________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
सूत्रकृताङ्गसूत्रे
'णो हव्वाए णो पाराए' नो अर्बाचे नो पाराय जात:-न दक्षिणतीरे स्थितः न वा कमलं प्राप्य परतीरं प्राप्तवान् किन्तु - 'अंतरा पोक्खरिणीए सेयंसि णिसन्ने दोच्चे पुरिसजाए' अन्तरा पुष्करिण्याः सेये निषण्णो द्वितीयः पुरुषजातः ॥ सु. २॥
मूलम् -- अहावरे तच्चे पुरिसजाए, अह पुरिसे पच्चत्थिमाओ दिसाओ आगम्म तं पुक्खरिणं तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं एवं महं पउमवरपोंडरीयं अणुपुव्वुट्टियं जाव पडि - रूवं, ते तत्थ दोन्नि पुरिसजाए पास पहीणे तीरं अपसे पउमरपोंडरीयं णो हनाए णो पाराए जाब सेयांस निसन्ने, तपर्ण से पुरिसे एवं वयासी - अहो णं इमे पुरिसा अखेयन्ना अकुसला अपंडिया अवियत्ता अमेहावि बाला जो मग्गत्था णो मग्गविऊ णो मग्गस्स गइपरक्कमण्णू, जं णं एए पुरिसा एवं मन्ने अम्हे एवं परमवर पोंडरीयं उष्णिक्खिस्सामो, नो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयब्वं जहा णं एए पुरिसा मन्ने, अहमंसि पुरिसे खेयने कुसले पंडिए वियत्ते मेहावी अवाले मग्गत्थे मग्गविऊ मग्गस्स गइपरक्कमण्णू अहमेयं पउमरपोंडरीयं उन्निक्खिस्सामि तिकट्टु इति वच्चा से पुरिसे अभिकमे तं पुक्खरिणिं जावं जावं च णं अभिक्कमे और न कमल के समीप तक पहुंच पाता है। वह पुष्करिणी के बीच में ही कीचड़ में फंस जाता है और महान् दुःख का अनुभव करता है। यह दूसरे पुरुष का वृत्तान्त है ||३||
રહી શકયા કે ન કમળની નજીક સુધી પહોંચી શકયા. તે વાવની વચમાં જ કાદવમાં ફસાઈ જાય છે. અને મહાન દુઃખના અનુભવ કરે છે.
આ બીજા પુરૂષનું વત્તાન્ત છે. મારા
For Private And Personal Use Only