Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 252
________________ [ उब्भावणा उम्मग्गजला ] उब्भावणा- उद्भावना - उत्प्रेक्षणा। भग० ४८९ । उत्क्षेपणानि । ज्ञाता० १७७ । उद्भावना। दश० ४४ । प्रकाशनम् । नंदी० ५३ । अपभ्राजना । उत्त० १६९ । उभयकाला दिया रातो य। नि० चू०. तृ० २१आ । उभय किड कम्मं - उभयकृतिकर्म-वन्दनम् । ओघ २२ । उभयजं - गुणनिष्पन्नं, समयप्रसिद्धञ्च । पिण्ड० ४ । अभिगा - उद्भिदो - भूमिभेदाजाता उद्भिज्जाः खञ्जनकादयः । उभयतरो-तं च तवं करेंतो आयरियाइवेयावच्चपि करेति • अल्पपरिचित सैद्धान्तिक शब्दकोषः ठाणा० ३८६ । उब्भिज । नि० चू० प्र० ३३५ आ । उन्भिज - उद्भेया वस्तुप्रभृतिशाकभर्जिका । पिण्ड ०. १६८ | उद्भिय भुवं जाता उद्भिज्जा खजनकादिः । प्रश्न ९० । १५ । उभिजमाण - उद्भिद्यमानं - उद्धाट्यमानम् । जीवा ० १९१ । उभयपइट्टिते - उभयप्रतिष्ठितः - आत्मपरविषयः । ठाणाउब्भिन्न- उद्भेदनं उद्भिन्नं साधुभ्यो घृतादिदाननिमित्तं कुतुपादे १९३ । मुखस्य गोमयादिस्थगितस्योद्घाटनं तद्योगाद्देयमपि घृतादि | उभयपदव्याहतं - गत्यागतिलक्षणे भेदः । आव० २८१। उद्भिन्नम् । द्वादश उद्गमदोषः । पिण्ड० ३४ । उभयपदाव्याहतं - गत्यागतिलक्षणे भेदः । आव ० २८१ । उभय-उद्भेदनमुद्भित् उद्भिज्जन्म येषां ते उद्भिज्जाः - पत्तङ्ग- उभयभविए - उभयभविकं - इहपरलक्षणयोर्भवयोः यदनुगाखञ्जरीटपारिप्लवादयः । दश० १४१ । उद्भिजे-लवणाक- मितया वर्त्तते तदुभयं भविकम् । भग० ३३ । रायुत्पन्नम्। आचा० ३५५ । उभयाज्ञया - पञ्चविधाचारपरिज्ञान करणोद्यत गुर्वा देशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराभ्येत्यर्थः । सम० १३३ । उभयास्तिकः । सम० ४२ । उम्भुतिया - आभ्युदयिकी, देवतापरिगृहीता गोशीर्षचन्दन मयी भेरी आव० ९७ । उमंथण - अवमंथमधोमुखम् । व्य० द्वि० ३२३ आ । उमजायण सगोते - पुष्यनक्षत्रस्य गोत्रम् | सूर्य० १५० । उमा- प्रद्योतराजधान्यामुज्जयिन्यां गणिका । आव ० ६८६ । द्विपृष्ठवासुदेवमाता। आव ० १६२ । सम० १५२ । उमाए - अवमितः परिच्छिन्नो वा । सूर्य० ९५ । उमाणं - प्रवेश: स्वपक्षपरपक्षयोर्येषु तानि तथा । आचा उब्भूयावेउ । दश० चू० ८०.१ उन्भेति - उच्छ्रयन्ति । आव ० ३४२ | ऊर्चयन्ति । उत्त १४७ । उब्भेइम-उद्भेद्यं सामुद्रादि । अप्रासुकम् । दश० १९८ । उभओ - उभयतः- उभौ-- शिरोऽन्तपादान्तावाश्रित्य । ज्ञाता० सलद्धित्तणओ एस उभयतरो । नि० चू० तृ० १२३ अ । उभयनि सेहो - उभयनिषेधः, सङ्घातपरिशातशून्यं, यस्य स्थूगोदाहरणम् । आव ० ४६२ । उभयपंता - उभयप्रान्ता - अभद्रिका, अशोभनेत्यर्थः । ओघ Jain Education International 2010_05 १५ । दश० उभयं - उभयं संयमासंयमस्वरूपं श्रावकोपयोगि । १५८ | संघास साडण, संङ्घातशातनकरणं, यस्य शकटोदाहरणम् । आव० ४६२ । उभर्थभागा - उभयभागा- चन्द्रेणोभयतः - उभयभागाभ्यां पूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते भुज्यन्ते यानि तानि उभयभागानि, चन्द्रस्य पूर्वतः पृष्टत भोगमुपगच्छन्तीत्यर्थः । ठाणा० ३६८ । उभयभागानि - उभयं-दिवसरात्री तस्य दिवसस्य रात्रेचेत्यर्थः, चन्द्र योगस्यादिमधिकृत्य भागो येषां तानि । | सूर्य । । १०४ । आव० ५७१। उम्मग्गगो-अडविपहेण गच्छति अहवा अपंथेण चेव । नि० चू० प्र० ३.१९ / उभयओ - उभयतः, उभयोः - पार्श्वयोः । सूर्य २९३ । उभयकप्रिय - उभयकल्पिक:-यो द्वावपि सूत्रार्थी युगपद् उम्मग्गजला- उन्ममं जलं यस्यां सा उन्ममजला । जै० प्रहीतुं समर्थः । वृ० प्र० ६३ अ । प्र० २३० । ३२६ । उमाव्यतिकर | आचा० १४६ । उम्मग्गं विवरं उन्मज्यतेऽनेनेति वोन्मज्यम्, ऊर्ध्व वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः । आचा० २३४ । अकार्याचरणम्। आचा० २०३ । उन्मार्गः । आव० ७७८ । मार्गादूर्ध्वं क्षायोपशमिकभावत्यागेनौदयिक भाव सङ्कमः । ( १९९) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296