Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 289
________________ [ ओवीलप ओवीलए- अपव्रीडयति विलज्जीकरोति यो लज्जया सम्यनालोचयन्तं सर्वे यथा सम्यगालोचयति तथा करोतीत्य आचार्यश्री आनन्दसागरसूरि सङ्कलितः पीडकः । ठाणा ४.४ | ओव्वत्तिऊण - अपवर्त्य | ओघ २१ । ओविग्गमणो- उद्विग्नमनाः । आव २२० । ओष्ठः- दस्तच्छदः । आचा० ३० । ओस - अवश्यायः, शरत्कालभावी श्लक्ष्णवर्षः । उत्त० ३३४ | क्षपाजलम् | ठाणा • २८७ । अवश्यायः हः । दश०१५१ । अवश्यायः- शरदादिषु प्रभातिकसूक्ष्मवर्षः । उत्त० ६९१ । ओसक्कइन्ता-उत्ष्वष्क्य-उत्सृत्य लब्धावसरतयोत्सुकीभूय । अवष्वष्क्य- अपसृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथा । ठाणा० ३६५ । अवसर्प्य, प्राप्य वा । आव० १९ । ओक्कणं - रन्धनवेला । ओघ ७ १४८ । अवष्वष्कणम्, विवक्षित विध्वंसनादिकालस्य ह्रासकरणम्, अर्वाक्करणम् । बृ० प्र० २६१ । अवष्वष्कणं- स्वयोगप्रवृत्तनियतकालावधेर्वाकरणम् । पिण्ड० ९१ । ओसक्किय प्रज्वाल्य | आचा० ३४५ । ओसक्किया- अव सर्प्य, अतिदाह भयादुल्मुकान्युत्सार्येत्यर्थः । दश० १७५ । ओसढ-उत्सृतः - उपघातेभ्यो निर्गतः । दश० २१९ । Jain Education International 2010_05 ठाणा० १८९ । प्रायसः । आव ० २८५ । नानुपरतत्वेन । उस्सणं- प्राचुर्येण । प्रश्न २२ । अवसन्नः - सामाचार्यासवनेऽवसन्नवत् अवसन्नः । आव० ५७ । एकान्तः । बृ० प्र० मंगितं । नि० चू० द्वि० १८ । ओसण्ण-चिरायणं अपरिभोगद्वाणं । नि० चू० प्र० १९३अ । ओसन्नं - बाहुल्यम् । प्रज्ञा० ५०३ | बाहुल्येन । भग० ३०८ । अवसन्ना - श्रान्ता | भग० ५०२ । ओयो वा संजमो तंमि सव्णो ओसगो । नि० चू० प्र० २१७अ । ओसद्धो- अपसन्नद्धः । उत्सन्नद्धः । आव० ७१२ । ओसत्तमलदामा | आचा० ४२३ । भोसतो - उत्सक्तः - उपरिसंबद्धः । औप० ५ । ज्ञाता० ४ । ओसधी-वण्णाइफला अंबादिया । नि० चू० द्वि० १५७अ । ओसघीओ । टागा० ८० । ! ओसन्न - उत्सन्न - प्रायेग । विशे०९२६ । अवसन्नः - विवक्षिता नुष्टानालसः, आवश्यकस्वाध्याय प्रत्युपेक्षणाध्यानादीनामसम्यकारीत्यर्थः । ज्ञाता० ११३ | बाहुल्यलक्षणम् । भग० २१ । प्रायः । भग० ३०९ । प्रवृत्तेः प्राचुर्यं बाहुल्यं, बाहुल्ये । २३६ ओसरे ] ११आ । ओसन्नकारणं - बाहुल्यं, बाह्यकारणम् । प्रज्ञा० २२३ । बाहुल्यकारणम् । प्रज्ञा० ५०३ । ओसन्न दोसे - बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णा - मन्यतर ओसन्नदोषः । ठाणा० १८९ । ओसन्नया - पराभवः । उप० मा० गा० ३५० । ओसन्नविहारी - अवसन्नानां विहारो बहूनि दिनानि यावत्तथा वर्त्तनं अस्यास्तीति अवसन्नविहारी । ज्ञाता० १११ । ओसपिणि-अव सर्पति हीयमानारकतयाऽवसर्पयति वा क्रमेणायुः शरीरादिभावान् हापयतीत्यवसर्पिणी । जं० प्र० ८९ । दशकोटी कोट्यः सागरोपमाणां सुषमसुषमाद्यरकक्रमेण अवसर्पिणी । जीवा ३८५ । ओसप्पिणी - अवसर्पन्ति - प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरायुःप्रमाणादिकमपेक्ष्य ह्रासमनुभवन्त्यवश्यमिति अवसर्पिण्यः, दश सागरोपमकोटिकोटी परिमाणाः । उत्त० ६५७ । अवसर्पिणी--अवसर्पति हीयमानारकतया अवसप्र्पयति वाssयुकशरीरादिभावान् हापयतीति, सागरोपमकोटीकोटी दशकप्रमाणः कालविशेषः । ठाणा० २७ । अवसर्पिणी- दशसागरोपम कोटाकोटिमाना । अनु०९९ । कालविशेषः । आव ० १२०, भग० ८८८ । दशसागरोपमकोटी कोट्यः प्रमाणाः । ठाणा० ८६ । ओसमणं - व्यवशमनम् । बृद्वि० ७७अ ओसरह - अपसर्पति । उत्त० ५३ । अपसरति । उत्त० ३०२ । आव० ६४०, ३५९ । ओसरणं - बहूनां साधूनामेकत्रमीलनम् । बृ तृ०२१८आ । समवसरणम् । वृ०प्र०२७०आ। चउ० । व्याख्यानश्रवणादि । बृद्वि ०२५२आ । अवसरणं - साधुसमुदायः । पिण्ड ०९२ । ओसरणा- आर्यिकाणामुपकरणविशेषः । ओघ० २०९ । ओसरिऊण-अपसृत्य । आव० २९२ । ओसरिओ-अपसृतः । आव० ४०५ । ओसरित्ता - अपसृत्य | आव० २१३ । व्युत्सृज्य । आउ० । ओसरे - अवसर्पन्ति । आव० ६१८ | For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296