Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उसभकण्ठो
उसुयार ]
जं० प्र० १०७ । पट्टः । सम० १४९ । परिवेष्टनपट्टः । ठाणा ३५७ । प्रज्ञा० ४७२ । उसभकण्डो-वृषभकण्ठः- वृषभकण्ठप्रमाणो रत्न विशेषः । जीवा० २३४ ।
चू० द्वि० ११८आ | निदाघादितापात्मकम् । उत्त० ८२ । उष्णः - धर्मः । ठाणा० २८७ । आहारपाकादिकारणं वयाद्यनुगतः । अनु० ११० । उष्णो मार्दवपाककृत् । ठाणा ० २६ । उष्ण:- अप्रासुक्रम्। दश० २०६ ।
उसभकूड - ऋषभकूटः, जम्बूद्वीपे उत्तरार्द्धभरते पर्वतः । उसिणपरितावे - उष्णपरितापः- उष्णं - उष्णस्पर्शवद् भूशिलादि तेन परितापः । उत्त० ८९ ।
जं० प्र० ८७ । आव० १५१ ।
उसभज्झया-वृषभध्वजाः- वृषभ चिहोपेता ध्वजाः । जीवा० उसिण भूप - अस्वाभाविकमौण्यं प्राप्तः । भग० १७५ । उसिणोदय - उष्णोदकं - स्वभावत एव क्वचिन्निर्झरादावुष्णपरिणामम् । बादराकायभेदः । प्रज्ञा० २८ । उसिणोद गं- उष्णोदकं क्वथितोदकम् । दश० २२८ । उद्वृत्तत्रिदण्डम् । पिण्ड० १७ । उसिणोद्गवियडेण - उष्णोदकविकटेन- उष्णोदकेनाप्रासुकेनाण्डोत्तेन पश्चाद्वा सचित्तीभूतेन । आचा० ३४२ | उलिय - उत्सृतानि - लम्बमानानि । राज० ६४ । उसीर- उशीरं वीरणीमूलम् । ज्ञाता० २३२ । जीवा० १९१ । राज० ३४ । मूलविशेषः । जीवा ० १३६ । ओशीरं- वीरणीमूलम् | प्रश्न० १६२ । उसीसवणं-सीसस्स सभीव उवसीसं, सीसस्स वा उक्खंभणं उसीसं द्ववणं णिक्खेवो । नि० चू० प्र० २४७अ ।
उसु - इषुः - बाणः । भग० ९३, २३० । शरपत्रफलादिसमुदायः । भग० २३० ।
उसुअ- इषुकः - इषुकाकारमाभरणं, तिलकं वा । पिण्ड०१२४ । उसुआर - इषुकारः - राजपुत्रविशेषः । उत्त० ३९४ ।
उसभसिरि- श्री ऋषभः । सम० १०६ । उसभसेण मुनिसुव्रत जिनस्य भिक्षादाता । सम० १५१ । ऋषभस्वामिनः प्रथम गणधरः । सम० १५२ । ० प्र० २५४अ । ऋषभसेनः - भरतपुत्रः । आव० १४९ । उसभा - ऋषभा - शाश्वत प्रथमप्रतिमानाम | जीवा० २२८ । उसुआरपुरं - इषुकारपुरं - नगरविशेषः । उत्त० ३७५ । उसवियं उवसामियं । नि० चू० प्र० २९४अ । उसुकारिज्जं - इषुकारीयं- उत्तराध्ययने चतुर्दशमध्ययनम् । उसह - ऋषभः, संयमभारोद्वहनादृषभ इव ऋषभः, वृषभो वा इति संस्कारः, तत्र वृषभ इव वृषभ इति वा, वृषेण उसुकाल - उक्खलं, उदूखलं । नि० चू० द्वि० ८३आ। भातीति वा वृषभः । जं० प्र० १३५ । उसुगारपव्वय-पर्वतविशेषः । ठाणा ८० । उलहकूडप्पभाई-ऋषभकूटप्रभाणि ऋषभकुटाकाराणि । उसुत्तियलयं जेण वा कट्ठाइ संचालेति तं सविसं उमुक्तियहयं । नि० चू० प्र० ११६आ । उसुद्धसरीरो-मलपंकियसरीरो उमुद्धसरीरो भन्नति । नि
उत्त० ३९३ ।
जं० प्र० ८८ ।
उसह कूडे - ऋषभकूटः । जं० प्र० २५० । उसहछाया-वृषभच्छाया-छायायाः सप्तमो भेदः । प्रज्ञा०
चू० द्वि० ६५अ |
उमट्टिता कुट्टिया पुणो मट्टियाए सह कुट्टिजंति एस । नि० चू० तृ० ६४अ ।
उसुयार - ३षुकारः- नगरविशेषः, ऋषभदत्तगाथापतिस्थानम् । विपा० ९५ । इषुकारपुरनृपतिः । उत्त० ३९५ ।
अल्पपरिचितसद्धान्तिक शब्दकोषः
२१५ ।
उसभनाराय - ऋषभनाराचं यत्पुनः कीलिकारहितं संहननं तत् । प्रज्ञा० ४७२ । उसभदत्त नामविशेषः । भग० ६२०, ५३३, ५४९, ५५६, ५५७ । आचा० ४२९ | नवमशते त्रयत्रिंशत्तमोद्देशकेऽभिहितः । भग० ४७५ । ऋषभदत्तः - इषुकारनगरे गाथापतिः । त्रिपा० ९५ । जम्बूस्वामिनः पिता । नि०चू० द्वि० २९आ । उसभपुरं ऋषभपुरं द्वितीयनिवोत्पत्तिस्थानम् । विशे० ९३४ । धनावहराजधानी । विपा० ९४ । राजगृहस्या परनाम । आव० ३१५ । नगरविशेषः । उत्त० १०४ । राजगृहम् | ठाणा० ४१४ । जीव प्रदेश प्ररूपक निवोत्पत्तिस्थानम् । आव० ३१२ ।
३२७ ।
उसहपुरं - ऋषभपुरं - नगरविशेषः । उत्त० १०५ । उसा हो । नि० चू० द्वि० ८३अ । उसिण-तावितं तं चैव ववगयजीवं, एक्कसिं धोरणं । नि०
Jain Education International 2010_05
(२१७)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296