Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 290
________________ [ओसवणं अल्पपरिचितसैद्धान्तिकशब्दकोषः ओहबले ओसवणं-प्रशमनम् । नि. चू० प्र० २०७ अ । उत्त. १४२ । उशीरं-वीरणं मूलम् । जं. प्र. ३५ ।। ओसह-औषधः । अन्तरुपयुज्यते । ओघ० १३४ । एका- वीरणीमूलम् । ज्ञाता० २३२ । ङ्गम् । प्रश्न.१५३ । महातितकवृतादि । भग०३२६ । केव. ओसीरपुड-पुष्पजातिविशेषः। ज्ञाता. २३२॥ लहरीतक्यादि, अन्तरुपयोगि वा। पिण्ड०१९। एकद्रव्यरूपम् । ओसीसं-उच्छीर्षम् । आव० ४५३ । विपा० ४१ । ज्ञाता. १८१ । त्रिकटुकादि । ज्ञाता० १३६ । | ओसीसओ-उच्छीर्षकः । आव० ३५४ । आव० ११५ । उत्त० १४२ । हरितक्यादि । ओघ०६८ । ओसीसा-सीसस्स समीवं उवसीसं । नि०८०प्र०२४७अ । एलायचूगंगादि । नि० चू० प्र. ७६अ। बहुद्रव्य समुदायः । । आव० ४१६ । नि०चू०प्र०१४४आ। एकद्रव्याश्रय,त्रिफलादि । औप०१००। ओसोवणि-अवस्वापिनीम् । आव० ३७१ । ओसहग-औषधाङ्गम् । औषध कारणम् । उत्त० १४२। ओस्सट्टो-उत्साहः । नि० चू० प्र० २८४आ । ओसहजुत्ती- ओषधयुक्तिः-औषधादीनां-अगुरुकुंकुमादीनां ओस्सन्नं-बाहुल्येन-अनुपरतत्वेन । भग० ९२६ । सजि काराजिकादीनां च युक्तिः-योजनं समविषमविभाग ओस्लारेह-उत्सारयत-पारयत । उत्त० १७८ । नीतिर्वा । उत्त० ३० । ओहंजलिया-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । प्रज्ञा० ओसहाइ-औषधादि-अगुरुकुंकुमादि सज्जिकाराजिकादि च । उत्त. ३० । ओह-ओघोपधिः-उपधेः प्रथमो भेदः यो नित्यमेव गृह्यते । ओसहि-औषधयः, फलपाकान्ताः.ते च शाल्यादयः । प्रज्ञा. ओघ० २०८ । संक्षेपः । नि. चू० प्र० १७९अ । ओघ:३० । औषधिः-शाल्यादिः । भग. ३०६ । आचा. ३० । ओसहिपत्ता-सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः प्रवाहः । जीवा० २०७। सामान्यं, स्वपरपृथग्विभागकरणा भावरूपः । पिण्ड ०७७ । प्रवाहः । उत्त० २४१ । जं०प्र०५३, । प्रश्न. १०५ । ओसही-औषधिः-जयाविजयद्धिवृदयादयः । उत्त० ४९० । ११७। ओघः-सामान्य श्रताभिधानम् । दश०१५ । भवौघः, फलपाकान्ताः । उत्त. ६९२ । औषधी राजधानीनाम । संसार:, अष्टप्रकार कर्म वा । सूत्र. २९ । अविच्छेदः, जं० प्र० ३४७ । औषधिः-फलपाकान्ताः, शाल्यादिः । अवित्रुटितत्वम् । प्रश्न. ८२ । संसारसमुद्रः । सूत्र. १४५। जीवा० २६ । प्रवाहेणाविच्छिन्नम् । प्रश्न. ७४ । सामान्यम् । पिण्ड. भोसहीओ-औषधयः, शाल्यादिकाः । जं० प्र० १६८ । १४७ । सामान्यः । आव. ३३६। प्रवाही। जीवा० २७७॥ सालिमातियाओ । नि० चू० प्र० १९५आ । सामान्यम् । जं. प्र.७ । उस्सग्गो-तत्थ सव्वं कालियसुत्तं . ओसही तिणा-औषधितृणानि-शाल्यादीनि । उत्त० ६९२ । ओयरति तं सव्वं ओहो भण्णति । पेढिया निसीहपेढिया । ओसा-अवश्यायः-जलविशेषः । आव०५७३ । त्रेहः । जीवा. नि० चू० प्र० ९७आ। सुत्ते सुत्ते जं उस्सग्गदरिसणं तं ओहो, २५ । स्थान विशेषः । उत्तर ३७९ । रात्रि जलमू । भग० जो पुण अविसिट्ठा आवत्ती सो ओहो । नि० चूतृ०१४५आ। ६९४ । सामान्यमध्ययनादि नाम । ठाणा० ५। ओघः-प्रत्यक्षोपओसारिय-अवसारित-अवलंबितम् । भग०३१८ । ज्ञाता. लभ्यमानं संसारसमुद्रः । दश० २५६ । संक्षेप्तः । ओघ. २२१ । प्रलम्बीकृता । ज्ञाता० २३९ । ८८ । ओसारेजा-अपसारयेत् -पाटयेत् । अनु. १७६ । ओहजीव-ओघजीवः, भावजीवस्य प्रथमो भेदः । दश०१२। ओसावणि । नि० चू० प्र० ७६अ । ओहटुं-प्रार्थितम् । ओघ० ६७। याचितः । नि० चू० प्र. ओसारेयव्यो-परित्यागः । नि० चू० प्र० ३४२अ । १६५ अ । ओसासिअ-आवश्यकी । बृ० द्वि० २१७आ । | ओहनिप्फण्ण-ओघनिष्पन्नः । निक्षेपभेदः । दश०१५ । ओसित्तं-अवसिक्तं , आर्टीकृतम् । आचा० ३२१ । । अङ्गाध्ययनादिसामान्याभिधानन्यासः । आचा० ३। : ओसीरं-ओशीरं-वीरणीमूलम् । प्रश्न. १६३ । चन्दनम् । | ओहवले-ओघबलः । अव्यवच्छिन्न बलः । औप० ७८ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296