________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्रे अस्याः पुष्करिण्या स्तीरे स्थित्वा 'पास' पश्यति, पश्चिमत आगत्य तस्याः पथिमवटे स्थितः पश्पति तत्राह-'तं एगं पउमवरपोंडरीयं तमेकं महत् पावरपुण्डरीकम् 'अणुपुबुट्टिय' आनुपूर्या-उत्थितम् विशिष्टरचनया युक्तम् , 'जाव पडिरूवं' यावत्पतिरूपम्-अतिमनोहरम् वर्णगन्धरसम्पर्शयुक्तम् प्रासादीयं दर्श नीयमभिरू प्रतिरूपमिति । 'ते तत्थ दोन्नि पुरिसजाए पासई तो तत्र द्वौ पुरुष 'जाती पश्यति । को दशौ तौ द्वौ पुरुषजातो तत्राह-'पहीणा तीरं अपत्ता पउमवरपोंडरीयं' महीणो तोरात् अमाप्तौ पद्मवरपुण्डरीकम्, स्थानाच्च्युतौ, अनासादित. लक्ष्यको । 'णो इच्चाए नो पाराए' नो अर्भाचे नो पाराय, किन्तु 'जाव सेयंसिणिसन्ना' यावत् सेये निषण्णौ-तौ पुरुषो कमलानयनेऽसमर्थों पङ्कनिमग्नौ आस्ताम् इति दृष्ट्वा, 'तए णं से पुरिसे एवं वयासो' ततः खलु स पुरुष एवमयादीत् । तथाविधौ तो दृष्ट्वा-तृतीय आगन्तुक पुनर्वक्ष्यमाणं वच उवाच 'अहो णं इमे पुरिसा' अो इमौ पुरुषो, यौ हि पद्मलोमाथिनौ पले दुःखमनुभवन्तौ 'अखेपन्ना' अखेदज्ञौ परि श्रमविषयकपरिज्ञानरहितो 'अकुसला' अकुशलो, तत्कर्मणि यथावत् तस्कृतिविरहितो 'अपंडिया' अपण्डितौ-सदसद्विवेकशुन्यौ 'अवियत्ता' अव्यक्तौ -कार्य करणानभिज्ञो अनुकम से उस्थित अर्थात् विशिष्ट रचना से युक्त यावत् प्रतिरूप है। अर्थात् प्रशस्त वर्ण गंध रस और स्पर्श से युक्त, प्रासादिय, दर्शनीय, अभिरूप और प्रतिरूप है। . यह तीसरा पुरुष वहां दो पुरुषों को देखता है, जो तीर से अलग हो चुके है, पद्मवर पुण्डरीक तक पहुंच नहीं सके हैं, न इधर के रहे हैं, न उधर के रहे हैं यावत् कीचड़ में फंस गए हैं। उन दोनों को देख कर वह तीसरा पुरुष इस प्रकार कहता है-अहो, यह दोनों पुरुष परि. श्रम संबंधी ज्ञान से रहित हैं, अकुशल हैं, विवेकशून्य हैं, अध्यक्तજુવે છે. કે જે કમળ અનુક્રમથી-ઉસ્થિત-અર્થાત વિશેષ પ્રકારની રચનાથી યુક્ત યાવત્ પ્રતિરૂપ છે. અર્થાત્ પ્રશસ્ત વખાણુને લાયક વર્ણ, ગંધ, રસ અને સ્પર્શથી યુક્ત પ્રાસાદીય દર્શનીય અભિરૂપ અને પ્રતિરૂપ છે.
તે ત્રીજો પુરૂષ તે વાવમાં બે પુરૂષને જુવે છે. કે જેઓ કિનારાથી અલગ થઈ ગયેલા છે, અને પદ્મવર પુંડરીક-કમળ સુધી પહોંચી શક્યા નથી. તેઓ નથી અહિના રહ્યા કે નથી ત્યાંના રહ્યા, યાવત તેઓ કાદવમાં ફસાઈ ગયા છેતે બને પુરૂષને જોઈને તે પુરૂષ આ પ્રમાણે વિચારે છે. અહે ! આ બને પુરૂષે પરિશ્રમ સંબંધી જ્ઞાનથી રહિત છે, અકુશળ છે, विव विनाना छ, म०यत - साधु विना छ, भेषावा-मुद्धिशाणी नथी,
For Private And Personal Use Only