Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 258
________________ [ उचक्खड यश्व । दश० २७३ | उपक्केश:- स्वगतशोकादिः । भग० ९२५ । उवक्खड उपस्कृतं उपस्कर्तुमारब्धम् । पिण्ड० ६५ । उपस्करणमुपस्कृतं -पाकः ठाणा० २२० । लवणवेसवारादिसंस्कृतम् । उत्त० ३६० । अल्पपरिचित सैद्धान्तिक शब्दकोषः उari ] कवलकार्गलादि । आचा० ६० । उपकरोतीति उपकरणम् । ओध० २०७ । वस्त्रादि । भग० ७५० । धर्म्मशरीरोपष्टम्भहेतुः । उत्त० ३५८ । अनेकविधं कटपिटकशूर्पादिकम् । अनु० १५९ । रजोहरणदण्डकादि । ओघ ० १२५ । द्रव्येन्द्रियस्य द्वितीयो भेदः । भग० ८७ । प्रज्ञा० २३ । खड्ग स्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरानिवृत्तिस्तस्याः शक्तिविशेषः । जीवा ० १६ । हस्त्यश्वरथासनमञ्चकादि | आचा० १०० । औपप्रहिकम् । उत्त० ३५८ । उवगरणपडिया- उपकरणप्रतिज्ञा - उपकरणार्थिनः समागच्छेयुः । आचा० ३८४ । उवगरणसंजमे - उपकरणसंयमः - महामूल्य वस्त्रादिपरिहारः, पुस्तकवस्त्र तृणचर्म्मपञ्चक परिहारो वा । ठाणा० २३३ । उवगर (वरप) - अपवरकम् । आव० ६६६ । उवगसित्ताणं - उपसंश्लिष्य, समीपमागत्य । सूत्र० १०७ । उवगहिओ - उपगृहीतः - उपकृतः । आव० ७६८ । उपग्रहितः । आव० ७९३ । १२५ अ । उवक्खडियं । ओघ १६० । वक्खडेंति- उपस्कुर्वन्ति । आव० २९१ । उवक्खडे - उपस्कृतानि नियुक्तानि । जं० प्र० १०५। उवक्खडेउ - उपस्करोतु - राध्यतु । उपा० १५ । उवक्खडेज्जा-तदशनादि पचेत् । आचा० ३५१ । वक्खरो सपदिकः । नि० चू० प्र० ३५६ अ । उपकरणम् । ( मर० ) । उपस्क्रियतेऽनेनेति उपस्करः- हिवादिः । ठाणा० २२० । उवगा - उपगाः- प्राप्ताः । प्रज्ञा० ७० । उपगच्छन्ति तदेकचित्ततया तत्परायणो वर्तन्ते । जीवा० २६० । उवग- गर्भा । वृ० द्वि० ३१ अ उवगओ-उपगतः । आव० ४०० । सामीप्येन कर्मविगम उवगारग्ग- उपकाराग्रं यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्त्तते तद् । आचा० ३१८ | उवगारियलेणाइ - औपकारिकलयनानि - प्रासादादिपीठकल्पानि । भग० ६१७ । उवगारिया - राजधानीस्वामिसत्कप्रासादावतंसकादीन उपकरोति- उपष्टभ्नातीति उपकारिका - राजधानीस्वामिसत्कप्रासा दावतंसकादीनां पीठिका । जीवा० २२२ । पीठिका । राज० उवक्खडणसाला -महाणसो । नि० चू० प्र० २७२ आ । उवक्खडामं जहा चणयादीण उवक्खडियाण जेण सिज्यंति ते कंकड़या तं वक्खडियामं भण्णति । नि० चू० द्वि० लक्षणेन प्राप्तः । आव० ३८६ । उवगच्छया-कक्खा । नि० चू० प्र० २५५ अ । उवगत-उपगतः । आव० ३०८ । उपगतः - आश्रितः । उत्त७ १७८ । उवगमं - उपगच्छति साददयेन प्राप्नोति । उत्त० २३५ । उवगमण - उपगमनं - अवस्थानम् । सम० ३५ । अस्पन्दतयाऽवस्थानम् | भग० १२० । उवगयं-उपगतं-सामीप्येनात्मनि शब्दादिज्ञानं परिणतम् । नंदी १८० । मृतम् । पिण्ड० १३४ उपगतं - ज्ञातम् । आव० ८१२ | उवगरण - चोलपट्टको रजोहरणं नैपद्याद्वयोपेतं मुखवस्त्रिका 'उपलक्षणत्वादणिकसौत्रिकौ च कल्पौ । ० प्र० २९५ अ । दंडकं रजोहरणं च । बृ० प्र० ७१ आ । उपकरणं- औपग्रहि कम् । प्रश्न० १५६ | उपकरणं- उपधिरेव । आव ० ५६८ । आवरणप्रहरणादिकम् । भग० ९४ । लौहीकडच्छुकादि । भग० २३८ । कटादिकम् । भग० ३२२ । व्यजनकटक Jain Education International 2010_05 ८१ । भग० २१९ । उवगिण्हह - उपगृह्णीत - उपष्टम्भं कुरुत । उवगृहिअ - उपगूहितं परिष्वक्तम् । सम्प्राप्तकामस्य षष्टो भेदः । दश० १९४ । उवगो - अन्यगच्छीयः साधुः । वृ० तृ० २१० अ । खुड्डा कुमारो वा । नि० चू० प्र० ८८ अ । उवग्गं-उपार्थ- समीपभूतम् । आव ० ४०७ । उवग्गछाया - छायाभेदः । सूर्य० ९५ । उवग्गह-उपग्रहः- शिष्याणामेव ज्ञानादिषु सीदतामुपभकरणम् । व्य० प्र० १७२ अ । उपष्टम्भः । पिण्ड० २७ । उपगृह्णातीति उपग्रहः । ओघ० २०७ । शिष्याणां भक्त (२०५) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296