Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 104
________________ [ अतजाय उपपरिचित सैद्धान्तिक शब्दकोषः अतितेया ] ८५ । अतिकायः - महो अतज्जाय - अतजात पारिस्थापनिकी, पारिस्थापनिक्या द्वितीयो । अतिकाय - महोरगेन्द्रः । ठाणा ० भेदः । आव० ६१९ । रंगभेदविशेषः । प्रज्ञा० ७० । अतज्जायं - अतजातीयं, भिन्नजातीयम् । आव० ६२३ । अतिक्कमा - अतिक्रमः - अतिलङ्घनं विनाशः । आचा५ अतडं - अतीर्थं, अन्यतीर्थं वा । बृ० द्वि० ३१ अ । अतित्थं । - १३५ । प्रतिश्रवणतो मर्यादाया उल्लंघनम् । व्य० प्र० ९० अ । नि० चू० तृ० १७ अ । अतिक्कीलावासी - अतिक्रीडावासः, सुस्थितलवणाधिपस्य अतति-सततमवगच्छति । ठाणा० १० । भौमेय विहारविशेषः । जीवा० ३१५ । अतन्त्रम् - शास्त्रलक्षणरहितम् । आव० १२० । अतिक्खतुंडो - अतीक्ष्णतुण्डम् - अतीक्ष्णमुखम् । आव ० ७६४ । | अतिक्रान्ता अतीता । आचा० १७८ । अतिखद्धं - प्रभूतम् । बृ० द्वि० १८७ अ । अतिखद्ध - गुरोरालोके भोक्तव्यम्, अतिप्रचूरं भक्षयेत् । ओघ ० १८२ । अतिगए-अतिगतः । आव ० १७३ । अतिगओ - अतिगतः । दश० ४१ । अतिगता-प्रविष्टाः । बृ० द्वि० १८४ अ । अतिगमणं-प्रवेशः । बृ० द्वि० १६३ आ । अतिगमन, प्रवेशनम् । बृ० प्र० २७५ आ । अतिगुपिल - अतिगूढम् । आव० २९६ । अतिगुलिका - (अइगुलिया) - कुक्कुसा । बृ० तृ० १९५ अ । अतिघरं - संजतिपडिस्सतो । नि० चू० प्र० : २३७ आ । अतिचारो - व्यतिक्रमः स्खलनपर्याय: । तत्त्वा० ७-१८ । अतिच्छिए अतिक्रान्तायाम् । ओघ० १५२ ॥ अतिजाति - पविसति । नि० चु० प्र० ३४ आ । अतिजाते - समृद्धतरः । ठाणा० १८४ । अतिजाणं - अतियानम् । आव० ३६६ । अतिजाहि-अतियास्यति प्रवेक्ष्यति । ठाणा० ४६३ । अतिणिओ-आनीतः । आव० २०४ । अतिणीओ - अतिनीतः, प्रापितः । आव० ८०० । अतिणेउं प्रवेश्य । बृ० तृ० ७४ आ । अतिष्णो-ग्लानः । वृ० प्र० २८८ आ । अतितणित-आगच्छद्रच्छत् । नि० चू० प्र० १२० आ । अतिताणकहा- अतियानकथा - नगरादौ प्रवेशकथा | ठाणा २१० । अतरं - तरीतुमशक्यं, विषयगणं भवं वा । उत्त० २९२ । अतरंतं - ग्लानम् । बृ० प्र० २२९ आ । अतरन्त - अति ग्लानः । ओघ० १८३ । अतरंत - ग्लानाः | ठाणा० १३८ । अतरंते - अतरत् - असहः । व्य० द्वि० ३७ अ । अतरंतो- अतरन् अशक्नुवन् । आव० ८४७ । अशकनु वन् – असमर्थः । दश ० ८९ । अशक्नुवान् । आव ० ६३७ । ग्लानः । ओघ ० ४५ । यदाऽऽकाशव्यवस्थिता भ्यां पादाभ्यां न शक्नोति स्थातुं तदा । ओघ० ८४ । गिलाणो । नि० चू० प्र० ४३ अ, ३० आ, ३६० अ ग्लानः । बृ० तृ० ५ आ, नि० चू० प्र० अंतरण-अतरणः, अशक्तः, ग्लान: । ओघ० ८४ अ । ६७, बृ० प्र० २३४ आ । अतरो ग्लानः । ० द्वि० २२४ अ । रत्नाकरः । ब्र० प्र० ३७ अ । १४४ आ । अतसी - अयसी, धान्यविशेषः । ठाणा ० ४०६ । गुच्छविशेषः । प्रज्ञा० ३२ । धान्यविशेषः । नि० ० प्र० अतहणाणे - अतथाज्ञानम् । ठाणा० ४८१ । अतारं - अतारम् तरितुमशक्यम् । भग० ८२ । अतारिमा - दुस्तराः । सूत्र० ८६ । अतिः - अतिशयवान् । ठाणा० ४७३ | अर्तिति - प्रविशन्ति । नि० चू० प्र० २०३ अ । अतिंतिणः-- अतिन्तिणः, अलाभेऽपि नेषद्यत्किञ्चनभाषी । दश० २३३ | अतिन्तिनः, न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना । दश० २५८ । अतिअन्तिय - आदियात्रिकाः, सार्थरक्षकाः । वृ० द्वि० १२५ अ । अतिउच्चाओ - अतिश्रान्तः, प्राघूर्णकादिः । ओघ० १८६ | अतिउव्वरिए - अत्युरिते । ओघ० १३८ । Jain Education International 2010_05 अतिताणगिहाति-अतियानगृहाणि-नगरादिप्रवेशे यानि गृहाणि । ठाणा० ८६ । अतितेया- अतितेजा, रात्रिनामविशेषः । सूर्य० १४७ । (५१) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296