવેકવાળો सत्तुंपिव शत्रुनी ठेभ भायरत्तणेणधु५९uथी सद्दकोसो-२ (कथानुक्रमेण) कथा | पृष्ठ | पंक्ति शब्द शब्दार्थ 84 18 महेइ ઈચ્છે છે 84 84 19 मायाइ માયાવી 84 84 19 विणमिरो નમ્ર 84 84 20 समलिगा સમડી 84 84 27 कहा-८६ कपद्दिसड्डस्स કપર્દી શ્રાવક 84 85 1 1 थीवेसभूया સ્ત્રીવેશ પહેરેલી 84 6 | दोहणीआ દૂધ દોહતા गोदोहणाओ ॥य होथी. 2 | पमुइओ मानहित थये 85 86 5 चरमुहेणं गुप्त वेष 85 86 7 | भोयणसंभारं माननी तैयारी 85 87 5 5 | सव्वपयारा सर्व ५२नी. | सिरिजुगाइजिण- श्रीयुशन 6 माहप्पं माहात्म्य 85 87 7 | अणुमोयंतो अनुमोइन। २तो कहा-८७ 85 87 10 तेउलेसा ती वेश्या 85 87 12 पाउब्भूया 2 2 85 87 13 रुक्खसाहुवविट्ठा वृक्षनी // 52 बेडेमी बलागा પક્ષી 17 विट्ठ વિષ્ટા 228m 9 Mms w92gg 86 90 5 86 90 6 86 90 7 86 90 10 86 90 12 86 90 12 39 33 9 2022 87 90 24 87 90 24 87 90 87 90 24 87 90 24 Page #222 -------------------------------------------------------------------------- ________________ शब्द 197 कथा पृष्ठ पंक्ति 88 93 4 88 93 5 x 5 or 88 94 चेट्ठियं સચિ n w भना 88 94 3 88 94 6 88 94 8 88 94 9 88 94 9 88 94 13 सद्दकोसो-२ (कथानुक्रमेण) शब्दार्थ कथा | पृष्ठ पंक्ति शब्द शब्दार्थ विसज्जित्था વિસર્જન કરી 87 90 25 भंजिज्जंति मोय छ डहिउं सपा माटे 87 91 1 कटुिंधण- ४५५धूमं धूभाडो 87 91 1 | परलोगसाहणं 52 भाटे साधना 3. सने छित 87 91 7 सइवेहिं / नज्जइ જાણે છે 91 7 पलाल-भूआए तु८७ मेवा तिव्वं તીવ્ર 87 91 7 कुट्ठी / કોઢીયો सुगी 87 92 2 -वेज्जेहिं वैद्या 43 परुप्परं પરસ્પર 87 92 7 | चिइच्छिअस्स वि यित्सा 25 59 // सकिवा દયા સહિત 87 92 11 | रोगोवसमो रागर्नु 6५शम कहा-८८ कहा-८९ सिरिसिद्धायल- श्री सिद्धार | वज्जणे વર્જનમાં झिज्जंति નાશ પામે છે. उवाणहओ ચપ્પલ पुरुज्जाणम्मि નગરના ઉદ્યાનમાં 88 92 18 हिंडिउं ચાલવા માટે सेयंबरधरा શ્વેત વસ્ત્રો પહેરેલી 88 92 19 आयवम्मि તડકામાં पिट्ठीए પીઠ પાછળ 88 92 20 सीसं तवेइ માથું તપે છે वेढिअं ઘેરો ઘલાયો 88 92 22 छत्तिगं છત્રની वइरिसेणा વૈરીની સેના 88 92 23 | अणुजाणित्था अनुश। माछ सद्दच्छलेण शना थी८८ 92 24 कट्ठफलगं લાકડાનો પલંગ नज्जइ 'छत।यो छु' भागेछ 88 92 24 असंखिज्जा અસંખ્ય विज्झवणं ઘટવાનું 88 92 24 सरित्ता સ્મરણ કરતો भद्दसयाई ભદ્રા સંપત્તિ આદિ 88 93 1 उत्तं કહેલું છૂપી રીતે 88 93 2 सुमराविउं સ્મરણ કરાવવા માટે 15 89 95 2 88 92 16 55 89 95 7 9 9 89 95 7 89 96 1 89 89 96 96 4 8 छन्न 89 89 96 9 96 10 Page #223 -------------------------------------------------------------------------- ________________ 198 शब्द पप्प पराववायईसापरा कक्करा भुंजाविओ 90 96 22 orormurvs 93 105 कुपत्तणेण कसिणमुहो सुगो खालसंठिओ छण्णं आयरम्मि शब्दार्थ પામીને कहा-९० 52. 256, ५२निंही ઈર્ષા કરતી કંકર જમાડ્યો कहा-९१ કુપાત્ર હોવાથી ખિન્ન મુખવાળો પોપટ ગટરમાં રહેલો ગુપ્તપણે આદરણીયને कहा-९२ मध्यन म પોતાના ઘરે પ્રકોપ માટે તપસ્વી યુગલ સહિત બ્રાહ્મણ શોધે છે सद्दकोसो-२ (कथानुक्रमेण) | कथा | पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 89 96 12 | भेत्तूण ભેદીને 92 103 7 कहा-९३ 90 96 18 | सीयंति हु:भी थाय छ 93 103 गवक्खम्मि ગવાક્ષમાં 93 104 90 96 24 | ण्हूसाओ - પુત્રવધૂઓ 93 104 1 नहगमणविज्जामंत्तं शामिनी विद्यामंत्र 93 104 -कोडरम्मि બખોલમાં . 93 105 12 | लोहाविद्वेण લોભના આવેશથી 93 105 कोडरसुसिरं पोलनु पोदए। 91 98 16 कहा-९४ भवुदहितरणी भवोधित२५॥ 94 106 7 91 98 25 | सग्गापग्गपुरसरणी स्प-अप (मोक्ष) 91 99 5 નગરીની સીડી 94 106 कंदुगं पिवानी म 94 106 92 100 11 | किं इमेण रंकरमणेण गरीब पतिथी सर्यु 94 106 22 92 100 11 अहोपहेण અધોપથ, અધોમાર્ગ 94 106 25 | सक्का સમર્થ 94 108 12 21 92 100 21 ह 94 108 / 21 | चलबिंदुचंचले गलिहु 4j यंयण 94 108 17 92 100 22 | थिरतं સ્થિરતા 94 108 17 92 103 2 | जहरिहठाणं यथायोग्य स्थाने 94 108 19 92 103 5 | हरिसवसुल्लसिय- बने 25 अवच्चाई पिव नियघरम्मि पकोवाय तवंसिजुगं समंजरि बडुओ गवेसंति अलीगं | खेयं Page #224 -------------------------------------------------------------------------- ________________ 199 कथा पृष्ठ पंक्ति 98 118 20 98 119 1 98 119 5 98 119 6 98 119 8 98 119 10 98 120 1 शब्द शब्दार्थ रोमंचो Geeसित-रोमiयित अरिकरिविणासे 435. हुश्मनन विनाशम मणहरणं . मनोड२ कयासीपदाणा माशीवाद हेना। उल्लावणेण साथी जेत्तियमित्तं જેટલું માત્ર तिक्खुत्तो ત્રણ વાર आयाहिणपयाहिणं प्रहक्षि९॥ वेयड्डे વૈતાઢયમાં दिणयरुव्व सूर्यनी ठेभ देवविहियकणयकमले विनिर्मित उन भण. 752 आयनिअ આદરીને कहा-९५ खुद्दवित्ती સુદ્ર-તુચ્છ વૃત્તિવાળો आलविलं વાત-ચિત કરવા માટે गहिलो ગ્રથિલ कहा-९६ मयपायं महिपान कुट्टिऊणं કુટતાં कहा-९७ सिलाहित्था પ્રશંસા કરે कोउयगं કૌતુક सद्दकोसो-२ (कथानुक्रमेण) कथा पृष्ठ पंक्ति शब्द शब्दार्थ 94 108 23 कहा-९८ 94 109 4 | ममकेरं મારા 94 109 6 |सीयायवाइपीलं 31 ॥२भी महिपा 94 109 13 | हरिसंसूई वर्षन। सांसु 94 | पागरतिग- ત્રણ ગઢ 94 110 15 | वियाणियवई વિચારતી રહી 94 110 21 |एगपाक्खियं એક પક્ષી 94 110 21 ओसप्पिणीए અવસર્પિણીમાં 94 110 30 कहा-९९ 94 111 16 महुवगारिणं महान ७५.२री 94 111 18 | कम्मणाइपयोगकरणं आए। माह प्रयोग 94 111 24 | चित्तविवज्जाओ वित्तमम कारिमो इत्रिम कहा-१०० 95 112 | समायोजणम्मि सुं४२. आयो४ नम 95 112 વ્યાકુળ पहसंमज्जणटुं માર્ગ સાફ કરવા માટે 115 3 | कासवि કોઈનું 96 115 7 वट्ठलं વર્તુળ डज्झामो બળીએ છીએ 97 116 5 तयहीणा તને આધીન 97 116 10 99 121 5 99 121 17 99 121 25 99 122 2 16 वाउलो 100 123 12 100 123 15 100 123 16 100 123 100 124 2 100 124 6 100 125 4 Page #225 -------------------------------------------------------------------------- ________________ कथा पृष्ठ पंक्ति 103 133 4 103 133 7 103 134 3 103 1345 103 134 19 103 134 24 | लालिंतं 200 सद्दकोसो-२ (कथानुक्रमेण) शब्द शब्दार्थ | कथा | पृष्ठ पंक्ति शब्द | शब्दार्थ कहा-१०१ -नमिर નમ્ર खुड्डगमुणिणो ક્ષુલ્લક મુનિની 101 125 14 आसिलिसेइ ભેટે છે निच्छुभिस्सामो समे 5ढी भुडीशु ___101 126 1 पडिगारं પ્રતિકાર लेट्ठचूरिओ पथ्थरथी यूयो 101 127 2 रत्थाए ગલીમાં विज्जुझामिओवाजीथा बायो 101 127 3 मप्पाई માપો गड्डुछूढो ખાડામાં નંખાયો 101 127 4 दावियं દેખાડ્યું कहा-१०२ कहा-१०४ हरिसभरपुलइअसरीरो ४२५थी पुति शरीरवाणो 102 128 2 | पसेणई પ્રસેનજિતું नाडि-अस्थिमेत्तावसेसो नी-813मात्रन। हेडवाणो 102 130 1 | नियंकंमि પોતાના ખોળામાં जुगमेत्ताए युगप्रभाष्टिथी. 102 130 11 લાલન કરતાં नियडमग्गं નીકટ માર્ગ 102 130 14 | सयं પોતાને अवसुअणं અપશુકન 102 130 16 | लक्खपागतेल्लस्स सक्षपातेदन पयमेत्तंपि પદમાત્ર પણ 102 130 21 दीणयं દીનતા पाविद्वेणं પાપીષ્ઠવડે 102 130 23 | सड्डत्तणं श्रा१७५j भिंगो ભમરો 102 130 26 इंदकयसिलाहाओन्द्र ४२वी. -प्रशंसा छाइल्ले છાયાવાળો 102 130 27 |सरियमेत्तो સ્મરણ માત્રથી चिच्चा છોડીને 102 131 3 अमोहसत्तिधारगा सभोघ शतिना घा२४ मुहच्चिय ફોગટ 102 131 5 हीरइ 429 // ७२छ, अल्हायजणगाई मास्तान 102 131 8 લઈ જવાય છે. कहा-१०३ संकीण्णत्तणेण संहतिथी मइलं मसिन 103 133 1 आकड्डित्था यीय। निच्चयरपएसंमि नीयाशवाणा प्रदेशमा 103 133 3 दंडच्छत्तकासाय- ६-छत्र-भगवा वस्त्राने 104 135 104 135 104 135 104 135 7 104 135 22 104 135 24 104 136 2 104 136 3 104 137 3 104 137 5 104 137 18 104 137 21 104 137 21 Page #226 -------------------------------------------------------------------------- ________________ 201 सद्दकोसो-२ (कथानुक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति वत्थधारगो धा२९॥ अरेसा 104 138 4 -बाहाउलच्छेणं -पायामुक्षथी, -३६नथी 105 142 18 झुणिं 104 139 5 पायपडणं भवन 105 142 18 कोउगविलोयणटुं . औतु हो। भाटे 104 139 8 सोगभरगग्गिरेण 6 वा 43 105 142 21 -गयाગદા 104 139 10 सिटुं धु 105 142 22 लच्छीगोविगाईहिं सभी माहिथी 104 139 11 | पंचत्तं पत्तो भ२५। पाभ्यो 105 142 23 ममच्चया મારી 104 139 15 | आणाइक्खणिज्जवइरित्तो વ્યતિરિક્ત 104 139 15 | संतावं અકથનીય સંતાપ 105 142 24 अच्चब्भुयं मतिमभुत 104 139 17 -पडिहत्थं ભરેલા 105 143 2 मायिल्लो માયાવી 104 139 26 /निष्फत्तिं / નિષ્પત્તિ 105 144 2 मायापवंचं भाया प्रपंयने 104 140 3 |सएज्झियाए પાસે રહેલ 105 144 9 विहरणदिसाहि विहानी हिशानी | आयंतियसुहं આત્યન્તિક સુખ 105145 6 मुही होऊणं ममभुज थन 104 140. 8 गिहकवाडाई ઘરના દરવાજાને 105145 रागद्देसमोहाभिभूए राग-द्वेष-भोथी अभिभूत 104 141 3 कयाणसणो અણસ 105 145 खज्जोयसरिसे धोत(मगिया)समान 104 141 4 वेहाणसेण गणे siसो नवाथी 105 145 अमयपाणं अमृतपान 104 141 5 -भल्लुकपमुहेहिं -शियाण पणे 105 145 17 तिजगसेहरपयं त्रिदान शि५२५६ 104 141 26 |खद्धो मक्षित 105 14520 कहा-१०५ कहा-१०६ कडजोगिदुस्साहूणं गातार्थ साधुमानी. 105 142 4 |चारित्ताराहणोज्जुत्त- यात्रिमाराधनाम भी 106 146 त्रुत्तं કહેલી 105 142 4 कूरगहवसओ 2 ग्रहना // 25 // 106146 वइदेसाए वैशि(अवतानगरी) 105 142 5 ત્યારે 106 146 तयाणगं કરિયાણું 105 142 8 जमभिउडिभंगभीमेहिं यम२४ 4 मयं७२. 106146 13 સ્પષ્ટ 105 142 16 समाढत्तो तैयार थय। 106 146 14 orw990 Page #227 -------------------------------------------------------------------------- ________________ शब्दार्थ सरुव 202 सद्दकोसो-२ (कथानुक्रमेण) शब्द कथा | पृष्ठ पंक्ति शब्द / चिलायघाडी तिवारी 106 146 16 | अणवज्जं उप्पित्थ- त्रस्त 106 146 18 समरं युद्ध 106 146 19 परीसहचमुं धणवं ધનવાન 106 146 21 | भत्तपरिन्नं बहलहलबोलो भोटो stause 106 146 27 पासंडं उल्लावं કોલાહલ 106 147 2 | फुडं फुट्टेइ पवणजइणा जवेणं ५वनथी. 55 अघि वेगथी. 106 147 2 | तप्पडिपंथिणो ભાગ્યનું સ્વરૂપ 106 147 7 विचेयणो येतना रहित, पेडोश 106 148 3 | विस्सुओ चिबुए નાક ઉપર 106 148 13 | केलिप्पिय संखेसु भजनी पासेन (भा 52 106 148 13 | भुज्जो ભ્રમર ઉપર 106 148 13 | सुइरपलाविणो जमगिहम्मि યમને ઘેર 106 148 14 | भूई अद्दा આદ્ર 106 148 16 वयंसेहिं रिट्ठ શુભાશુભ નિમિત્ત 106 148 18 वेलक्खं जिंभा બગાસું 106 148 18 | थेवपयखलणे हिक्का હેડકી .. 106 148 19 पडुदेहो પતિત દેહવાળો 106 148 23 | परुसं रिणमोक्खो ક્ષણમુક્ત 106 148 29 | पच्चणीओ धम्मवियलं ધર્મરહિત 106 149 3 सलहिज्जइ વખાણાય નહિ 106 149 3 / | जयंमि भाउगं ભાઈને 106 149 6 सिरंसि शब्दार्थ कथा पृष्ठ पंक्ति અનવદ્ય-પાપ રહિત 106 149 7 ઉત્કૃષ્ટ 106 150 परिषडानी सेनाने 106 150 3 यार माहारना त्या३५ अनशन 106 150 4 પાખંડ 106 150 14 टु:31 25 14 छ . 106 150 14 विन २न।२। 106 150 19 कहा-१०७ विद्वान, विशिष्ट श्रुताना 107 151 5 ક્રીડાપ્રિય 107 151 8 વારંવાર 107 151 ५२४२री पूर्व पोरता 107 151 12 રાખ 107 151 17 મિત્રો વડે 107 151 17 મૂંઝવણ 107 151 22 थोडी ५६५सनाने विष 107 151 26 નવદીક્ષિતને 107 151 26 કઠોર 107 151 27 પ્રતિપક્ષી 107 152 2 कहा-१०८ - જગતમાં 108 153 13 મસ્તક ઉપર 108 153 15 भुमयासुं सिक्खगं . Page #228 -------------------------------------------------------------------------- ________________ 203 कथा पृष्ठ पंक्ति 108 156 27 108 157 4 108 157 6 108 157 10 108 157 13 108 157 16 108 157 16 108 157 19 सद्दकोसो-२ (कथानुक्रमेण) शब्द शब्दार्थ कथा | पृष्ठ पंक्ति शब्द शब्दार्थ मय? મારા માટે 108 153 17 विलयं पत्ता મરણ પામ્યા बहुस्सुया બહુશ્રુત 108 153 19 अलब्भाई અલભ્ય नियकोसल्लं પોતાની કુશળતા 108 153 21 कहासवणं था श्रव पक्कभंडंमि પાકેલા ઘડાને વિશે 108 154 4 चाडूइं ખુશામત डिंभमेत्ता બાળકમાત્ર 108154 5 पक्कल्ला રાખી શકીશ? महल्लिया મૂલ્યવાન 108 155 1 घडियमेत्तं પળમાત્ર ससत्तीए પોતાની શકિતથી 108 155 2 निवसणं નિવાસ કરવો नियाहीणे પોતાને આધીન 108 155 2 | पिहियकवाड- पार बंध रीउहण्हं - આપણા બંનેમાંથી 108 155 3 सुहासरिस- અમૃત સમાન अटुंगपणामं અષ્ટાંગ પ્રણામ 108 155 8 वाणीसवणे વાણીશ્રવણને વિશે वेयाइसत्थज्झयणदाणं शिस्त्राध्यन धन 108 155 13 | अतक्किया ઓચિંતા गिहिधम्मनिव्वहणटुं स्थधन निवाड भाटे 108 155 | अणाहूआ બોલાવ્યા વિના पहायंमि माते 108 155 19 मुरुक्खसेहरा भूर्ण शिरोभए सुरसरिया सुरसरिता, हैवानही 108 155 24 पगुणो પ્રગુણ, હોશિયાર सोहणसिलोगाइयं सुं८२ 29o परे 108 155 26 | भवारिसो આપના જેવો सत्थविसारया शस्त्रविश॥२६ 108 155 29 भालंमि કપાળમાં हिययावयारणसत्ती हय मा शति 108 156 4 | भिउडिं ભ્રકુટી उड्डकण्णा उd se[atml, a]त थईने 108 156 5 | वंकिऊणं सवायपहरो 108 156 5 | पडावरियं કપડામાં રાખેલું खल्लीडसीसं કેશરહિત મસ્તક 108 156 8 पहिट्ठचित्ता પ્રસન્ન ચિત્તવાળી तिण्हाए તરસથી 108 156 20 દૈવી નદી अदिट्ठपुव्वं - પહેલાં ન જોયેલું 108 156 25 | पुअणीआणं पुरओ पू४ नीयन. 22 108157 20 108 157 108 157 108 157 108 157 26 108 157 27 108 157 108 157 108 157 108 157 108 158 1 108 158 2 108 158 4 વાંકી કરીને સવ Page #229 -------------------------------------------------------------------------- ________________ 204 शब्द वियक्खणा समयण्णू गेहमंडणा खम सुहालावपुवयं सिट्ठायारं तुव भत्ता ऊसाहवंतो उवकण्णीचउघडिगाए सुहासरिसिं जणलज्जं वाउलो भग्गं अधिई नियसंतइसरिसा पल्लंकं बवंतीए भारई अमुगवइदेसिओ महेब्भावि तारसरेण सद्दकोसो-२ (कथानुक्रमेण) शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ વિચક્ષણ 108 158 7 खेवणसरिसं समान समय, समयने मोगणना२ 108 158 7 | वियंडा वितंडवाह घरने शोभावनारी 108 158 7 कण्णसूलविहायगो नभां शूण ક્ષમાં 108 158 8 उक्करिससरूवं रोषनु स्व३५ सा२माया५ पूर्व ( 4) 108 158 9 वियारभूमीए स्थंडिल भूमि શિષ્ટાચાર 108 159 1 | देहचिंताए उनी यिंत quते. તમારા પતિદેવો 108 159 6 जलभायणं न पात्र ઉત્સાહવાળો 108 159 9 | पासं न छड्डेसि 5j छोरी न ઉર્ધ્વકર્ણવાળો 108 159 16 | चाडुकम्मइं सुं८२ ચાર ઘટિકા 108 159 18 | सत्थसंदब्भाशस्त्रना संहा અમૃત સમાન 108 159 18 | उन्नया उन्नत, या લાજ 108 159 22 वालुगाए વાલુકા-રેતીની વાચાળ 108 159 26 | आइच्चतावेण सूर्यना duuथी ભાગ્ય 108 159 26 झिगझिगमाणो - यमती આધિ, ચિંતા 108 161 2 | उत्तेयं उत्तेष्ठित पोतानी संततिनी भ. 108 161 2 | ऊसुगरहियं उत्सुता रित. પલંગ 108 161 5 | निप्पयोयण- निष्प्रयो४नपोसता - 108 161 6 | गेज्झं ड / २वा योग्य ભારતી, સરસ્વતી 108 161 7 | महच्छेरं मोटुं माश्यर्य अमु ५२१शी 108 161 22 | पडिभायइ मासे छ શાહુકાર ગૃહસ્થો 108 161 25 | पिहं होऊणं थन મીઠા સ્વરથી 108 162 5 | संजायपहरिसेणं येतन। २रित, बेहोश कथा पृष्ठ पंक्ति 108 162 7 108 163 108 163 11 108 163 108 163 108 163 108 163 108 163 108 163 27 108 164 5 108 165 6 108 165 7 165 108 165 108 165 8 108 165 12 108 165 108 165 108 165 18 108 165 18 108 165 22 108 165 25 Page #230 -------------------------------------------------------------------------- ________________ ઊંચે सद्दकोसो-२ (कथानुक्रमेण) | शब्द शब्दार्थ कथा| पृष्ठ पंक्ति शब्द विगलचेयनो उत्थान. थये। प्रयू२ वर्षी 108 165 25 | अगोयरत्थाणे विहाया . विधाता, नसी 108 165 26 निहेऊणं -पाइक्कपमुहं ( પાયદળ વગેરે 108 165 27 मढियं विगप्पजालंमि | વિકલ્પની જાળમાં 108 165 29 | नग्गजडिलं 108 166 4 रीई पडिवयणं પ્રત્યુત્તર 108 166 5 तवंसित्तणं कुडिलत्तणं કુટીલતા 108 166 11 धुत्तो पइस्सइ પચશે 108 166 12 ठक्कुरपयं अमरिसपुव्वयं अधपूर्व 108 166 19 | उवसिलं विभइत्ता વિભાગ કરીને 108 166 22 | परिइओ विक्खरणंमिढवामा 108 166 24 मडयत्तयं उवाहिं ઉપાધિ 108 166 25 दावंतु आरत्तलोयणो मोवाणो 108 167 2 सूवकारिगाणं कोसाओ મ્યાનમાંથી 108 167 3 | अप्पाहीणं घाय-प्पडिघाया घात-प्रत्याधात 108 167 5 महापयाससझं मम्मट्ठाणंमि મર્મ સ્થાનમાં 108 167 5 खुहाउरेण घडियामेत्तेण घडीमात्रमi, क्षम२i 108 167 6 बलफुरणं कुंजत्थियाधानमा २३दी 108 167 7 कज्जकोसलं धणत्थीणं ધનના અર્થીનું 108 167 7 | सक्कारित्ता आइच्चकिरणेहिं सूर्यन। २९थी 108 167 8 अद्दपत्तेहिं उत्तेइयं ઉત્તેજિત 108 167 ८दाविया लोहकद्दमेणं सोम. 35 हqथी. 108 168 2 | धण्णयमा शब्दार्थ भगाय२ स्थानमा टीन ઝૂંપડી 'નગ્ન જટીલને રીતી તપસ્વીપણું ધુતારો ઠાકુરનું પદ શિલાની નજીક પરિચિત ત્રણ મડદાં જોવા માટે राधनारीने પોતાને આધીન घी भनतथा साध्य ભૂખ્યા પેટે शतिर्नु કાર્યકુશળતા સંસ્કારિત કરીને લીલા પાંદડાંઓથી બતાવાઈ ધન્યતમ 205 कथा पृष्ठ पंक्ति 108 168 7 108 168 7 108 168 7 108 168 12 108 168 14 108 169 1 108 169 2 108 169 3 108 169 5 108 169 9 108 169 12 108 169 15 108 169 24 108 169 28 108 170 2 108 170 108 170 108 170 108 1708 108 170 10 108 170 12 108 170 14 WW Page #231 -------------------------------------------------------------------------- ________________ મૂચ્છ 206 सद्दकोसो-२ (कथानुक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ घायगरा ઘાતક 108 170 18 अणग्गलं અનર્ગલ-પુષ્કળ तित्तिं 108 170 18 वाउलचित्तो | બેબાકળા ચિત્તવાળો मुद्धण મુગ્ધ 108 171 7 |पामा ખસ पंतिभेओ ભેદ 108 171 8 दीहनिदं દીર્ઘ નિદ્રા कंतारंमि વનમાં 108 172 3 | रोद्दज्झाणपरो રૌદ્ર ધ્યાનમાં તત્પર सरिऊण સ્મરણ કરીને 108 172 5 कसाघाएहिं याउन प्रहारोथी आहरणाई અલંકારો 108 172 5 | भिक्खाडणं ભિક્ષાટન सोसाह ઉત્સાહ સહિત 108 172 9 पिटुं પીછો आसीवयणं આશીર્વચન 108 172 9 |-भिच्च ચાકર कक्क्खाए કાંખમાં 108 172 14 14 | वीसासघायं વિશ્વાસઘાત देसाडणं દેશાટન 108 172 14 विगोवेइरे નિંદા કરે છે. अतक्किया ઓચિંતી 108 172 16 नक्कमल्लव्व નાકના મલની જેમ कामगवी 108 172 17 | सेच्छायारिणी સ્વેચ્છાચારી अइसुजाओ ખાનદાન ત્યાગ કરાવે છે विडंबणपुव्वयं विनापूर्व 108 173 10 | संपडणं વરસવું सवव्व શબની જેમ 108 173 18 કમળરૂપ निच्चेट्ठो निश्येष्ट, येष्टा विनानो 108 173 18 કમાળનું बुंबारवं બૂમાબૂમ 108 173 18 ववेइरे વાપરે છે खरारोवियं ગધેડા પર બેસાડીને . 108 173 22 चरणुवासणं ચરણ ઉપાસના अवयरिऊणं ચડીને 108 174 3 कोइलरूवेण કોલસારૂપે नच्चा જાણીને 108 174 11 આશ્રિતોનો कवडवित्तीए કપટવૃત્તિથી 108 174 12 पमायायरणेण प्रभाहाय२४थी. कयग्धं કૃતજ્ઞ 108 174 17 | वाणीसिरिदेवी ससस्वती-भावी कथा पृष्ठ पंक्ति 108 174 23 108 174 23 108 175 3 108 175 6 108 175 6 108 175 108 175 11 108 175 12 108 175 13 108 175 13 108 175 16 108 175 17 108 175 21 108 175 21 108 175 23 108 175 25 108 175 25 108 175 29 108 176 6 108 176 10 108 176 13 108 176 17 108 176 24 કામધેનુ 172 21 चाएइरे गेहं तस्स Page #232 -------------------------------------------------------------------------- ________________ अ 207 कथा पृष्ठ पंक्ति 108 157 23 70 53 9 66 35 2 83 81 3 سه م ه 89 95 7 ه 86 90 12 59 14 ه ه س م सद्दकोसो-२ (अकारादिक्रमेण) | शब्द शब्दार्थ कथा | पृष्ठ पंक्ति शब्द / शब्दार्थ अणाहूआ બોલાવ્યા વિના अइसुजाओ . 108 172 21 | अणि? मनिष्टअइहीणं અતિથિને 79 71 2 अणिमिसच्छाई भनिभषे नयनो अंकदासुब्वासनी ठेभ 68 4 16 अणिसं स्ने पूर्व अंतयालम्मि અંત:શરણે 63 27 अणुकंपापयाणम्मि अनुपा महान अंतरावणे દુકાનમાં 65 32 अणुजाणित्था अनुशा मापे छे अक्कोसवयणेहिं माओश मया वयनाथी 62 23 7 | अणुण्णं અનુજ્ઞા अकम्हा અચાનક 62 25 25 અનુમોદના કરતો अक्कंदइ नि:सासो नछे 64 30 5 અનેક દ્વીપોમાં अगत्थो અગત્ય 72 57 2 अण्णराएहिं બીજા રાજા વડે अगोयरत्थाणे भगाय२ स्थानमा 108 168 7 अण्णह અન્યથા अचयमाणा असमर्थ 62 23 8 अतक्किया ઓચિંતા अच्चंतदुक्खदाइ- अत्यंत दु:45 अतक्किया ઓચિંતી अच्चंतदुरग्गहवसेण अत्यंत हुशन। ॥२५थी. 59 16 7 अत्थाणम्मि સભામાં अच्चब्भुयं मतिमभुत 104 139 17 | अदिट्ठपुवं પહેલાં ન જોયેલું अच्चमाणेण अत्यंत पडुमान पूर्व 80 74 4 | अद्दपत्तेहिं લીલા પાંદડાંઓથી अच्युषसग्गाम्म अय्युत वडामा 85 87 9 अद्दिसभावं અદૃશ્ય अच्छइस छो 65 33 9 | अद्दा / આદ્ર अटुंगपणाम | અષ્ટાંગ પ્રણામ 108 155 8 अद्धगसिज्जमाणं अा गणी गयेदी અઠમતપનું વૃત્તાંત 84 84 6 | अधिई આધિ, ચિંતા अणग्गलं અનર્ગલ-પુષ્કળ 108 174 23 | अप्पाउसाणं मल्प आयुष्य अणवज्जं અનવદ્ય-પાપ રહિત 106 149 7 | अप्पाहीणं પોતાને આધીન अणवस्यरत्तमणं अत्यंत प्रेमवाण। 68 46 23 | अमयछंटाए અમૃતના છાંટણા अणायंतो ન જાણતો 63 27 15 / अमयपाणं અમૃતપાન 78 69 6 108 157 23 108 172 16 68 42 29 108 156 25 108 170 10 68 50 2 106 148 16 64 31 5 108 161 2 62 23 17 108 169 28 84 84 10 104 141 5 अट्ठमतवत्तं Page #233 -------------------------------------------------------------------------- ________________ कथा | पृष्ठ पंक्ति 108 176 13 तो 59 13 22 94 106 25 208 सद्दकोसो-२ (अकारादिक्रमेण) | शब्द शब्दार्थ कथा | पृष्ठ पंक्ति शब्द __शब्दार्थ अमरिसपुव्वयं जोधपूर्व 108 166 19 આશ્રિતોનો अमाणसो मतिम२ सित भनवाणो 57 6 27 | अहिप्पायं मुणंतो भघि पा3 (भडे२पानी) अमियं અમૃત 68 40 18 | अहोपहेण અધોપથ, અધોમાર્ગ अमुगवइदेसिओ अभु ५२देशी 108 16122 आ अमोहसत्तिधारगा समोघ शतिना घा२४ 104 137 5 | आइच्चकिरणेहिं सूर्यना (२५ोथी अयगरेण माघ 24 // 64 31 5 | आइच्चतावेण सूर्यन तपथी. अरिकरिविणासे ४३पी दुश्मननाविनाशम 94 109 4 | आउज्जविज्जं वाठिंत्र विद्या अलं સર્યું 58 10 26 ખેંચીયા अलब्भाई मत्स्य 108 157 4 आगयपन्हा સ્તનમાંથી દૂધની ધારા अलाहि 815, सधैं 79 71 3 | आगामिणीए આવનાર अलीगं 92 103 5 | आगारिऊण આમંત્રણ આપીને अल्हायजणगाइं सास्वा४४ 102 131 8 आगारिज्जंति पधारेछ अवच्चाई पिव सवंध्यनी ठेभ 92 100 11 आणाइक्खणिज्जअवणीवई અવનીપતિને, રાજાને 68 43 5 | संतावं અકથનીય સંતાપ अवयरिऊणं ચડીને 108 174 3 आभासिऊणं पोसावी अवरमाऊए અપર માતા વડે 84 84 17 | आयंतियसुहं આત્મત્તિક સુખ ઉપર 61 20 12 | आयन्निअ આદરીને अवसुअणं અપશુકન 102 130 16 आयरम्मि આદરણીયને વિશે अवाउलो વ્યાકુલ થયા વિના . 84 85 1 आयवम्मि अव्वयं पयं અવ્યયપદ-મોક્ષને 83 80 3 | आयाहिणपयाहिणं प्रक्षि९॥ असंखिज्जा અસંખ્ય 89 96 4 आरत्तलोयणो લાલ આંખોવાળો असत्तो અશક્ત 56 3 5 | आरत्तियकरणे भारति. 425 / भाटे असरिसरूवलायण्ण-सो 35 वाय 58 822 | आलविउं वात-थित ७२वा भाटे असेसं પૂર્ણ 68 42 13 / आसारोह આસોપાલવનું વૃક્ષ 108 167 108 165 68 45 104 137 21 66 35 84 84 18 83 838 81 75 20 अवरिं 105 14224 74 61 1 105 145 6 94 111 24 91 99 5 89 95 94 110 21 108 167 2 70 54 8 95 112 15 62 243 Page #234 -------------------------------------------------------------------------- ________________ सहकोसो-२ (अकारादिक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ आसासंती શ્વાસન દેતી 64 30 7 | उत्तीहिं ' ઉક્તિવડે आसासिआ આશ્વાસન અપાયું 58 8.16 उत्तेइयं ઉત્તેજિત आसासेइ આશ્વાસન આપે છે . 60 18 4 उत्तेयं ઉત્તેજિત आसिलिसेइ मेटेछ 103 133 7 | उदहिमज्झत्थिअ समुद्रनी वय्ये. 238 आसीवयणं આશીર્વચન 108 172 9 उन्नया ઉન્નત, ઊંચી आहेडय- શિકાર 83 82 1 | उप्पण्णा उत्पन्न छ आहरणाई અલંકારો 108 172 5 | उप्पित्थ- त्रस्त. आहविऊणं બોલાવીને 59 13 17 | उयरपूरणं પેટપૂર્તિ | उयारगुणजुत्तेहिं हरता गुए। सरित. इंदकयसिलाहाओ ईन्द्र ४२वी साधा-प्रशंसा 104 136 3 | उल्लावं या इच्छइरेगधणं ઈચ્છાથી અધિક ધન 59 13 18 | उल्लावणेणाथी. इहोपोहं | ઉહાપોહ 58 10 8 उवकण्णी- ઉર્ધ્વકર્ણવાળો उवद्दवरहियं ઉપદ્રવ રહિત ईसापरा ઈર્ષા કરતી 90 96 22 | उवयरिओ મોકલાયો | उवलक्खेमि ઓળખો છો उक्कडरोसक्कतो . य रोष २तो 61 20 -उववासत्तरूवं ત્રણ ઉપવાસરૂપે उक्कनाहा જાતિવિશેષ ઘોડાઓ 68 42 18 | उवसिलं . શિલાની નજીક उक्करडम्मि 42i 79 72 2 | उवस्सयम्मि ઉપાશ્રયમાં उक्करिससरूवं रोषनु स्व३५ 108 163 12 | उवाणहओ ચપ્પલ उच्छंगे ઉત્સગ ખોળામાં 68 43 4 | उवाहिं ઉપાધિ उज्जावालगमुहाओ धान पान भुमेथी 59 16 16 | उहण्हं આપણા બંનેમાંથી ઊંચે 108 166 4 उड्डकण्णा उर्व [व , त थ ने 108 156 5 ऊसाहवंतो ઉત્સાહવાળો उत्तं કહેલું 89 96 9 | ऊसुगरहियं ઉત્સુકતા રહિત 209 कथा पृष्ठ पंक्ति 68 47 16 108 167 8 108 165 8 62 23 28 108 165 6 63 28 4 106 146 18 62 23 6 83 83 12 106 147 2 94 109 27 108 159 16 84 84 28 67 39 79 73 84 84 6 108 169 5 81 75 26 89 95 5 108 166 25 108 155 3 سه ه م م ه 108 159 9 108 165 12 Page #235 -------------------------------------------------------------------------- ________________ 210 शब्द ऊसुगेण शब्दार्थ ભ્રમથી એકાગ્ર एगग्गएगपाक्खियं એક પક્ષી ओ ओइण्णो અવતર્યો ओक्खंदं સૈન્ય વડે નગરઘેરો ओसण्णहियया 1 ખિન્ન હૃદયવાળી ओसप्पिणीए અવસર્પિણીમાં ओसढाई ઔષધો सद्दकोसो-२ (अकारादिक्रमेण) कथा | पृष्ठ पंक्ति शब्द शब्दार्थ 73 59 7 | कण्णसूलविहायगो नभां शूज कपद्दिसड्डस्स 5 श्राव 83 83 12 | कप्पलयाविव स्पवृक्षनी वेदानी म 119 10 | कप्पवल्लरिव्व क्ष्यवृक्षनी वेदानी भ | कबंधगओभ 79 73 3 | कम्मणाइपयोगकरणं भए। म प्रयोग | कयग्धं કૃતજ્ઞ 26 5 कयग्यो 98 120 1 कयाणगं रिया 85 87 5 कयाणगाइं रिया शाह कयाणसणो शासन 528 68 46 23 कयासीपदाणा આશીર્વાદ દેનારા 108 172 3 कलुणसरेणं કરુણ સ્વરથી 68 45 2 कवडनिदं કપટ નિદ્રા 94 106 16 | कवडवित्तीए 52वृत्तिथी 90 96 24 कवद्दी जक्खो 5 यक्ष . 108 172 14 ચાબુકના પ્રહારોથી 73 58 18 | कसिणमुहो 1 ખિન્ન મુખવાળો 108 170 5 | कहासवणं કથા શ્રવણ 89 96 1 | काउमाढत्तो કરવા માટે તૈયાર થયો 68 40 4 कामगवी - કામધેનુ 88 93 5 -कारगाओ કારણ 70 53 3 | कारिमो કૃત્રિમ 105 142 4 कालखेवं કાળક્ષેપ कंतं પતિની कंतारंमि વનમાં कंतिनासियतमिस्से प्रमाथी अंघ२ २हित किंदुगं पिव દડાની જેમ कक्करा કંકર कक्क्खाए કાંખમાં कक्कसा કર્કશ कज्जकोसलं કાર્યકુશળતા कट्टफ़लगं લાકડાનો પલંગ कटुव्व કાષ્ઠની જેમ कटुिंधण धए।कढाहि કાઢો कडजोगिदुस्साहूणं सातार्थ साधुसोनी कथा | पृष्ठ पंक्ति 108 163 11 86 89 3 68 43 2 68 47 18 73 60 5 99 121 17 108 174 17 83 82 10 105 142 8 62 23 27 105 145 8 94 109 13 64 30 6 61 19 5 108 174 12 82 78 25 108 175 11 ____91 98 15 108 157 6 58 9 6 108 172 17 78 69 6 99 122 2 Page #236 -------------------------------------------------------------------------- ________________ 211 કૃપા शब्दार्थ तु औतुवा माटे કૌતુક કોલાહલ 'urlai બખોલનું પોલાણ ५३२भां મ્યાનમાંથી ओपथी बार irauo कथा पृष्ठ पंक्ति 76 66 6 104 139 8 97 116 10 58 83 93 105 6 93 105 8 59 13 11 108 167 3 83 80 17 ख शब्द शब्दार्थ कासवि . किं इमेण रंकरमणेण गरी पतिथी सर्यु किणिउणं ખરીદવા માટે किलिट्ठकम्माइं . सिष्ट भी किवं -किवाए કૃપાથી कीरजुएहिं કીરયુગલને कीरवरमिहुणं १२-पो५८ ५क्षीन युगल कीसंति हु:भी थाय छ कुऊहलवसेण કુતૂહલના કારણે कुऊहलेण કુતૂહલથી कुंजस्थिया | ઉદ્યાનમાં રહેલી कुट्टिऊणं કુટતાં कुट्ठी કોઢીયો कुडिलत्तणं કુટીલતા कुपत्तणेण કુપાત્ર હોવાથી कुरूवा કદરૂપી कुलमज्जायं | કુળ મર્યાદાને कुविंदाणं બ્રાહ્મણનો, પંડિતનો -कुसुमवुट्टिगंधो सुभवृष्टि गंध કબજામાં कूरगहवसओ 2 अडना 125 केलिप्पिय ક્રીડાપ્રિય कोइलरूवेण કોલસારૂપે सद्दकोसो-२ (अकारादिक्रमेण) कथा | पृष्ठ पंक्ति शब्द 100 123 21 कोउगं 94 106 22 | कोउगविलोयणटुं 65 | कोउयगं - 59 16 22 | कोऊहलं 83 80 20 |-कोडरम्मि 62 25 7 कोडरसुसिरं - 68 4024 कोवघरम्मि 68 39 कोसाओ 85 86 कोहारुणलोयणो 68 3920 68 43 4 खज्जोयसरिसे 108 167 7 | खणमित्तेणं 96 115 7 | खद्धो 88 94 8 खमं 108 166 11 | खरारोवियं 91 98 12 | खलंतपाओ। 83 82 2 खल्लीडसीसं 67 37 2 | खालसंठिओ 75 63 11 | खंगाहा 58 10 7 | खुड्डगमुणिणो | खुण्णो 106 146 8 खुद्दवित्ती 107 151 8 | खुहाउरेण 108 176 10 खेयं अधोत(मागिया)समान ક્ષણમાત્રમાં ભક્ષિત ક્ષમા ગધેડા પર બેસાડીને અલના પામતો કેશરહિત મસ્તક ગટરમાં રહેલો જાતિવિશેષ ઘોડાઓ क्षु मुनिनी ઘવાયેલો -તુચ્છ વૃત્તિવાળો ભૂખ્યા પેટે ખેદ 104 141 4 68 45 8 105 145 20 108 158 8 108 173 22 70 54 13 108 156 8 91 9824 68 42 18 101 125 14 57 7 2 95 112 14 108 170 3 94 108 16 Page #237 -------------------------------------------------------------------------- ________________ 212 कथा पृष्ठ पंक्ति 108 158 7 86 90 3 58 814 77 67 23 108 157 16 108 167 6 धी सद्दकोसो-२ (अकारादिक्रमेण) शब्द शब्दार्थ कथा | पृष्ठ पंक्ति शब्द | शब्दार्थ खेवणसरिसं સમાન 108 162 7 | गेहमंडणा घ रने शोभावनारी गोदोहणाओ ॥य होडवाथी गउरवं ગૌરવ 68 42 16 गोयरग्गणिग्गयं शायरी भाटे नाणेल. गउरवपयं ગૌરવ સ્થાને 68 47 9 ગોવાલણ गंतुमसमत्थो જવા માટે અસમર્થ 56 4 9 घ गड्डुछूढो ખાડામાં નંખાયો 101 127 4 घडियमेत्तं પળમાત્ર -गतउमज्झे સીસામાં 82 79 2 घडियामेत्तेण घडीमात्रमा, क्षाभरभ -गमागमाई અવર-જવર 68 46 6 घयं गयणे આકાશમાં 79 70 19 घयपुण्णा માલપૂઆ -गयाગદા 104 139 10 घायगरा ઘાતક गवक्खम्मि ગવાક્ષમાં 93 104 1 घाय-प्पडिघाया घात-अत्याधात. गवेसंति શોધે છે 92 103 2 गसिओ પકડાયો 59 14 7 | चउघडिगाए - ચાર ઘટિકા गहिलो ગ્રથિલ 95 112 चउपलिओवमाऊ // 2 ५ल्योपभर्नु आयुष्य गिहंगणम्मि ઘરના આંગણમાં .. 81 75 11 चंकमंती ભટકતી गिहकवाडाइंघन। ६२वाने 105 145 7 चक्कमंतो ભટકતો गिहिधम्मनिव्वहणटुं स्थधना निवाड भाटे 108 155 13 |चक्कवट्टिपयलाहरूवं यति५हन साम३५ गीजणीसुलत्ताणो मनी सुलतान 81 76 7 | चयंतो ત્યાગ કરતો गीयट्ठो सातार्थ * 61 20 26 चरणुवासणं यर उपासना गुणंतरलाहजणगं बी. गुएन वामन 81 77 9 चरमुहेणं | ગુપ્ત વેષ गुणनिवहो ગુણનો ભંડાર 68 42 16 चलबिंदुचंचले गलिहु यंय गेज्झं ગ્રહણ કરવા યોગ્ય 108 165 15 चहुट्टति ચોંટે છે गेहं કમળરૂપ 108 175 25 चाएइरे त्या २१वे गेहकिच्चाई ગૃહકાર્યો 63 27 7 / चाडुकम्मई સુંદર કર્મો 65 33 1 108 170 18 108 167 5 108 159 18 56 4 21 67 37 1 62 23 14 70 54 22 63 28 2 108 176 6 86 90 6 94 108 17 68 48 10 108 175 21 108 163 27 Page #238 -------------------------------------------------------------------------- ________________ 213 शब्द शब्दार्थ चाडूइं ખુશામત चारित्ताराहणोज्जुत्त- यास्त्रिाराधनामा उधमी चिइच्छिअस्स वि वित्सिा 59 . चिच्चा छोडीन चिद्वेऽही सही छे चित्तगरंयित्र 2 चित्तलिहिउव्व योगयेयित्त वो चित्तविवज्जाओ यित्तमम चिबुए નાક ઉપર चियाए ચિતામાં चियामज्झाओ यिता मध्ये चिलायघाडी કિરાતધારી चुओ ચ્યવન પામ્યો આશ્ચર્ય અને ઈચ્છિત ચોર सद्दकोसो-२ (अकारादिक्रमेण) कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 108 157 10 106 146 5 जएज्ज प्रयत्न ७२वो 76 66 25 88 94 9 जणलज्जं લાજ 108 159 22 102 131 3 -जद्दर સ્કૂલ, જાડું 68 45 20 68 40 18 | जमगिहम्मि યમને ઘેર 106 148 14 76 6620 जमभिउडिभंगभीमेहिं यभ२।४ ठेवा भयं४२. 106 146 13 68 45 8 जम्मलग्गं જન્મ લગ્ન 70 53 3 99 121 25 जम्मूसवो જન્મોત્સવ 70 53 2 106 148 13 जरजज्जरुब्व परथी पाउतनी ठेभ 68 40 11 77 67 16 जयंमितभा 108 153 13 74 63 4 जलभायणं नु पात्र 108 163 16 106 146 16 जलसिणाणपासुकी५६ 4 22 | भूअंजलमट्टिगाई प्रासुर थयेj ४५-भाटी साह 57 624 68 42 16 | जलियम्मि બળીને 84 84 20 87 91 7 | जहरिहठाणं યથાયોગ્ય સ્થાને 108 19 108 168 12 | जाईसरणं જાતિસ્મરણ 58 18 जाणपत्तं વાહણ 81 75 91 98 25 | जामिगेसुं જાગતા રહીને 75 63 15 89 95 जायमेत्तेण જન્મમાત્રથી 84 84 15 88 93 2 जिंभा ॥सुं 106 148 18 102 130 27 | जिणच्चाए જિનપૂજામાં 83 83 21 | जुगमेत्ताए યુગપ્રમાણદૃષ્ટિથી 102 130 11 2 जेत्तियमित्तं જેટલું માત્ર 94 110 15 चुज्जं चेद्वियं चोरा ગુપ્તપણે છત્રની छण्ण छत्तिगं छन्नं छाइल्ले छाली छिण्णं छूढा છૂપી રીતે છાયાવાળો બકરી ક્ષીણ નખાઈ 62 25 28 Page #239 -------------------------------------------------------------------------- ________________ 214 शब्द शब्दार्थ झिगझिगमाणो झिज्जंति झुणिं यमती નાશ પામે છે ધ્વનિ ठक्कुरपयं ઠાકુરનું પદ डक्का डज्झामो डहिउं डिंभमेत्ता દંશ મરાયો બળીએ છીએ હંસવા માટે બાળકમાત્ર सद्दकोसो-२ (अकारादिक्रमेण) | कथा | पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति तण्हाતૃષ્ણા, તરસ 58 8 11 108 165 8 तप्पडिपंथिणो विन ४२न२। 106 150 19 88 92 16 तयहीणा तने आधीन 100 125 4 104 139 5 | तरुच्छिन्नसाहव्व वृक्षथी छायेदी जीनी भ६८ 42 3 | तल्लायंटाइ- पं वगेरे 68 43 1 108 169 3 | तवंसिजुगं તપસ્વી યુગલ 92 100 21 | तवंसित्तणं તપસ્વીપણું 108 169 1 85 87 5 | तस्स કમાળનું 108 175 25 100 124 6 तह त्ति / તે પ્રમાણે 58 92 87 91 1 तारसरेण મીઠા સ્વરથી 108 162 5 108 154 5 | तावणटुं તાપણા માટે 81 75 14 ताहे ત્યારે 106 146 9 73 58 15 | तिक्खुत्तो ત્રણ વાર 94 110 21 तिजगसेहरपयंत्रिदोsi शिम२५६ 104 141 26 58 12 7 | तिणकटुभारं લાકડાનો ભારો 82 7825 58 12 6 तिणकुडीयरम्मि घासनी सुपडीमा 84 84 19 - 93 104 1 | तिणाईणि ઘાસ વગેરે 81 75 14 | तिण्हाए तरसथी 108 156 20 62 23 22 | तितिं . भू . 108 170 18 | तिव्वं 87 91 7 73 59 5 | तुंबयत्तयं - ત્રણ તુંબડી 82 79 5 . ચોથી નરકમાં 85 87 10 58 7 19 | तुव भत्ता तभा२। पतिको 108 159 6 59 13 10 / तूलिया 68 47 22 ho ढक्काए णियकरयले णिसामिऊण નગારું ण પોતાના કરતલમાં સાંભળીને પુત્રવધૂઓ ण्हूसाओ 67 23 तक्कं છાશ तक्कं / છાશ तक्कराओ तनाथमाथी तक्खणं તે ક્ષણે तड्डवियकण्णजुयलो विस्ताए। [युगल तणओ પુત્ર શયા Page #240 -------------------------------------------------------------------------- ________________ शब्द तेउलेसा तेणोगासेण थण्णपाणं थवेहिं थिरतं थीवेसभूया थेण्णकारगा थेरीए थेवपयखलणे सद्दकोसो-२ (अकारादिक्रमेण) शब्दार्थ कथा | पृष्ठ पंक्ति शब्द शब्दार्थ તેજો વેશ્યા 87 90 24 | दीणयं દીનતા. તે રસ્તે 65 33 6 दीहनिदं દીર્ઘ નિદ્રા दीहाउसं દીર્ઘ આયુષ્ય સ્તનપાન 79 72 6 -दुग्गहरं -दु:५६आय. સ્તવન વડે 83 12 | दुट्ठा डोहला 72 घोडलो (27) સ્થિરતા 94 108 17 दुद्धमुही दूधपीनारी સ્ત્રીવેશ પહેરેલી 6 89 7 | दुहियाविव पुत्रीनी म ચોરી કરનારા 81 75 7 | दूइपलासचेइए तपास. यैत्यमा વિર વૃદ્ધાના 63 27 8 | दूइहुत्तं सा सामे थोडी ५६५सनाने विष 107 151 26 | दुई टूती, हासी देवविहियकणयकमले विनिर्मित उन उभण 52 3-छत्र-भगवा वस्त्राने देसाडणं દેશાટન नवीर 85 87. 12 | देहचिंताए દેહની ચિંતા વખતે हरिद्र अवस्थामा 62 23 12 | दोहणीआ દૂધ દોહતા જોવા માટે 108 169 15 ध દેખાડ્યું 103 134 24 | धणत्थीणं घनना બતાવાઈ 108 170 12 | धणवं ધનવાન બહુ ક્રોધી 83 82 10 | धण्णयमा ધન્યતમ દૃષ્ટિપાત 61 19 4 | धम्मवियलं ધર્મરહિત દૃઢતાથી 73 14 | धाडी ધાડ સૂર્યની જેમ 111 16 | धिरत्यु ધિક્કાર હો દિવ્ય વાણી 70 19 धीवरेण માછીમાર વડે ચારે દિશામાં 80 19 धुत्तो ધુતારો 215 कथा पृष्ठ पंक्ति 104 135 24 108 175 6 62 23 18 68 49 4 79 72 4 68 43 3 67 3712 56 3 4 67 37 7 67 37 5 94 111 18 108 172 14 108 163 15 86 90 2 दंडच्छत्तकासाय- दाणी दालिद्दावत्थाए दाविंतु - दावियं दाविया दिग्घरोसणो दिट्ठिपाओ दिढया दिणयरुव्व दिव्वा वाया दिसो दिसं 108 167 7 106 146 21 108 170 14 106 149 3 77 67 6 58 12 1 59 15 9 108 169 2 Page #241 -------------------------------------------------------------------------- ________________ शब्द धूम सद्दकोसो-२ (अकारादिक्रमेण) शब्दार्थ | कथा | पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति धूभाडो 87 91 १/निच्चयरपएसंमि नीयाएवा प्रदेशमा 103 133 3 न | निच्चेट्ठो नश्येष्ट, येष्टा विनानो 108 173 18 नक्कमल्लव નાકના મલની જેમ 108 175 17 निच्छओ નીકળી ગયો नग्गजडिलं નગ્ન જટીલને 108 168 12 निच्छुभिस्सामो समे जीढी भुडीशु 101 126 नच्चा જાણીને 108 174 11 निप्पयोयण- निष्प्रयो४न 108 165 14 नज्जइ જાણે છે 87 91 7 | निप्फत्तिं નિષ્પત્તિ 105 144 नज्जइ 'छतरायो छु' सेभ दागेछ 88 92 24 | | निब्बंधेण આગ્રહથી न तरेइरे સમર્થ નહોતી 81 77 21 | निमित्तवेई કલાચાર્યની 59 13 -नमिरનમ્ર 103 133 4 नियंकंमि પોતાના ખોળામાં 104 135 नयणगलियंसू नयनोमांथा स२ सुपा 61 22 15 नियकोसल्लं પોતાની કુશળતા 108 153 21 नयरचच्चरमंडवे न॥२॥ में यो।न। भ3५ 58 813 नियघरम्मि પોતાના ઘરે 92 100 11 न याणेसि જાણતી નથી 59 16 10 नियट्टिया નાશ પામી 77 67 10 नरकवालं भासनी जोपरी 83 82 3 | नियडमग्गं નીકટ માર્ગ 102 130 14 न विहेसि त्यती नथी. 83 81 1 नियपारद्ध- पोतार्नु प्रा२७५ 81 77 23 नहम्मि આકાશમાં 79 70 21 | नियवरकिसोरे पोताना श्रेष्ठ घोडासाने 68 42 22 - नाडि-अत्थिमेत्तावसेसो नाडी-8131मात्र ना हेडपाणो 102 130 1 | नियसंतइसरिसा पोतानी संततिनी ठेभ. 108 161 2 नाणत्तयसमणियं त्रए। शानथी सहित. . 61 20 15 | नियाणसल्लं निहान शल्य नायमग्गेण न्यायमार्ग 83 80 12 | नियाहीणे पोताने साधीन 108 155 2 निअसुहडेपोतन सुमटने 62 26 1 | निवसणं . निवास ७२वो . 108157 16 निएइ. मेछ 68 40 23 | निवारित्थामटाव्यो 84 84 11 निक्कलंको નિષ્કલંક 56 4 3 | -निविडपरिग्गहनिक्कासेड़ બહાર કાઢે છે 60 18 4 सण्णमुच्छिएण . परिह संज्ञानी भूछथि. 61 20 4 निग्घिणचरियं भ्रष्ट यरित्र 67 37 9 निसन्नाई। નીરખે છે. 66 35 2 निच्चं नृत्य 5 6 निसमिऊण સાંભળીને 75 63 22 Page #242 -------------------------------------------------------------------------- ________________ 217 शब्दार्थ प सद्दकोसो-२ (अकारादिक्रमेण) शब्द कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा | पृष्ठ |पंक्ति निहओ નિર્ધન 73 59 1 | पडावरियं કપડામાં રાખેલું 108 157 30 निहेऊणं દાટીને 108 168 7 | पडिगारं પ્રતિકાર 103 134' 3 नेवेज्जं નૈવેદ્ય 83 83 11 | पडिभायइ ભાસે છે 108 165 18 नेहवई સ્નેહવાળી 62 25 21 | पडिमं पडिवण्णो प्रतिभा पा२५॥ 42dl 61 2027 नेहाउरा સ્નેહથી આતુર 59 16 4 | पडियारटुं प्रति.२ भाटे 68 44 7 पडिवयणं પ્રત્યુત્તર 108 166 5 पइटें પ્રતિષ્ઠા માટે 83 83 ८-पडिहत्थं ભરેલા 105 143 2 पइट्ठाविया પ્રતિષ્ઠિત કરાઈ ____80 74 3 | पडिहारं પ્રતિહારીને 68 42 28 पइव्वयत्तणओ पतिव्रतवाणी 56 4 1 पडुदेहो પતિત દેહવાળો 106 148 23 पइस्सइ પચશે 108 166 12 पढमपत्थडं પહેલો પ્રતર 56 48 पंचत्तं पत्तो भ२४। पाभ्यो 105 142 23 | पणट्ठपिम्मरसभरं नाश पामे। प्रेमरसवाणा 68 40 4 पंतिभेओ ભેદ 108 171 8 पणयिणी પત્ની 67 36 7 पकंपियासणो पायभान आसनवाणो 84 84 10 | पण्णत्तिं प्राप्ति 64 30 पकोवाय પ્રકોપ માટે 92 100 15 | पत्तापत्तवियारं લાભાલાભનો વિચાર 81 77 पक्कभंडंमि .5 / घाने विशे. . 108 154 4 | पत्थरेइ પાથરે છે 68 4725 સમર્થ 59 16 14 | पप्प પામીને पक्कलो સમર્થ 72 56 19 पबोहिऊणं પ્રબોધ કરીને 83 83 14 पक्कल्ला રાખી શકીશ? 10815713 પ્રમાદાચરણથી 108 176 पगुणो પ્રગુણ, હોશિયાર 76 66 10 | पमुइओ આનંદિત થયેલ 86 90 पगुणो પ્રગુણ, હોશિયાર 108 157 26 -पयंडो પ્રચંડ 68 45 9 पच्चक्खं પ્રત્યક્ષ 59 16 21 | पयंपेइ કહે છે 68 47 4 पच्चक्खीहुओ प्रत्यक्ष-प्रगट येतो 73 59 4 | पयडियजहत्थनामा पाउदा नभने यथार्थ ४२त 66 35 11 पच्चणीओ प्रतिपक्षी 107 152 2 | पयडीकओ पेटवायो, प्रायो 81 75 14 पज्जुसियमालईकुसुमं ७२भायेदी भासताना दुसनी 84 84 7 / पयडीकाउणं प्रगट शने. 76 66 18 पक्कलो 89 96 12 भ Page #243 -------------------------------------------------------------------------- ________________ 90 218 सद्दकोसो-२ (अकारादिक्रमेण) शब्द शब्दार्थ कथा | पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति पयमेत्तंपि પદમાત્ર પણ 102 130 21 | पवहणमग्गेण वहभाग 59 14 4 पयाई પગલાં 69 52 9 | पवित्तायारम्मिपवित्र मायारमा 70 54 24 पयारिज्जति छतरे छ 69 51 2 -पवुदि उवागया प्रवृत्ति उत्पन्न थई 57 63 पयोयणं પ્રયોજન 80 74 1 पसेणई प्रसेनति 104 135 3 परलोगसाहणं 529o भाटे साधन। 88 94 1 | पहपरिस्संतो माना परिश्रमथी थासो 59 14 25 परायत्तजीवियाणं ५२॥धान वन 58 10 | पहसंमज्जणटुं भाग साई 421 / भाटे 100 123 16 पराववाय- 52 अपवा६, ५२निहर 96 18 | पहाणेहिं પાષાણો વડે 72 56 26 परिइओ પરિચિત. 108 169 9 | पहायंमि પ્રભાતે 108 155 19 परित्थीसहोयरे ५२स्त्रीन। भावो 73 58 5 पहारं પ્રહાર 73 60 परिपक्करसदक्खा परि५४५. २सद्राक्ष 66 35 8 | पहिट्ठचित्ता प्रसन्न यितवाणी 108 158 परियणसहिया परिवार साथे 66 34 8 | -पाइक्कपमुहं पायण वगैरे 108 16527 परिव्वइओ પ્રવ્રજ્યા પામ્યો 64 31 11 | पाउब्भूया પ્રગટ થઈ 87 90 24 परिहाणवत्थं परिधान वस्त्र 62 23 5 -पाउयाहिं हुमi 68 45 19 परीसहचमुं પરિષહોની સેનાને 106 150 3 पागरतिग- ત્રણ ગઢ 98 119 6 परुप्परं પરસ્પર 87 92 7 | पाणविणासणटुंए। विनाश भाटे 62 26 2 परुसं કઠોર 107 151 27 | पामा ખસ. 108 175 3 परेण ઉત્કૃષ્ટ 106 150 1 पायपडणं પગમાં વંદન 105 142 18 पलाइ ભાગવા માટે 58 ८८पारद्धं પ્રારંભ થયો 68 46 16 पलाल-भूआए तु२७ सेवा 88 94 6 | पावनिबंधणं પાપનું કારણ 81 75 10 पल्लंक પલંગ 108 161 5 | पाविटेणं પાપીષ્ઠવડે 102 130 23 પલ્ટિપતિની 77 67 6 | पासंडं પાખંડ 106 150 14 पवणजइणा जवेणं पवनयी 59 बि. वेगथी 106 147 2 | पासं न छड्डेसि 5j छो30 नलि 108 163 23 पवणपबलत्तणेण सूज माथी ____59 16 ८पाहुणिआ - અતિથિ 58 817 पवत्तिणीए पाहुणी प्रवर्तिनी माथि 58 820 / पिओ પ્રિય 75 64 2 Page #244 -------------------------------------------------------------------------- ________________ નાટક शब्द शब्दार्थ पिक्खणगं पिढें पीछ पिट्ठीए पी५७१ पिहं होऊणं हो थन पिहियकवाड- 25 ४रीपुअणीआणं पुरओ पू४ नीयनी // 2 // પુત્રનું મુખ पुत्तीछक्कं 7 पुत्री. पुरुज्जाणम्मि ननउधानमा पेइयम्मि પીયરમાં पोग्गलिय- પૌગલિક ભોંકાય છે. सद्दकोसो-२ (अकारादिक्रमेण) 219 कथा | पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 68 46 19 बालचवलत्तणेण नाणपनी यंयणताथी 81 75 15 108 175 12 | -बाहाउलऽच्छेणं -॥ष्यातक्षथी, -३६नथा. 105 142 18 88 92 20 | बुंबारवं 108 173 18 108 165 22 108 157 19 | भंगुरकरालभालयलो 4 भने मयं 42 68 44 1 108 158 4 भंजिज्जति 88 93 4 80 73 19 | भंजिया ભગ્ન થઈ 83 80 16 79 71 9 | भंतिं ભ્રાન્તિ 63 27 22 92 18 भग्गं ભાગ્ય. 108 159 26 8 15 भत्तपरिन्नं या२ मारना त्या३५ अनशन 106 150 4 71 56 6 | भत्तिभरुल्लसि अमाणसो मतिम२ सित भनवाणो 57 627 58 9 8 भद्दसयाई भद्रा संपत्ति माह 88 93 1 70 53 3 -भल्लुकपमुहेहिं -शयाण पणेरे 105 145 17 105 142 16 भवनित्थारो भवनिस्तार 58 12 18 106 150 14 | भवारिसो मापन। वो 108 157 27 भवुदहितरणी भवोधित२५ 94 106 7 92 100 22 भाउगं ભાઈને 106 149 6 108 170 3 भायणं ભાજન 59 16 2 87 90 24 भायरत्तणेण બંધુપણાથી 85 87 17 108 161 6 भारई (भारती, सरस्वती 108 161 7 106 146 27 | भालंमि કપાળમાં 108 157 29 108 153 19 भावजूसियं ભાવથી સેવાયેલ 83 83 20 73 60 3 | भिउडिं ભ્રકુટી 108 157 29 फरुसं फलाएस श ફલાદેશ स्पष्ट टु1 1य छ फुडं फुट्टेइ बडुओ बलफुरण बलागा बवताए बहलहलबोलो बहुस्सुया बाढसरेण બ્રાહ્મણ શકિતનું પક્ષી બોલતા भोटो डोदाse બહુશ્રુત भोट। अवा४ Page #245 -------------------------------------------------------------------------- ________________ D व्याणं भिसं कथा पृष्ठ पंक्ति 83 81 1 94 109 6 68 45 23 81 77 26 103 134 19 98 118 20 104 139 15 108 167 5 भुज्जो 84 84 | मयणं 220 - सद्दकोसो-२ (अकारादिक्रमेण) शब्द | शब्दार्थ | कथा | पृष्ठ पंक्ति | शब्द / शब्दार्थ भिंगो ભમરો 102 130 26 मणयं पि જરાક પણ भिक्खाडणं ભિક્ષાટન 108 175 11 मणहरणं મનોહર . -भिच्चચાકર 108 175 13 મનોવાંછિત . अत्यंत 74 63 1 | मणिमइयमुद्दिगं भारत मुद्रिा-वीटी भुंजाविओ જમાડ્યો 90 97 1 માપો વારંવાર 107 151 12 | ममकरं મારા भुमयासुं ભ્રમર ઉપર 106 148 13 | ममच्चया મારી भूअंजलमट्टिगाई आसु थयेj ४-माटी मा 57 624 | मम्मट्ठाणंमि મર્મ સ્થાનમાં રાખ 107 151 17 | मयं મરેલો भेत्तूण ભેદીને 92 103 7 | मयटुं મારા માટે भोगेहिं सत्यंत दु:५४ायी भोगोथी. 58 10 26 મીણ भोयणसंभारं मोननी तैयारी 86 90 7 | मयणभंतीए भी।न। प्रभथी. भोलविया छतरी 68 47 8 मयणिट्टिगाओ म मयपायं महिरपान मइगव्यपव्वयारूढो भतिन। गर्व३५ मयमायरो મૃત મા વાળો પર્વત પર આરૂઢ થયેલો 68 40 27 | मलिणाणणा मलीन भुषवाणा मइलं મલિન 103 133 1 | महच्छेरं મોટું આશ્ચર્ય मंडवमंडियं શોભતો 68 46 9 महल्लिया भूल्यवान मंदीभूआ भीभूत -माछी थ६ . 57 63 ઘણી મહેનતથી સાધ્ય मच्छं 79 71 5 | महापीलं ખૂબ પીડા ડૂબતો 60 18 5 महापुक्खरिणिं महापुष्परिए नारी -मज्जपाणाइपसत्तं मधपान हिमां मासत 83 82 1 | महालयाए મહાલયમાં मडयत्तयं ત્રણ મડદાં 108 169 12 | महासत्तागाराभान मढियं 108 168 7 महिडिओ મહાદ્ધિવાન 108 153 17 81 75 10 81 75 26 81 75 11 96 115 3 84 84 16 73 58 11 108 165 18 108 155 1 108 170 2 56 6 23 57 6 15 58 7 14 81 76 4 महापयाससज्झ મૃત્યુ मज्जंतो ઝૂંપડી Page #246 -------------------------------------------------------------------------- ________________ 221 शब्दार्थ રીતી शब्द शब्दार्थ महिड्डिओ મહાઋદ્ધિવાન महिड्ढीए મહાઋદ્ધિવાળા महीहरो રાજા महुवगारिणं મહાન ઉપકારી महेइ ઈચ્છે છે महेब्भावि શાહુકાર ગૃહસ્થો मायाइ માયાવી मायापवंचं માયા પ્રપંચને मायिल्लो માયાવી माहप्पं માહાભ્ય શિકાર વગેરે मित्तदोहिणा મિત્રદ્રોહી मियं कलिं પરસ્પર ઝઘડો मिलाणं ગ્લાન मिहं પરસ્પર मिहिल्लरण्णो - મિથિલા રાજાની मिहुणं યુગલ मुद्धण મૃદંગ मुरुक्खसेहरा મૂર્ખ શિરોમણી मुहच्चिय ફોગટ सद्दकोसो-२ (अकारादिक्रमेण) कथा| पृष्ठ पंक्ति शब्द कथा पृष्ठ पंक्ति 82 78 15 | रत्थाए ग दीमा 103 134 5 56 3 5 | रविरहतुरयाणं सूर्यवंशी घो31 68 4217 58 8 6 | रसकूविगाओ सनी पिडाथी. 82 79 4 99 121 5 राईए रात्रि 79 71 5 85 87 17 | रागद्देसमोहाभिभूए ग-द्वेष-भोथी समिभूत 104 141 3 . 108 161 25 | रायवाडिगाए . 24ileshi 85 87 17 | रिउमद्दणो रिपुमर्डन 59 13 4 104 140 3 | रिटुं शुभाशुभ निमित्त 106 148 18 104 139 26 | रिणमोक्खो क्षभुत 106 148 29 86 90 12 रीई 108 16814 83 82 28 | रुक्खसाहुवविट्ठा वृक्षनी 52 वी 87 90 24 73 59 1 | रेहा લીસોટા 72 56 13 81 75 12 | रोगोवसमो गर्नु उपशम. 88 94 13 84 7 | रोद्दज्झाणपरो रौद्र ध्यानमा तत्५२ 108 1756 52 12 | रोमंचो ઉલ્લસિત-રોમાંચિત 94 108 23 58 1028 | रोसवियडभिउडी- रोषथी भजनी भूटी यढावाने 68 39 21 108 171 7 | लक्खपागतेल्लस्स सक्ष५ तलनु 104 135 22 68 45 4 | लच्छीगोविगाईहिं सभी माथी 104 139 11 108 157 25 | लट्ठिए લાકડીના 62 23 14 102 131 5 | लालितं લાલન કરતાં 104 135 7 लेट्ठचूरिओ પથ્થરથી ચૂરાયો 101 127 2 58 813 | लेटुम्मि માટીના ઢેફામાં 71 56 5 63 27 17 | लोओ 68 50 10 મુગ્ધ मुयंगं रण्णकुरंगबाला रण्णो कण्णा मटता भृगा। રાજ કન્યા લોચ Page #247 -------------------------------------------------------------------------- ________________ 222 शब्द लोहकद्दमेणं लोहाविद्रुण - शब्दार्थ લોભ રૂપી કાદવથી सोमन। मावेशथी. व वइऊण वइदेसाए वइरित्तो वइरिसेणा वंकिऊणं वंचणचणा वग्घत्तडीनाएण वज्जणे वज्जाहया वट्टलं वणिज्जंतो वत्थंचलेण वत्थधारगो वन्ही वमिऊण वयंसा वयंसेहिं वरधूया ववहारिओ વાપરીને वै॥ (मतानगरी) વ્યતિરિક્ત વૈરીની સેના વાંકી કરીને છેતરવામાં કુશળ ન્યાયથી વર્જનમાં વજઘાત પામેલી વર્તુળ અનુમોદના કરતા વસ્ત્રના છેડા વડે ધારણ કરેલો આગ્નિ વમીને મિત્રો મિત્રો વડે શ્રેષ્ઠ પુત્રી વ્યાપારી વાપરે છે सद्दकोसो-२ (अकारादिक्रमेण) कथा | पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 108 168 2 | वहढें। વધુ માટે 59 13 21 93 105 8 वाउलचित्तो બેબાકળા ચિત્તવાળો 108 174 23 वाउलो વ્યાકુળ 100 123 15 60 17 7 | वाउलो વાચાળ 108 159 26 105 142 5 | वाणीसवणे વાણીશ્રવણને વિશે 108 157 20 104 139 15 वाणीसिरिदेवी સરસ્વતી-લક્ષ્મીદેવી 108 176 24 88 92 23 वारिज्जमाणा અટકાવાતી 77 67 16 108 157 29 | वालुगाए વાલુકા-રેતીની 108 165 7 68 44 17 वासवेण ઈન્દ્ર વડે 58 12 13 59 13 18 | वाहरिया બોલાવ્યો 81 75 21 89 95 2 | विऊ પંડિત 67 36 7 __59 13 10 | विक्खरणंमि ઢોળવામાં 108 16624 100 124 2 | विगप्पजालंमि विडयनी मi 108 165 29 58 12 14 | विगलचेयन्नो (उत्थान थये। अयू२ वर्षथी. 108 165 25 59 16 1 | विगोवेइरे | નિંદા કરે છે 108175 16 104 138 4 | विग्गहं વિગ્રહ, લડાઈ 83 8017 81 75 14 | विचेयणो ચેતના રહિત, બેહોશ 106 148 3 58 10 22 | विज्जं / વિદ્યાને 64 30 1 75 63 12 | विज्जुझामिओ वाणीथी मगायो ___ 101 127 3 107 151 17 | विज्झवणं घटवार्नु 88 92 24 વિષ્ટા 87 90 24 84 84 4 | विडंबणपुव्वयं विनापूर्व 108 173 10 108 175 29 -विढत्तं એ મેળવેલું 65 33 13 62 23 12 विणमिरो આ નમ્ર 85 87 24 ववेइरे वसणं વસવાટ Page #248 -------------------------------------------------------------------------- ________________ 223 68 सद्दकोसो-२ (अकारादिक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा | पृष्ठ |पंक्ति -विणम्मया- | વિનમ્રતા 78 70 9 मुही होऊणं અભિમુખ થઈને 104 140 8 विणयपणयंगी विनय५९॥णी 66 35 7 | विहलु विs. 79 70 24 विणिवाइओ विनाश पाभ्यो 58 8 ८-विहवजुआ વૈભવયુકત 83 83 2 विणीअपुत्तो विनीत पुत्र 62 26 13 | विहाया / વિધાતા, નસીબ 108 165 26 वित्तासिया त्रास. पाभेदा 83 80 19 | विहिसरूवं ભાગ્યનું સ્વરૂપ 106147 7 विन्नत्तिं વિનંતિ 68 46 26 | वीसजंतु- વિશ્વના જીવો 78 69 6 विप्पविण्णत्तेण प्राए।नी विनंतिथी 76 65 5 | वीसासघायं વિશ્વાસઘાત 108 175 13 -विप्पस्स વિપ્રની, બ્રાહ્મણની 80 73 13 | वुत्तं डेदी 105 142 4 विभइत्ता વિભાગ કરીને 108 166 22 | वुल्लाहा જાતિવિશેષ ઘોડાઓ 42 18 विमाउए અપર માતાએ 84 84 19 वुहा વૃથા, ફોગટ वियंडा विवाह 108 163 7 |-वेज्जेहिं વૈદ્યો વડે 88 94 9 वियक्खणा વિચક્ષણ 108 158 7 | वेढिअं ઘેરો ઘલાયો 88 92 22 वियाणियवई વિચારતી રહી 98 119 8 | वेदेइ અનુભવે છે 58 10 19 वियाणियब्बो જાણવો 68 47 7 | वेयड्डे વૈતાદ્યમાં 94 110 30 वियारभूमीए ચંડિલ ભૂમિએ 108 163 13 | वेयाइसत्थज्झयणदाणं वहशिस्त्राध्यननु हान 108 155 13 वियाहिया विरित 72 / / 57 6 22 वेरिलच्छीवेणीआगरि- शत्रुमानी लक्ष्मी३पी स्त्रीभाना. विलयं स्त्रीने. 83 82 4 | वेलक्खं મૂંઝવણ 107 151 22 विलयं पत्ता મરણ પામ્યા 108 156 27 | वेसावुदेण वेश्यान। वृह-समूह 43 77 67 विवत्तीए વિપત્તિમાં 81 77 25 | वेहाणसेण गणे siसो नinाथी 105 145 विवेगवंतो વિવેકવાળો 85 87 13 | वोलीणे પસાર થતાં 64 31 विसज्जित्था विसर्डन री 87 90 25 विस्सुओ विद्वान, विशिष्ट श्रुतानी 107 151 5 सई એક વાર 73 60 3 विहगाहिव- 3 68 42 20 | सइवेहिं / સચિવ વડે 88 94 3 विहरणदिसाहि- विहानी हिनी | सउण-सावयगणेहिं श्राप गए। 58 11 3 स Page #249 -------------------------------------------------------------------------- ________________ 224 सद्दकोसो-२ (अकारादिक्रमेण) शब्द शब्दार्थ | कथा | पृष्ठ पंक्ति शब्द - सएज्झियाए પાસે રહેલ 105 144 9 सणियाणं संकीण्णत्तणेण संहतिथी 104 137 21 | सण्णिहिया संखेसु मांगनी पासेना भाग 752 106 148 13 | सत्तखेत्तीए संजायपहरिसेणं येतना रहित, बेहोश 108 165 25 | सत्तवसणसंतावं અકથનીય સંતાપ 105 142 24 | सत्तसीलो संतेउरो અંત:પુર સહિત 62 25 19 संपडणं વરસવું 108 175 23 विसारया संपाडेसु પ્રાપ્ત કર 62 26 12 | सत्थसंदब्भा संमओ સંમત 78 69 8 सत्थाणं संसज्जंति આસક્ત થાય 68 47 19 | सत्थो सकिवा દયા સહિત 87 92 11 सद्दच्छलेण सक्का સમર્થ 94 108 12 सद्ददाणसक्कारित्ता સંસ્કારિત કરીને 108 170 8 सक्खं સાક્ષાત્ 69 52 4 | सद्धालुजणा सक्खं સાક્ષાત્ 84 84 13 | सनिब्बंध सग्गनई हैवीनही 108 158 2 | समंजरिं सग्गापग्गपुरसरणी स्वर्ग-२५ (मोक्ष) समयण्णू નગરીની સીડી 94 106 8 समरं सज्झाणाओ स्वध्यानथी. 68 50 3 समलिगा. सट्ठाणम्मि स्वस्थाने 79 73 6 समलिगाओ सङ्घत्तर्ण श्रा१६५j 104 136 2 | समाढत्तो -सड्ढधम्मं श्रावधर्म 57 6 1 समायण्णिऊण सणिक्कदुल्ललिओ एन यवाम मानह मानना२ 68 40 14 | समायोजणम्मि सणियं ધીમે 83 80 26 'समियं शब्दार्थ कथा पृष्ठ पंक्ति સાતિચાર 64 31 12 નજી કે 56 4 12 સાત ક્ષેત્રમાં 82 79 5 સાત વ્યસન 83 81 2 શકિતશાળી શત્રુની જેમ 85 8714 શાસ્ત્રવિશારદ 108 155 29 શાસ્ત્રના સંદર્ભો 108 164 5 સ્વસ્થાને સ્વસ્થ 70 5415 શબ્દના છળથી 88 9224 શ્રાદ્ધદાન, 76 66 4 વાઘ 85 87 7 શ્રદ્ધાળુ જનો 57 5 4 ઘણા આગ્રહપૂર્વક સહિત 92 100 21 समय, समयने सोमना२ 108 158 7 યુદ્ધ 106 146 19 सभी 85 87 26 समीथी. 85 86 7 તૈયાર થયા 106 146 14 સન્માન કરીને 73 58 10 સુંદર આયોજનમાં 100 123 12 લોટ 65 32 7 Page #250 -------------------------------------------------------------------------- ________________ सहकासा-२ (अकारादिक्रमण) शब्द शब्दार्थ कथा | पृष्ठ पंक्ति शब्द शब्दार्थ समुइओ समुथिन, योग्य 59 13 14 सावहाणो सावधान समुप्पण्णट्टज्झाणो मातध्यान उत्पन्न येतो - 57 65 सासयसुहकंखिरा शाश्वत सुमने ६५७ना२। समोसढो સમવસર્યા 68 48 14 सिंढे धु सयं પોતાને 135 7 सिक्खगं નવદીક્ષિતને सयंवरमंडवं . स्वयंवरभंड५. 59 15 1 सिच्छायारिणीए / શિષ્ટાચારી सयणा સ્વજનો 84 84 8 सिट्ठायारं શિષ્ટાચાર सयासं સન્મુખ 58 10 12 | सिणाणं . स्नान सरस्सइसरिसा सरस्वती समान 68 43 1 | सिणाणं સ્નાન सरिऊण સ્મરણ કરીને 108 172 5 | सिणाणपाणभोयणाई स्नान-मान-4 माह सरित्ता સ્મરણ કરતો 89 96 8 | सिद्धिवसहिं सिद्धिपहने सरियमेत्तो સ્મરણ માત્રથી 104 137 3 सिरंसि મસ્તક ઉપર सलहिज्जइ વખાણાય નહિ 106 149 3 सिरिकंतो श्री.siत. सवणे કાનમાં . 68 41 1 | सिरिजुगाइजिण- श्रीयुनि सवव्व શબની જેમ 108 173 18 | सिरिसिद्धायल- श्री सिद्धायला सवायपहरो સવા પહોર 108 156 5 | सिलं विउवित्था शी विवा सव्वपयारा સર્વ પ્રકારની 86 90 10 | सिलाहित्था प्रशंसा 42 ससत्तीए . પોતાની શકિતથી 108 155 2 |सीयंति भी थाय छ ससरूवं સ્વસ્વરૂપને 76 66 17 | सीयायवाइपीलं ॥२भी. पी.31 सहणया સહનશીલતા 78 70 9 सीयालो શીયાળો सहलं સફળ 81 786 માથું તપે છે सहेज्जं સહાય 62 26 18 | सुइरपलाविणो भ१४२री पूर्व पोवता सागय સ્વાગત 79 70 25 | सुक्कज्झाणानल- शुसा ध्याननो मनि साणुव्व કૂતરાની જેમ 62 23 7 | सुक्कपक्खम्मि शुट पक्षन। सामिसुस्सूसणपरो स्वामिनी शुश्रुषामा तत्५२. 56 4 6 सुगी મેના 225 कथा पृष्ठ पंक्ति 79 73 9 84 85 6 105 142 22 107 151 26 73 59 3 108 159 1 61 21 3 62 25 27 59 13 5 58 7 15 108 153 15 84 84 4 86 90 11 88 92 15 84 84 97 116 93 103 98 119 81 75 89 95 6 107 151 12 66 35 12 83 81 3 87 92 2 Page #251 -------------------------------------------------------------------------- ________________ कथा पृष्ठ पंक्ति 105 142 21 82 78 15 62 25 17 108 172 9 108 155 26 56 4 21 सुमरंतो 226 सद्दकोसो-२ (अकारादिक्रमेण) शब्द शब्दार्थ कथा | पृष्ठ पंक्ति शब्द / शब्दार्थ सुगो પોપટ 91 98 16 | सोगभरगग्गिरेण शाह 43 सुद्धिं શોધ 77 67 7 | सोयरा સહોદર ભાઈઓ सुद्धी ભાણ 62 25 10 | सोलसवारिसिई सो वर्षनी સ્મરણ કરતો 62 26 21 सोसाहं ઉત્સાહ સહિત सुमराविउं સ્મરણ કરાવવા માટે 89 96 10 सोहणसिलोगाइयं सुं४२ 28 वगैरे सुरक्खियट्ठाणे सुरक्षित स्थानमा 70 53 10 सोहम्मकप्पे સૌધર્મ દેવલોકમાં --सुरचावं ईन्द्रधनुष 68 46 11 = सुरसरिया सुरसरिता, हैवानही 108 155 24 | | हंसुलया જાતિવિશેષ ઘોડાઓ सुरसेज्जासंगसुहं हेवशय्या भगवान सुप 68 47 22 | हड्डाई હાડકાં सुववत्थियं सुदाय सात-स्थान 61 19 2 हयदिव्बकयं તુચ્છભાગ્યથી કરાયેલું सुहालावपुव्वयं सा२२८५. पूर्व ( 24) 108 158 9 | हरिणनयणे! मृगनयनीवाणी ! सुहासरिसઅમૃત સમાન हरिसंसूई હર્ષના આંસુ सुहासरिसिं અમૃત સમાન 108 159 18 | हरिसभरपुलइअसरीरो ४२५थी शरीरवाणो सूलिगाइ शूजी 59 13 22 | हरिसवसुल्लसिय- बने // 25 सूवकारिगाणं राधनारीन . 108 169 24 | हरिसविसाय - સેતુ, પુલ 72 56 26 हासं હાસ્ય 3-सेच्छायारिणी स्वेच्छायारी 108 175 21 | हिंडिउं यास। भाटे सेणिअनिवस्साणुण्णं श्रे1ि3 21% नी अनुशा 57 61 हिक्का श्रेय, अत्याएरी ____68 48. 19 | हिययरुइयं હૃદયને ગમે તે રીતે सेयंबरधरा श्वेत वस्त्रो ५३२वी. 88 92 19 | हिययावयारणसत्ती हय / शति सेयअक्कतलं - શ્વેત આકડાનું વૃક્ષ 61 18 21 हीरइ 424 // २॥य छ, सेहरसरिच्छे શિખર સમાન 68 લઈ જવાય છે 68 42 74 62 68 44 22 59 16 10 .98 119 5 102 128 2 68 48 7 सेयं 89 95 5 106 148 19 . 58 9 9 108 156 4 104 137 18 Page #252 -------------------------------------------------------------------------- ________________ पसत्थी सिरिनेमिसूरिरायं, पगुरुं पणमामि घोरबंभवयं / पोढप्पयावकलियं, तवगच्छनहंगणनहमणिं / / 1 / / पारिति गंथरयणे, जस्स पसाएण मारिसा मंदा / समयण्णुं तं च गुरुं, नमिमो सिरिसूरिवित्राणं (2026) / / 2 / / सीसेण तस्स रइया, एयाउ कहाउ भवियबोहढें / कत्थूरायरिएणं, वरिसे रसहत्थनहनयणे / / 3 / / साबरमईपुरीए, चिंतामणिपासनाहसंणिज्झे / पाइयवित्राणकहा-बीयविभागो कओ पुण्णो / / 4 / / पंचपरमेटिगयगुण-गणसंभरणं सिया सया हियए / इअ हेउं लक्खित्ता, कया कहा अट्ठसहियसया / / 5 / / जाव समुद्दो लवणो, नक्खत्तविरहिरो सुमेरू य / गयणम्मि य रविससिणो, ताव जएजा कहा एसा / / 6 / / इअ सिरितवागच्छाहिवइ-सिरिकयंबप्पमुहाणेगतित्थोद्धारगसासणप्पहावग आबालबंभयारि-सूरीसरसेहर-आयरियविजयनेमिसूरीसर-पट्टालंकारसमयण्णु-वच्छल्लवारिहिआयरियविजयविनाणसूरीसर-पट्टधरसिद्धंत महोदहि-पाइयभासाविसारयायरियविजय कत्थूरसूरिविरइयाए पाइयविनाण कहाए बिइय-भागो समत्तो / Page #253 -------------------------------------------------------------------------- _ Page #254 -------------------------------------------------------------------------- ________________ श्री समवसरण मंदिर - पालिताणा HALLLLLLLL MITIOबबमामाnitilture Loooooooooooooo600.0000004 Blooooo BHARAT GRAPHICS, Ahmedabad-1.Ph. : (M) 9925020106, (079)22134178