Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अंकोल्ल |
अंकोल - वृक्षविशेषः । भग० ८०३ । अंकोल्लाणं - गुल्मविशेषः । भग० ८०३ । अंगं - अङ्गम्, अङ्गविषयम् । आव० ६६० । कारणमवयवः । ठाणा ० ३ । कारणम् । प्रश्न० १०३ । शरीरावयवप्रमाणस्पन्दितादिविकार फलोद्भावकं शास्त्रम् । सम० ४९ 1 समयं वपुः । जीवा० २७० । कारणम् । जं० प्र० ९९ । अज्यते व्यक्तीक्रियतेऽस्मिन्नित्यङ्गम् । आचा० ५ । भेदः कारणं वा दश० ९० । शिरःप्रभृति । दश० २३७ । आंगं-अक्षिबाहुस्फुरणादिकम् । सूत्र० ३१८ । शिरःस्फुरणादि
। ठाणा० ४२७ ।
अंग - अङ्गानि । शिक्षादीनि षडङ्गानि । भग० ११४ । अंगओ - अङ्गकः, भद्रप्रकृतिकः । आव ० ७०४ । अंगचूलिया - अंगचूलिका, अंगानामुपासकदशाप्रभृतीनां पंचानां चूलिका - निरयावलिका । व्य० द्वि० ४५४ अंगणं - मंडवथाणं । नि० चू० प्र० १९२अ | अजिरम् | प्रश्न० १३८ । अङ्गणं - षट्स्थंडिलभूमिस्थानम् । ओघ० २०० । अंगणेत्रिका - हस्तमालक आभरणविशेषः । औप० ५५ । अंगद - बाहुशीर्षाभरणविशेषः । जीवा० १६२ । केयूरम् | जं० प्र० १०६ ।
आचायश्राआनन्द सागरसूरि सङ्कालतः
| अगारा
ष्टशिष्यः । आव ० ७०४ । येनोपशमे सत्यवाप्तं सामायिकम् । आव ० ३४७ ।
अंगलोअं - अङ्गलोकं, म्लेच्छजातीयजनाश्रय स्थानम् । जं०
Jain Education International 2010_05
प्र० २२० ।
अंगवंसो - अङ्गवंशः, अङ्गराजसन्तानस्य सम्बन्धिनः सप्तसप्ततिराजानः प्रव्रजिताः । सम० ८५ ॥
अंगविगारं - अङ्गविकारः, शिरः स्फुरणादिस्तच्छुभाशुभसूचक शास्त्रमपि । उ० ४१७ ।
अंगविज्जं - अङ्गविद्याम् शिरःप्रभृत्यंगस्फुरणतः शुभाशुभसूचिकां विद्याम् । उत्त० २९५ । अंगविजा-अङ्गविद्या, अ-पादः विद्या - प्रासादपातनात्मिका ( सत्कारपुरस्कारपरिषहे दृष्टांतपदम् ) । उत्त० १२५ । अंगहारिका - नृत्यकला द्वितीयभेदः । सम० ८४ । अंगा - अंगाः, जनपदविशेषः । प्रज्ञा० ५५ । अंगाई- अंगानि, शिरःप्रभृतीनि । प्रज्ञा० ४६९ । एकादशांगानि प्रज्ञा० ५६ । अवयवाः । ठाणा० १७० । शिरः प्रभृतीनि । उत्त० ४२८ ।
अंगाणं - देशविशेषः । भग० ६८० । अंगादाणं - मेढ्रम् | नि० चू० प्र० ११६अ । अंगादानं मेहनम् । नि० चू० द्वि० ३०आ । अंगारः - ( इंगाल), विगतज्वालोऽभिः । भग० १२२ । विगतधूमज्वालो दह्यमानेन्धनात्मकः । उत्त० ६९४ । कृष्णवर्णवस्तु | आचा० २९ ।
अंगारओ - अंगारकः, महाग्रहः । जीवा० ३३६, ३३७ । अंगारकारिका - ( इंगालकारिया), अग्निशकटिका | भग० ६९७ ।
अंगारदोषः - ( इंगालदोस ), आहाररागाद्गाद्धर्याद्भुञ्जानस्य चारित्रांगारत्वापादनाद् | आचा० ३५१ । अंगारमर्द्दकः - (अंगारमद्दय) द्रव्यप्रत्रजितः । दश० ११५ । उत्त० ५६६ । विशे० १०६४ । अंगारय - अंगारकः, मंगल: । औप० ५२ । अंगारवई - अंगारवती, संवेगोदाहरणे शिशुमारपुर पतिधुन्धुमारदुहिता श्राविका । आव० ७०९ ।
अंगदे - केयूरे | ठाणा० ४२१ । अनिका | उत्त० ७८ । अंगनाम - शिरउरः पृष्ठबाहूदरपादनामानि । तत्त्वा० ८ | अंगपडिहारिणि - अन्तःपुरप्रतिहारिणी । आव० ७०० । अंगपविट्ठे- गणधरकृतं मातृकापदत्रयप्रभवं वा ध्रुवश्रुतं वा । ठाणा० ४९ । अङ्गप्रविष्टम् । ठाणा० २०० । अंगप्रविष्टं - गणधरहन्धमाचारादि । तत्त्वा० १-२४ । अंगबाहिरे - अङ्गबाह्यम्, स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वा उत्तराध्ययनादि । ठाणा० ५१ । अंगमंर्ग - अङ्गमङ्गम्, गात्रम् । औप० ११ । अंगमंगो - अङ्गमङ्गम्, अङ्गप्रत्यङ्गम् । जीवा० २७७ । अंगमंदिरं मि- चंपाचैत्याभिधानम् । भग० ६७५ । अंगमद्दियाओ - अंगखल्पमर्दन कारिकाः । भग० ५४८ । अंगयं-अङ्गदं, ब्राह्वाभरणविशेषः । जीवा० २५३ | प्रश्न० ७१ । बाहुशीर्षाभरणविशेषरूपम् । प्रज्ञा० ८८ ।
अंगय - अङ्गके, मूर्द्धादौ । जं० प्र० १८९ । अङ्गदम्, बाह्वा - अंगारवई प० - अंगारवती प्र० । आव ० ६७ ।
अंगारशकटिका - ( इंगालकारिया ) | आचा० ३०९ ।
भरणविशेषः । भग० १३२ । अंगरिसी - अङ्गर्षिः, आर्जवोदाहरणे भद्रकः कौशिकार्यज्ये- अंगारा- ( इंगाल), लघुतराग्निकणाः । ठाणा० ४२० ।
( २ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296