________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थयोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् तावं तावं च णं महंते उदए महंते सेए जाव अंतरा पोक्खरिणीए सेयसि णिसन्ने, तच्चे पुरिस जाए ॥सू० ४॥
छाया-अथापरस्तृतीयः पुरुषजातः अथ पुरुषः पश्चिमायाः दिश आगत्य तां पुष्करिणी, तस्याः पुष्करिण्या स्तीरे स्थित्वा पश्यति तद्मइदेकं पद्मवरपुण्डरीकम् आनुपूा उत्थितं यावत् पतिरूपम् । तौ तत्र द्वौ पुरुषजातौ पश्यति महीणौ तीरात् , अमाप्तौ पद्मवरपुण्डरीकं नो अर्वाचे नो पाराय यावत् सेये निषण्णौ । ततः स पुरुष एवमवादीत अहो इमौ पुरुषौ अखेदज्ञौ अकुशलौ अपण्डितो अव्यक्तौ अमेधाविनौ वालो नो मार्गस्थौ न मार्गविदौ नो मार्गस्य गलिपराक्रमज्ञौ, यत इमौ पुरुषौ मन्ये ते आवाम् एतत् पद्मवरपुण्डरीकम् उन्निक्षेप्यावा न च खल एतत् पद्मवरपुण्डरीकम् एवम् उन्निक्षेपाव्यं यथा एतौ पुरुषो मन्येते। अहमस्मि पुरुषः खेदज्ञः कुशलः पण्डितो व्यक्तो मेधावी अबालो मार्गस्थो मार्गविद् मार्गस्य गतिपराक्रमज्ञः, अहमेतत् पावरपुण्डरीकम् उन्निक्षेप्स्यामीति कृत्वा इत्युक्त्वा स पुरुषोऽमिकामति तां पुष्करिणी, यावद यावद् च खलु अभिक्रामति तावत् तावच खलु महदुदकं महान् सेयः यावदन्तरा पुष्करिण्याः सेये निषगः तृतीयः पुरुषजातः।।
टीका- 'अहावरे तच्चे पुरिसजाए' अथापरस्तृतीयः पुरुषजातः । प्रथमद्वितीययोवृत्तान्तमुपवयं तृतीयपुरुषवृत्तान्त वर्णयति । 'अह पुरिसे' अथ पुरुषः 'पच्चत्थिमाओ दिसाओ' पश्चिमाया दिशः 'आगम्म' आगत्य 'तं पुक्खरिगि' तां पुष्करिणीम् , तृतीयः कश्चिद् अज्ञातनामगोत्रादिः पश्चिमदिग्विभागात् तां पुष्करिणीमागतो यत्र पङ्कनिमग्नौ द्वौ आस्ताम् । 'तीसे पुक्रवरिणीए तीरे ठिच्चा' 'अहावरे तच्चे पुरिसजाए' इत्यादि ।
अब प्रथम और द्वितीय पुरुष का वर्णन करके तीसरे पुरुष का वर्णन करते हैं - 'अहावरे तच्चे पुरिसजाए' इत्यादि
टीकार्थ-कोई एक अज्ञात नाम गोत्र पुरुष पश्चिम दिशा से उस पुष्करिणी के समीप आया जिसमें दो पुरुष कीचड़ में फंस चुके थे। वह उसके किनारे स्थित होकर एक उत्तम पुण्डरीक कमल को देखता है जो
પહેલા અને બીજા પુરૂષનું વર્ણન કરીને હવે ત્રીજા પુરૂષનું વર્ણન ४२पामां आवे छे-'अहावरे तच्चे पुरिसजाए' त्या
ટીકાઈ——કેઈ એક અજ્ઞાત નામ ગેત્રવાળે પુરૂષ પશ્ચિમ દિશાએથી તે વાવની નજીક આવ્યો કે જેમાં બે પુરૂ કાદવમાં ફસાઈ ચુક્યા હતા. તે પુરૂષ તે વાવના પશ્ચિમ કિનારે ઉભે રહીને તે એક ઉત્તમ પુંડરીક-કમળને
For Private And Personal Use Only