Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 286
________________ [ ओमोयरिय अल्पपरिचितसैद्धान्तिकशब्दकोषः ओराल] ओमोयरिय-अवमौदर्य-दुर्भिक्षम् । आव० ६२६ । अवमं- जीवा०२७२ । परिकमितम् । प्रश्न० ८१ । न्यूनमुदरं-जठरमस्यासाववमोदरस्तद्भावः अवमौदर्य-न्यू- | ओयविया-कुशलाः । बृ० तृ. ५८ अ । नोदरता । उत्त० ६०४ ।। ओयवेइ-उपैति । आव० १५० । ओमोयरिया-अवम- ऊनमुदरं-जठरं अवमोदरं तस्य करण- ओयसंठिती-ओजसः- प्रकाशस्य संस्थितिः-अवस्थानम् । मवमोदरिका । ठाणा० ३६४ । अवमं-ऊनमुदरं-जठरं सूर्य ७९। यस्य सः, अवमं चोदरं अवमोदर तद्भावोऽवमोदरता, अव- ओया-ओजः-प्रकाशः । सूर्य० ७९ । मोदरस्य वा करणमवमोदरिका । ठाणा. १४८ । | ओयाए-उपायातः-उपागतः । भग० ३१९ । सम्प्राप्तः । ओस्मिमालिणी-और्मिमालिनी-नदीविशेषः।०प्र०३५७। निरय० ६ । उपायातः-उपागतः । ज्ञाता. १६७ । ओयं-रसम् । (तं०) ओजसा-दाहापनयनादिस्वकायकरणशक्त्या। ज्ञाता०१७० । ओयंसी-ओजस्विनः-मानसावष्टम्भयुक्ताः । भग. १३६ । ओयाणेत्ति-अनुश्रोतोगामिनी, पानीयानुगामिनी । नि० ओजः-मानसोऽवष्टम्भस्तद्वान् ओजस्वी । राज. ११८ । चु० प्र० ४४ आ । निरय० २ । ज्ञाता० ७ । ओजस्विनः-मानसबलोपेतत्वात् ओयारिया-अवतारिता । आव. ६८५। अवतारिका । । सम० १५६ । आव० ३५० । ओय-ओजः-आहारग्रहणे प्रथमो भेदः । ठाणा०९३ । ओजः ओयारो-अवतार:-जलमध्यप्रवेशनम् । जीवा० १९७ । --आर्तवम् । ठाणा० १४५ । ओजः-प्रकाशः । सूर्य० ७ । ओयाहारे-ओजः-उत्पत्तिदेशे आहारयोग्यपुद्गलसमूहः, विषमः । सूर्य० १५६ । उत्पत्तिदेशे आहारयोग्यपुद्गलसमूहः। ओज आहारो येषां ते ओजआहाराः। प्रज्ञा० ५१० । तैजसेन प्रज्ञा० ५१० । कार्मणेन च शरीरेणौदारिकादिशरीरानिष्पत्तर्मिश्रेण च य ओयइ-पश्यति । विशे० ३७४ । आहारः सः सर्वोऽपि ओजाहारः, औदारिकादिशरीरओयणं-ओदनं । सूर्य० २९३ । कूरः । प्रश्न० १५३ ।। पर्याप्त्या पर्याप्तकोऽपीन्द्रियानपानभाषामनःपर्याप्तिभिरकूरादि । ओघ० १३३ । ओदनं-कोद्रवौदनादि । आचा. पर्याप्तकः शरीरेणाहारयन् ओजाहारः । सूत्र. ३४३ । ओयत्तण-व्याघातः । पिण्ड० १६२ । ओयो-संजमो। नि० चू० प्र० २१७ अ । ओयत्तति-परावर्तते । दश० १०८।। ओरब्भं-औरत्रं-उत्तराध्ययनेषु सप्तममध्ययनम् । उत्त० ९। ओयन्ने-ज्ञातायां सप्तदशमध्ययनम् । आव० ६५३ । ओरस-आन्तरः | भग० ६३३ । ओयपए स-विषमसंख्यप्रदेशः । भग० ८६१ । ओरस्स-उरसि भवं-औरस्य-शरीरबलम् । सूत्र. १६६ । ओयरह-अवतरत । आव. ३५२ । ओरस्सबली-महापरकमाः । बृ० तृ. १७४ आ। ओयरिआ-औदरिकानाम-यत्र गताः तत्र रूपकादिकं प्र- ओरालं- विस्तरवत, समयपरिभाषया मांसाथिस्नाय्वाद्यवक्षिप्य समुद्दिशन्ति, समुद्देशनानन्तरं भूयोऽप्यग्रतो गन्छन्ति बद्धम् । प्रज्ञा० २६९। मांगास्थिस्नाय्वाद्यवबद्धम् । ठाणा. । बृ० द्वि० १२५अ । २९५ । उदारं-अत्यद्भुतम् । सूर्य० २९४ । उदारः-प्रधानः । ओयरिया-औदरिका-उदरभरणैकचित्ताः । ओघ. ७१ । । भीमः। औप० ८४ । ओराल-आशंसारहिततया प्रधानम् । ओयवणं-साधनम् । जं. प्र..४८ । भग० १२५। उदार:-प्रधानः । भग. १२॥ भीमः-भयानकः। ओयविअं-अल्पसागारिकः-श्रावकः, खेदज्ञम् । ओघ० ज्ञाता० ७॥ स्फाराकारः। राज. ११९ । भीष्मः, उग्रादिओयविए-प्रसाधिते । व्य. द्वि० १७६आ। विशेषणविशिष्टतपःकरणतः पावस्थानामल्पसत्त्वानां भयानकः। ओयवियं-सुपरिकर्मितम् । सूर्य० २९३ । तेजितम् । जीवा० . प्र. १६ । भग० १२ । सूर्य० ५। उदार: ।जीवा० ३२२॥ १६४ । विशिष्ट परिकर्मितम् । जीवा० २३२ । परिकर्मितम्। एकेन्द्रियापेक्षया प्रायः स्थला द्वीन्द्रियादय इति ।उत्त० ६९३॥ २३३ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296