Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 284
________________ ओजप्रदेशं धनचतुरस्र अल्पपरिचितसैद्धान्तिकशब्दकोषः ओबद्धभो] ओजःप्रदेशं धनचतुरस्रं-सप्तविंशतिपरमाण्वात्मकं सप्त- | ओणए-अवनतं , उत्तमाङ्गप्रधान, प्रणमनमित्यर्थः । सम. विंशतिप्रदेशावगाढं च, तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य २४ । आसन्नम् । भग० ३५ । प्रतरस्याध उपरि च नव नव प्रदेशाः स्थाप्यन्ते, ततः ओणता-अवनता । आव. २३७ । सप्तविंशतिप्रदेशात्मकमोजःप्रदेशं घनचतुरस्रभवति। प्रज्ञा० १२. ओणमओ-अवनमतः । ओघ. १७८ । ओजःप्रदेशं घनव्यत्रं-पञ्चत्रिंशत्परमाणुनिष्पन्नं पञ्चत्रिं- ओणमित्ता-अवनम्य । आव० २३७ । शत्प्रदेशावगाई च, तचैवं-तिर्यग् निरन्तराः पञ्च परमा- ओणयं-उत्तमांगप्रधानं प्रगमनम् । बृ० तृ० १० । अवनतिः णवः स्थाप्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वार- अवनतं-उत्तमानधानं प्रणमनम् । आव० ५४२ । स्त्रयो द्वावेकश्चेति पञ्चदशात्मकः प्रतरो जातः, अस्यैव च | अवनतः । आव. २७७ । प्रतरस्योपरि सर्वपक्तिष्वन्त्यान्त्यपरित्यागेन दश, तथैव ओणामिणी-अवनामिनी-विद्याविशेषः । दश० ४१ । तदुपर्युपरि षट् त्रय एकश्चेति क्रमेणाणवः स्थाप्यन्ते, एते ओतपोतं-(देशी०) आकीर्णम् । बृ० द्वि० १३९ अ । मिलिताः पञ्चत्रिंशद्भवति । प्रज्ञा० १ । ओतपोयं-(देशी) मालयन्ति, । बृ• तृ. ७. अ। ओजःप्रदेशं घनवृत्तं-सप्तप्रदेशं सप्तप्रदेशावगाढं च, तच्चे- ओतप्रोतः-तद्रूपः । भग० ६५ । तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्य परमाणोरुपरिष्टाद- ओतारो-अवतारः । आव० ३८४ । .... धस्ताच एकैकोऽणुरवस्थाप्यते, तत एवं सप्तप्रदेशं भवति । ओतिनो-अवतीर्णः-गन्तुमुपक्रान्तः । उत्त० २४७ । प्रज्ञा० ११ । ओदइ-पश्यति। नंदी ९९ । ओजःप्रदेशं प्रतरचतुरस्रं-नवपरमावात्मकं नवप्रदेशा- ओदइए-कर्मणामुदयेन निवृत्तः औदयिकः कर्मोदयापादितो वगाढं च, तत्र निर्यग् निरन्तरं त्रिप्रदेशास्तिस्रः पङ्क्तयः | गत्याद्यनुभावलक्षणः । सूत्र. २३० । स्थाप्यन्ते । प्रज्ञा ० १२ । ओदइयभावमूल-औदयिकभावमूलं - वनस्पतिकायमूलत्व. ओजःप्रदेशं प्रतरव्या -त्रिप्रदेश त्रिप्रदेशावगाढं च तचैव मनुभवन्नामगोत्रकर्मोदयात् मूलजीव एव । आचा० ८८ । पूर्व तिर्यगणुद्रयं न्यस्यते, तत आद्यस्याध एकोऽणुः। प्रज्ञा०११ ओदग्गे-उत्कट उदग्रवयःस्थितत्वेन वा उदग्रः । उत्त०३४९ । ओजःप्रदेशं प्रतरायतं-पञ्चदशपरमाण्वात्मकं पञ्चदश- ओदण-ओदनं ।ओघ० २१५। कूरो। नि• चू० प्र०५८ आ। प्रदेशावगाढंच, तत्र पञ्चप्रदेशात्मिकास्मिस्तिस्रःपढ़क्तयसि ओदनं-हिन्वादिभिरसंस्कृत ओदनादिः । ठाणा. २२० । स्थाप्यन्ते। प्रज्ञा० १२।। भक्तम् । उत्त० २७२ । ओजःप्रदेश Uण्यायत-त्रिपरमाणु त्रिप्रदेशावगाढे च, ओट नि, चाट २१ अ ..-.. . तत्र तिर्यग् निरन्तरं त्रयः स्थाप्यन्ते । प्रज्ञा• ११। ओरिश-औदरिका:-भदपत्राः । ओघ. ९५। ओजःप्रदेशप्रतरवृतं-पसपरमाणुनिष्पन्नं पचाकाशप्रदेशा- ओदारं-प्रधानं तीर्थकरादिशरीराणि प्रतीत्य । सम० १४२ । वगाई च, तद्यथा-एकः परमाणुमध्ये स्थाप्यते, चत्वारः क्रमेण ओढो-आशातितः, थूत्कृतः । उत्त० ३५६ । पूर्वादिषु चतमषु दिक्षु । प्रज्ञा० ११ । ओहेसिकं-यावन्तः केचन भिक्षाचरा समागच्छन्ति तावन्तः ओज्झा-उपाध्यायः । दश. २४२ । सर्वानुद्दिश्य यत् क्रियते तत् । बृ• प्र० ८३ अ। ओझा-तुलादंडवद्वयोरपि मध्ये वर्तते सः । बृ ०प्र० १६० । आध | ओधाइओ-अवधावितः। आव० ४२४ । ओट्टियं-औष्ट्रिकम् । आव० ४२५ । | ओधूणण-अवधूननम्-अपूर्वकरणेन कर्मग्रन्थेअंदापादनम् । ओडादिः । टाणा० २०३ । आचा० २९७ ॥ ओढणपरिहाणेसु । नि० चू० प्र. १४० आ। ओपल्ला-अपदीर्णा, कुण्ठीभूता । ज्ञाता. १९२ । ओढेऊणं । ओघ २१७ । । ओबद्धओ-विद्यादायकादिप्रतिजागर कः । ठाणा ० १६५ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296