Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 288
________________ [ओवक्कमियं अल्पपरिचितसैद्धान्तिकशब्दकोषः ओवीलं] ओवकमियं-उपक्रम्यतेऽनेनायुरित्युपक्रमो-ज्वरातीसारादिस्तत्र ओवयारिअविणय । औपचारिकविनयः-विनयस्य द्वितीयो भवा या सा औपक्रमिकी । ठाणा० २७ । भेदः । दश• ३१ । ओवक्खडितं-उपस्कृतम् । आव० ३५३ । ओवरणं-अपवरकम् । आव० ५६० । ओवग्गहिओ-औपग्रहिकः । उत्रग्गहितः गच्छ साहारणो।। ओवरिऊण-अवतीर्य । उत्त० ११९ । ओघ० ९२ । ओवसमिए-कर्मोपशमेन निवृत्त औपशमिकःकर्मानुदयलक्षणः। ओवज्झणं-प्रवाहे वहनं । बृ० तृ. २२९अ । सूत्र. २३० । ओवट्टणा-वालना पश्चादानयनम् । बृ० द्वि० ८५आ । । 1 ओवहिए-औपधिकः-उपधिना-छद्मना चरतीयौपधिकः । उत्त० ६५६ । . ओवणिहिए-उपनिहितं यथा कथञ्चित् प्रत्यासन्नीभूतं तेन ओवहिया-औपधिका-मायाप्रयोजना-कषायप्रत्ययाः, उपचरति यः सः औपनिहितिकः, उपनिधिना वा चरतीति करणप्रयोजना वा । औप० १०७ । स औषनिधिकः । औप० ३९ । ओवाइणित्तए-उपादातु-प्रहीतुं, प्रवेष्टुम् । ठाणा० १५७ । ओवतिउं-अवपतितुं-जेतुम् । दश० ५० ।। ओवाइयं-उपयाचितम् । विपा० ७७ । याचितस्य-प्रार्थिओवत्तिया अपवर्त्य-अग्निनिक्षिप्तेन भाजनेनान्येन वा दद्यात् । तस्य प्राप्तरुपरि देवेभ्यो देयम् । उत्त० १३८ । उपयादश. १७५ । चितम् । आव० ७.९ । ओवमिप-उपमया निवृत्तमौपमिक, उपमामन्तरेण यत्काल- ओवाई-ओलावयप्रधाना विद्या । आव० ३१९ । प्रमाणमनतिशायिना ग्रहीतुं न शक्यते तदोपमिकम् ।। ओवाय-उपाये-मृदुपरुषभाषणादौ भवं औपायं, उपपतनमुपजं. प्र. ९२ । उपमया निवृत्तमौपमिक, उपमानमन्तरेण । पातः-समीपभवनं तत्र भवं औपपातं-गुरुसंस्तारास्तरणयत्काल प्रमाणमनतिशायिना ग्रहीतुं न शक्यते तदौपमिकम्। विश्रामणादिकृत्यम् । उत्त० ५८ । विघ्नम् ( मर. ) अनु. १८१ । अवपातः-निर्देशः । सूत्र. २४२ । अवपानः-प्रपातस्थानं, ओवमिय-उपम या निर्धनं औपमिकम् , उपमामन्तरेण यत् यत्र चलन् जनः सप्रकाशेऽपि पतति । जं.प्र. १२४ । कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकम् । अवपातः-गर्लादिरूपम् । दश० १६४ । अवपातः-गर्ताभग० २७६ । विशेषः । प्रश्न. २२ । ओवम्म-औपम्यं-उपमा । उत्त. ३२१ । उपमानमुपमा ओवायकारी-उपपातकारी-आचार्यनिर्देशकारी. यथोपदेशं सैवौपम्यं-सदृशः । ठाणा. २६२ । क्रियासु प्रवृत्तः, सूत्रोपदेशप्रवर्तकः । सूत्र. २३४ । अवओवमसच्चा-औपम्यसत्या-पर्याप्तिक सत्याभाषाया दशमो | पातो-निर्देशस्तत्कार्यवपातकारी-वचननिर्देशकारी सदा आज्ञा. भेदः । प्रज्ञा० २५६ । उपमेवीपम्यं तेन सत्यं औपम्य सत्यम् । विधायी । सूत्र. २४२ ।। सत्याभाषाया दशमो भेदः । ठाणा० ४८९ । औपम्य सत्यं ओवासो-अवकाशः । दश० ५८ । नाम समुद्रवत्तडागः । सत्याभाषाया दशमो भेदः । दश. ओवाही-विशेषेण उपाधीयत इति वोपाधिः । आचा० १७४। २०९ । उपमीयते-सदृशतया गृह्यते वस्त्वनयेत्युपमा सैव ओविअ-ओपितं-परिकर्मितम् । भग० ४७८ । ओपितःऔपम्यम् । भग. २२२ । उपमानमुपमा सैवौपम्यं अनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपम् ।ठाणा०२५४। ओविय-परिकर्मितम् । औप० २४, ६६ । राज. ४८ । ओवयइ-उत्पतति-ऊर्ध्व गच्छति । भग. १७९ । उज्ज्वलितः । ज्ञाता. २२२ । ओपितः-परिकर्मितम् । ओवयण-अवपदनं-प्रोङ्खनकम् । ज्ञाता० ४३ । प्रश्न. ७६ । ज्ञाता० १९।। ओवयमाण-अवपततो-व्योमाङ्गणादवतरतः । ज्ञाता.४६। अवपतन् । ज्ञाता० १६६ । ओबीलं-अवपीडं-शेखरं. उपपीडा वा वेदना। विपा०७२ । २३५ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296