Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 282
________________ [ एसणोवघाते अल्पपरिचित सैद्धान्तिक शब्द कोषः ओगाहणनामनिहत्ताउए ] पसणोवघाते - एषणया तद्दोषैर्दशभिः शङ्कितादिभिः तस्यो । ओभवेहि साधय-अस्मदाज्ञाप्रवर्तनेनास्मद्वशान् कुरु । जं० प्र० पघातः - अकल्प्यता ठाणा० ३२० । २१८। ओओलितं द्रावितम् । आव० ३५० । ओइंधइ - उत्तारयति । प० ३४-१५ । ओइण्णेसुं-उत्तिष्णेसु-अवतीर्णेषु कियत्स्वपि गृहिषु मध्ये स्थितः प्रयाति । ओघ ३२ । एसिं- एषणीयं- शुद्धम् । पिण्ड० १४८ | एसिआ गोष्टाः । आचा० ३२७ । एसिज्जा - एषयेत् पर्यवसितवृत्त्या कुर्यात् । उत्त० ४६ । एसिय- एषणीयं- आधा कर्मादिदोषरहितम् । आचा० ३३१ । एषणीयं - गवेषणाविशुद्धया गवेषितम् । भग० २९३ । एसिया - एषितुं शीलमेषामिति एषिका मृगलुब्धका हस्तितापसाश्च मांस हेतोर्मृगान् हस्तिनश्च एषन्ति ये चान्ये पाखfort नानाविधैरुपायैर्मैक्ष्य मेषन्त्यन्यानि वा विषयसाध नानि ते । सूत्र० १७७१ एसु - एष्यामः । ओघ० ७० । पसुहुम - एतावत्सूक्ष्मः। प्रज्ञा० ६०१ । जीवा० ३७५ । एसे - एष्यति - आगमिष्यति । पिण्ड० १६७ । परसा- एष्याः- भविष्यन्तः । आव० ६८७ । सुमो - एतत्सूक्ष्म: । औप० १०९ । एहंता - एधयन्तः - अनुभवन्तः । दश० २४८ एहति - एधते प्राप्नोति । उत्त० ३१४ । पहा - एधाः समिधो यकाभिरग्निः प्रज्वाल्यते । उत्त० ३७२ । एधाः समिधः काष्टानि । आचा० ३०९ । पहामो - एण्यामः । ओघ० ६५ । एहिं - अर्वा कालिकः । इदानीम् । नि० चू० द्वि० १०९ अ । एहि अगुणा - ऐहिक गुणाः - इहलोकगुणा भक्तपानादयः । ओघ ३९ । पहिइ - एष्यति । उपा० ४० । ऐ ऐर्यापथिकं - केवल योगप्रत्ययः कर्मबन्धः । प्रश्न० १४३ । ऐरावणापदम् । ठाणा० ४६९ । ऐरावती - शिखरिणि वर्षधरे दशमः कूटः । ठाणा ० ७२ । ऐरावतीया - स्त्राविशेषः । जीवा० ६० । ओ ओअं-ओजः - मानसोऽवम्भः । औप० ३३ । ओअंसी- ओजस्वी- आत्मना वीर्याधिकः । जं० प्र० २१९ | ओअट्टणं- उद्वर्त्तनम् । गाढतरमुद्वर्त्तयति । वृ० तृ० ७१ अ । ओअवि-परिकर्मितम् । जं० प्र० ५५ । ओ अविआ - आरोपितानि । ज० प्र० २९२ Jain Education International 2010_05 ओए ओजः - तैजसम् । सूत्र० ३४३ । एक:- असहायः । सूत्र०१०८ । विषमः, प्रथमतृतीयपञ्चमसप्तमाः । पिण्ड ०१६९ । एको रागादिविरहात् । आचा० २५६ । एकोऽशेषमलकलङ्काङ्करहितः । आचा० २३१ । ओओ - ओजः- आरोहादिकयुक्तता । वृ० प्र० ३०९ आ । ओकच्छिया । ओघ० २०९ । ओकसणं--पंकपनकयोः परिल्हसणम् । बृ० तृ० २२९ । ओकुरुडो - उत्कुरुटः- कुणालानगर्यो दोषार्त्ततर उपाध्यायविशेषः । आव● ४६५ । ओगसणं-नाशनम् । महाप्र० । ओगाढं अवतीर्णां अवगाढां वा प्रकर्षप्राप्ताम् । ठाण० ३९९ । आत्मप्रदेशेन सह एकक्षेत्रावस्थायि अवगाढम् । प्रज्ञा० ५०२ । भग०२१ । लोलीभावं गतः । भग०८३ । अट्ठीभूतं । नि० चू० प्र० ३२७ आ । साधुप्रत्यासन्नीभूतः । ठाणा० १९० । ओगाढरु - अवगाढनमवगाढं - द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिः, अथवा ओगाढ - साधु प्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिरवगाढरुचिः । भग० ९२६ । ओगाढरुती - अवगाहनमवगाढं - द्वादशांगावगाहो विस्तधिगम इति सम्भाव्यते तेन रुचिः, अथवा ओगाढत्तिसाधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिः । ठाण० १९० । ओगाढा - प्रविष्टा । ज्ञाता० १३७ । ओगालीफलगं - आर्यक ( प्रायक) प्रभृतीनामावल्या समागतं चंपकपट्टादिफलगं | व्य० द्वि० १०७ आ । ओगास - पडिस्सगस्सेगदेसेो । नि० चू० प्र० ८३ अ । अवकाशः-स्थानम् । आव ० ५३५ । मार्गः । आव० ६७८ । ओगाहंती - अवगाहन्ती - आगच्छन्ती । आव ० २३२ । ओगाहणग्गं--ययस्य द्रव्यस्याधस्तादवगाढं तदवगाहनाप्रम् । आचा० ३१८ | ओगाहणनामनिहत्ताउए- अवगाहनानामनिधतायुःअवगाहते यस्यां जीवः साऽवगाहना - शरीर मौदारिकादिः तस्य नाम औदारिकशरीरनामकर्म तेन सह निघत्तमायुः । प्रज्ञा० २९७ २२९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296