Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
' [ ओहावि
अल्पपरिचितसैद्धान्तिकशब्दकोषः
औलूक्यं ]
मलना । ओघ० ९३ । गृहस्थीभवनम् । बृ०तृ०१४४अ । ओहियं-औधिकम् । ओघ० २१७, १९९ । औधिकम्-निर्विअपभ्राजना । उत्त०१९२ । परिभवः। ओघ०१८ । हीलना। शेषणं नरकम् । भग० ४५ । ओघ० ७४ ।
ओहियमत्तगं-प्रश्रवणमात्रकम् । नि००त. १३२आ । ओहाविध-अवधावितः-अपसृतः । दश० २४७ । ओहिया-औषिकी-तिर्यस्त्री । जीवा० ५९ । ओहाविउकामो-अवधावितकामः। उन्निष्क्रमितकामः। उत्त० | ओही-अवधिः-प्रज्ञापनायास्त्रयस्त्रिंशत्तमं पदम् । प्रज्ञा.६ ।
अव-अधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेति अवधिःओहावेज्जा -अवधावेत् । व्य. प्र. १६६आ ।
मर्यादा वा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा ओहासणं-समयपरिभाषया विशिष्टद्रव्ययाचनम् । आव.
तदुपलक्षितं ज्ञानमप्यवधिः। प्रज्ञा० ५२७ ।। ५७६। ओहासणभिक्खा -ओहासणभिक्षा-विशिष्टद्रव्ययाचनं स- ओहीपदं-प्रज्ञापनायाः त्रयत्रिंशत्तमं पदम् । भग० ७१९ । मयपरिभाषया ओहासणं तत्प्रधाना या भिक्षा। आव०५७६ । | ओहीरमाणी-प्रचलायमाना । भग० ५४० । वारंवारं ओहासि-ओभासिअ-पाथितः । ओघ०७० सूत्र. ३८६ ईषन्निद्रां गच्छन्तीत्यर्थः । ज्ञाता. १५। भोहिंजलिया-चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । ओहुए-अवधुत उल्लंघितः । बृ.द्वि. ६१ अ । ओहि-अवधिः-अवधीयतेऽनेनास्मादस्मिन्वेति।ठाणा०३४७ । |
-ओघमरणं सामान्यतः सर्वप्राणिनां प्राणपरित्यागात्मरूपिमर्यादा, करणनिरपेक्षो बोधरूपः । ठाणा. ४४८ ।। कम् । उत्त. ३२० । अवधीयतेऽनेनेति, अवधीयत इति, अधोऽधोविस्तृत परि. | ओहेणं-ओघेणं-संक्षेपेण । ओघ० ८८ । च्छिद्यते मर्यादया वेति, अवधीयतेऽस्माद् अस्मिन् वा, ओहोवधी-ओहः-संक्षेपः, स्तोकः, लिङ्गकारकः, अवश्यअवधानं वा विषयपरिच्छेदनम्। आव०८ । मध्ये । ओघ०२०८।। ग्राह्यः । उपधेर्मेंदः । नि० चू० प्र० १७९ अ।। अधोऽधो विस्तृतविषयवेदकम् । परिच्छेदः । मर्यादा। उत्त. ओहोवही-ओघोपधिः-उपधेर्भेदः। उत्त० ५३७ । ओघोपधिः ५५७ । अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽने- नित्यमेव यो गृह्यते ओघोपधिः । ओघ० २.८ । नेत्यवधिः. अथवा अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेद- औदारिक-चह्निकम् । ओघ ९० । उपादानात्प्रभृति अनु. कतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, यद्वा अवधानं समयमुद्गच्छति वर्धते जीर्यते शीर्यते । तत्त्वा० २-४९ । -आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः ।नंदी६५। अवधिः- औदारिकबन्धनं-यदुदयवशाद् औदारिकपुद्गलानां गृहीअवशब्दोऽधःशब्दार्थः, ततश्चाध इत्यधस्ताद्धावति अधोऽधो तानां गृह्यमाणानां च परस्परं तैजसादिपुद्गलैश्च सह विस्तृतविषयवेदकतयेत्यवधिः, औणादिको डिः, यद्वा 'अवे'
सम्बन्ध उपजायते तत् । प्रज्ञा० ४७० । त्यध एव धानं धातूनामनेकार्थत्वात् परिच्छेदोऽवधिः, 'उप- औदारिकसङ्घातनाम-यदुदयवशादौदारिकशरीररचनाऽनुसर्ग घोः किरिति (पा. ३-३-८२) किः, अथवाऽवधिः- कारिसघातरूपा जायते तत् । प्रज्ञा० ४७० । मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरित्येवंरूपा औदारिकाङ्गोपाङ्गनाम-यदुदयवशादौदारिकशरीरत्वेन पतदुपलक्षितं ज्ञानमप्यवधिः । तृतीयं ज्ञानम् । उत्त०५५७।
रिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तत्। औधिकः-विशेषगरहितः । प्रज्ञा० ३४२ ।
प्रज्ञा० ४७० ।
औदार्य-दाक्षिण्यम् । ज० प्र० १८४ । ओहिदंसणं-अवधिदर्शनं अवधिरेव दर्शनं-रूपिसामान्यग्रह
पग्रह औदेशिक-शबलस्य षष्टो भेदः । प्रश्न० १४४ । आधाकर्म । णम् । जीवा० १८। ओहिमरणं-अवधिमरण-सप्तदशमरणभेदे द्वितीयः । उत्त०२३०॥
त्र. १९१। पञ्चविधमरणे द्वितीयः। भग० ६२४ । अवधिः-मर्यादा तेन औदभूतिकी-द्वितीयभेरीनाम । विशे० ६१९ । मरणं अवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयः | औपसर्गिकं-पदस्य तृतीयो भेदः । आव०३७९ । परीति कर्मदलिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूय मरिष्यति | औपसर्गिकम् । अनु० ११३ । तदा तत् । सम० ३३ ।
। औलूक्यं-मतविशेषः । उत्त० ३३० इति प्रथमो विभागः समाप्तः ।
२३९
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296