Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ असिपुत्रिका
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
असुरा ]
धार्मिकेषु नवमः । उत्त० ६१४ । नवमः परमाधार्मिकः ।। दिवर्जितत्वात् अशुचिः, शास्त्रवर्जितो वा अश्रुतिः। भग० आव० ६५० । सूत्र. १२४ । सम० २९ ।
३०८ । स्नानब्रह्मचर्यादिवर्जिताः. अश्रतयः. शास्त्रवर्जिताः। असिपुत्रिकः । उत्त० ४५।
जं. प्र. १७० । विगन्धं शरीरमलादि । जीवा० २८२ । असिय-असितः, कृष्णः । प्रज्ञा० ९१ ।
असुण्णंतरा--अशून्यान्तराः, एकोत्तरवृद्धया सर्वदैवाशन्याअसियअं-दात्रम् । आव० २९५।
न्यव्यवहितान्यन्तराणि यासां ता अशून्यान्तरा। विशे० असियग-असियगम् , दात्रम् । आचा०६१। असिरयणं- असिरत्नम् , चक्रवर्तेरेकेन्द्रियपञ्चमरत्नम् । असुति-अशुचीनि, अमेध्यानि मूत्रपुरीषाणि । ठाणा० ४७६ । जं० प्र० २३८ । ठाणा० ३९८ ।
असुद्ध-अशुद्धम् , आधाकर्मादि । ओघ. १७७ । असिलट्टी-असियष्टिः, खगलता। विपा० ५६ । असिः- असुन्नकाल-अशून्यकालः, नारकभवानुगसंसारावस्थानकाखड्गः स एव यष्टिः-दण्डोऽसियष्टिः,अथवा असिव यष्टिश्च।। लस्य द्वितीयभेदः । भग० ४७॥ जं. प्र. २६४।
असुभ-अशुभकार्ये मृतकस्थापनादौ । व्य० प्र० १६९। असिलायं-विखरम् । बृ० तृ. २५ आ।
असुभजोग-अशुभयोगः, अनुपयुक्ततया प्रत्युपेक्षादिकरणम्। असिलिटुं-अश्लिष्टम् । आव० ९९ ।
भग० ३२ । आललागमत- अल्लाकभयम् , अकात्तिभयम् । ठाणा० असुमणाम- अशुभनाम, यदुदयवशात् नामेरधस्तनाः ३८९ । अश्लाघाभयम् । आव० ४७२ ।
पादादयोऽवयवा अशुभा भवन्ति तत् । प्रज्ञा० ४७४। असिलोगो-अश्लाघां, अयशः। आव. ६४६।।
असुभत्ता-अशुभता, न शुभता । प्रज्ञा० ५०४ । अमअसिव-अशिवम् , व्यन्तरकृतं व्यसनम् । आव० ६२६ । गल्यता। भग० २५३ । उद्दाइयाए अभिद्दतं । नि० चू० प्र० ९७ अ । नि० चू० प्र० असुभाणुप्पेहा-अशुभानुप्रेक्षा, अशुभत्वं संसारस्यानुप्रेक्षण७५ अ। व्यन्तरकृत उपद्रवः । बृ० प्र० २३१ । अनुस्मरणम् । ठाणा० १८८ । देवतादिजनितो ज्वरायुपद्रवः । ओघ १३, १४। असुभाते-असुखाय-दुःखाय । ठाणा. १४९ । अशुभाय, असिवाइखेतं-अशिवादिक्षेत्रम, अशिवादिप्रधानं क्षेत्रम. अपुण्यबन्धाय असुखाय वा । ठाणा० २९२ । पापाय, आदिशब्दादूनोदरताराजद्विष्टादिपरिग्रहः । दश० ३९।
असुखाय वा-दुःखाय । ठाणा० ३५८।। असिवुवसमणी-अशिवोपशमनी कृष्णस्य चतुर्थी भेरी। असुयंग-अश्रुताङ्गम् , नोश्रुताङ्गम् । उत्त० १४४ । .. आव. ९७ ।
असुय-अश्रुतं परवचनद्वारेण । भग० २००, ११७॥ असिवोवसमणी-अशिवोपशमनी, कृष्णस्य चतुर्थी भेरी, | असुर-रौद्रकर्मकारी। उत्त० २७६ । षण्मासान् सर्वे रोगोपशमनी। बृ० प्र० ५६ । असुरकुमार-असुरकुमाराः, देवविशेषाः । भग. १९७ । असी-असिः, अस्युपलक्षितः सेवकपुरुषः। जीवा० २७९ ।। असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चत्यसुरहीरो। नि० चू० द्वि० १४१ अ । खड्गः, यमुपजीव्य जनः
कुमाराः। ठाणा. २८ । भवनपतिभेदविशेषः। प्रज्ञा० सुखवृत्तिको भवति, यद्वा साहचर्यलक्षणया असिशब्देन अत्र अस्युपलक्षिताः पुरुषा गृह्यन्ते । जं० प्र० १२२। असुरकुमारीओ-असुरकुमार्यः, देवीविशेषाः। भग० १९७ ॥ असील-अशीलः, अविद्यमानशीलः, सर्वथा विनष्टचारित्र- असुरदारे-सिद्धायतनस्य द्वितीयं द्वारम् । ठाणा० २३० ।
धर्मः । उत्त० ३४५ । अशीला:-दुःशीलाः । ठाणा० ५५३ । | असुरसुरं-असुरसुरम् , अनुकरणशब्दोऽयम् । भग० २९४ । असीलया-अशीलता चारित्रवर्जितत्वात् । अब्रह्मणः सप्त. सरडसरडं अकरितो । ओघ० १८७ । एवंभूत शब्दरहितम् । दर्श नाम । प्रश्न० ६६।
प्रश्न. ११२। असुआ-असूया, अव्याजम् , ईर्ष्या । दश० २४३। असुरा- असुराः, न सुरा असुराः, भवनपतिव्यन्तराः । असुइ-अशुचिः अश्रुतिर्वा । प्रश्न० ६३ । स्नानब्रह्मचर्या- ठाणा. २२। भवनपतिविशेषाः, भवन पतिव्यन्तरा वा।
(१०८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296