Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ ओबद्धपिंडितो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
श्रीमीयरण]
ओबद्धपिंडितो-अवबद्धपिण्डि कः । उत्त० २१५। ओमचरओ-ओमत्ति-अवममुपलक्षणत्वादवमौदार्य चरतिओबारं-अवद्वारम् । आव० ३४९ ।
आसेवते अवमचरकः-न्यूनत्वासेवकः । उत्त० ६०६ । ओबोले-उबुढयितुम् । आव० १९४ ॥
ओमचेलिए-अवमचेलिकः, असारवत्रधारी। आचा०३९७ ओभावणा-उवहावणा-परिभवः । ओघ० १३१ । अप- ओमच्छगरयहरणं-उन्मस्तकरजोहरणम् । आव० ६३८ । भावना-लाघवम् । बृ. प्र. २७९ अ।
ओमजायणं-अवमज्जायनं, पुष्यगोत्रविशेषः। ज०प्र०५००। ओभासंति-अवभासयन्ति-सप्रकाशा भवन्ति । भग०३२७। ओमत्तं-अवमत्वं-ऊनता। भग० ४२ । अवमता-हीनअवभासयन्ति । सूर्य० ६३ ।
त्वम् । प्रज्ञा० ३०३। श्रीभासंतो-अवभासयन् । ईषदुद्योतयन । ज०प्र० ४६१ । ओमथिअ--उद्घाटमस्तकः, प्रच्छन्न इति । ओघ० १५ । ओभास-अवभासः-प्रभा । ज्ञाता० ४ । अवभासः, प्रभा- ओमत्थिय-ओमस्थितः, अधोमुखीकृतः । ओघ १४ । विनिर्गमः । प्रज्ञा ० ८० । प्रतिभाविनिर्गमः । जीवा० १०७। ओमद्विया-उन्मर्दिका-बहुमर्दनकारिका। भग० ५४८ । पञ्चषष्टितमो ग्रहः । ज० प्र० ५३५ । सप्तपष्ठितमो महाग्रह- ओमया-पराजयः, पश्चाद्भवनम् । बृ० द्वि० ७१ अ। विशेषः । ठाणा. ७९।
ओमरत्तं-अहोरात्रम् । ओघ ११६ । अवमा-हीना ओभासइ-अवभासते । आविर्भवति, प्राप्यते इति। रात्रिरवमरात्रो-दिनक्षयः । ठाणा० ३६९ । सूत्र. २१४ । अवभासयति-प्रकाशयति । सूर्य०६। ओमराइणिओ-अवमरास्निकः । ओघ० १५० । ओभासणता । नि. चू० प्र० २४७ अ।
ओमराइणिय-अवमरात्निकः । आव० ७९३ । ओभासिज-अवभाषेत-दातारं याचेत् । आचा० ३४०। ओमरायणिको-अवमरात्निकः । ओघ० १२ । ओभासिज्जा-अवभाषेत-याचेत । आचा० ३५२।
ओमाण-प्रवेशः। उत्त. ५५२ ।अपमानम् । बृ.तृ. १२० । ओभासितं-अवभाषितं-याचितं याचनं वा०वि०१४२।
ससवत्तिय । नि० चू० प्र० २०५ आ! अवमानानि-क्षेत्रादीनां ओभासी-अवभासते-प्रतिभाति, अवभाषते-याचत इत्येवं- | प्रमाणानि हस्तादीनि । ठाणा ०८६ । अवमानं-स्वपक्षपर पक्षशीलोऽवभासी । ठाणा० २०७ ।
प्राभूत्यजं लोकाबहुमानादि । दश० २८० । ओभासेई-अवभासयति-ईषत्प्रकाशयति । भग. ७८ ।।
ओमान-अवमानं-अवमम् । बृ० प्र० २९० आ। ओभुग्ग-अवभुग्न-वक्रम् । ज्ञाता० १३८ ।
ओमुयं-उल्मुकम् । ओघ० ११२। ओमंघ-पात्रमवाङमुखम् । बृ० प्र० १०७ आ।
ओमोअं-अवमोचकः, आभरणम् । जं. प्र. १८८ । अबओमंथियं-अधोमुखीकृतम् । विपा० ४९ । निरय० । मुच्यते-परिधीयते यस्सोऽवमोचकः-आभरणम् ।ज०प्र०१८८ । ज्ञाता०३३ । अवाङ्मुखम् । बृ० तृ० १९८ आ। ठाणा० २९९। ओमोअर- अवम-न्यूनमुदर-जठरमस्यासाववमोदरस्तावः ओम-बालः । ओघ. १५१ । लघुपर्यायः । ओघ० १८५। अवमौदर्य-न्यनोदरता । उत्त०६०४। अल्पाहाराख्यम्। अवं-दुर्भिक्षम् । ओघ ११,१८, ६३ । पिण्ड०७७ । आव. उत्त० ६०४। ५३६ । न्यूनम् । आव० १३० । दुर्भिक्षम् । नि० चू० प्र० ओमोदरिता-दुभिक्खं । नि० चू० प्र० ७५ अ । १८३ आ। नि० चू० प्र०५४ आ । अवमानि-असाराणि । ओमोद्दरिए-अवमोदरिका,धम्मेधम्मिणोर भेदा वा अवमोद उत्त० ३५९ । अवमरात्निकः। बृ० द्वि.१९ अ। दभिक्षम। रिक:-साधुः । भग० २९३ । व्य० प्र० १९८ आ । अवम-हीनम् । आचा० १६४ । ऊणं। ओमोयं-अवमुच्यते-परिधीयते यः सोऽवमोकः-आभरणम् दश० चू. १६२। ऊनम् । उत्त० ६०४ । अवमा-न्यूना । ।भग ५४३।। उत्त० ५३७। पर्यायलघुः। ओघ० १५० । अवमम् । ओमोयरण-अवमं च तदुदरं चावमोदरं तस्मात्करोत्यर्थे न्यूनम् । दश०२७१।
णिचि ल्युटि चावमोदरणं, अवमोदरकरणम् । उत्त० ६०४ ।
आ।
२३२
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296