Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ओगाहणवग्गणाओ
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
ओज]
ओगाहणवग्गणाओ-अवगाहनाः एकैकस्य भाषाद्रव्यस्या- | ओग्गह-अवधारणं अवग्रहः । आव० ३४१ । धारभूता असङ्ख्येयप्रदेशात्मकक्षेत्रविभागरूपास्तासामवगा- ओघ-औधिकः, अशुभकर्मप्रकृतिजनितो भावोपसर्गः। सूत्र०७८ हनानां वर्गणाः-समुदायाः अवगाहनावर्गणाः । प्रज्ञा ०२६५। ओघः-सामान्यम् । आव० २५८, ४५८, ४८० । विशे० ओगाहणसंठाण-प्रज्ञापनायामेकविंशतितमं पदम् । भग०३९६ ८४२ ४५० । ४९५, ८४२ । अवगाहनास्थानम् । प्रज्ञापनाया एकविंशतितम ओघजीवितं-नारकाद्यविशेषितायुर्द्रव्यमानं सामान्य जीवितम् पदम् । प्रज्ञा० ।
ठाणा. ७ । ओगाहणसेणियापरिकम्मे-परिकर्मे चतुर्थीभेदः।सम०१२८ ओघनिष्पन्नः-ओघः-सामान्यमध्ययनादिकं श्रुताभिधानं तेन ओगाहणा-अवगाहना-तनुः, तदाधारभूतं वा क्षेत्रम्। निष्पन्नः । अनु० २५१ । सामान्यशास्त्रनिष्पन्नः ।आव०५८ । भग०७१ । नियतपरिमाणक्षेत्रावगाहित्वम् । भग० २३६ । ओघनिष्पन्न निक्षेपः । ठाणा० ६ । षड्जीवनिकायानां पादसट्टनम् । पिण्ड० १६१। अव- ओघरूपा-सामाचारीविशेषः । उत्त० ५४७ । गाहन्तेऽस्यामवस्थायामिति अवगाहना-स्वावस्थैव । आव. ओघसामाचारी-सामाचार्याः प्रथमभेदः ।व्य ०प्र० १९ आ। ४४४ । प्रज्ञा० १०८ । अवग्रहण-परिच्छेदः । प्रज्ञा० ३०९ ओघनियुक्तिः । ओप० ।। अवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः साऽवगाहना-तनुरि- ओघसामाचार्युपक्रमकाल:-सामाचार्युपक्रमकालस्य त्यर्थः। नंदी ९१ । अवगाहते यस्यां जीवः सा अवगाहना- प्रथमो भेदः । ओघ. १।। शरीरं औदारिकादिः। प्रज्ञा० २१८ । ज्ञाता० २५० ।
ओघस्सरा । जं० प्र० ४०७ । ओगाहिम-आदिमे जे तिणि घाणा पयतिते चलवलेत्ति, ओघा-उन्मुखा निरीक्षमाणाः । व्य० प्र० १३० अ । तेग ते चलवल ओगाहिम भण्णति । नि० चू० प्र० १९७ अ। ओघाडिजइ-उद्घाट्यते-बाह्यः क्रियते । आव० ६९७ । ओगाहिमगं-पक्वान्नम् । बृ० प्र० ३१२ आ । अवगाहिमम् । ओघादेसेणं-सामान्यतः । भग० ८६३ । आव० ८५४ ॥
ओघाययण-ओघायतनानि यानि प्रवाहत एव पूज्य. ओगाहिमतो-अवगाहकः । उत्त० १९८ ।
स्थानानि तडागजलप्रवेशीधमार्गों वा । आवा. ४११ । ओगाहिमाइ-अवगाहिमादि-पक्वान्नमण्डकप्रभृति ।
ओचार-अपचारि-दीर्घतरधान्यकोष्ठाकारविशेषः । अनु०१५१ पिण्ड० १५२।
ओचिया-आरोपिता । जीवा० १९९ । ओगाहे-आगच्छति । ओघ० १.४ । अवगाह:-शरीरोच्ट्रयः। ओचूल-अवचूला:-प्रलम्बगुच्छाः । ज०प्र०२६५ । प्रलम्ब. प्रज्ञा० १८१।
मानगुच्छः । औप० ७० ! भग० ४८० । ज० प्र० ५३० । ओगाहेजा-अवगाहेत-आश्रयेत । भग० २३३ । ओचूलग- अवचूलकं-अधोमुखाञ्चलं, मुत्कलाशलम् । ओगाहेत्ता-प्रविश्य । सम० ८८ ।
जै. प्र. २४७ । ओगाहो-पत्तद्ग्रहः । वृक्ष द्वि० २५० आ।
ओच्छगं--वस्त्रं, आलिङ्गनम् । आव० ६८२ । ओगिज्झिय-अवगृह्य-आश्रित्य । आचा० ४.३ ।
ओच्छन्नपरिच्छन्न-अवच्छन्नपरिच्छन्नः - अत्यन्तमान्छा ओगिण्हणयाते-अवग्रहणतायैमनोविषयीकरणाय ।
दितः । जीवा० १८८ ठाणा० ४४१। ओगुट्टि-खिमा, निन्दाम् । पउ, ५६-१५।
ओच्छवियं-अवच्छादितम् । ज्ञाता, २८ । ओगुंडिया-मलदिग्धदेहाः । बृ० प्र० २७८ आ।
ओच्छाइय-आच्छादितः-निरुद्धः । प्रश्न० १३४ । अवच्छाओगेण्हणया-अवगृह्यतेऽनेनेति अवग्रहणं, करणेऽनट, प्रथम दितः । ज्ञाता० २८।। समयप्रविष्टशब्दादिपुद्गलादानपरिणामः, तनुभावोऽवग्रहणता ओच्छाहिओ-उत्साहितः- उत्कर्षितः । पिण्ड० १३४ । नंदी १७४ ।
ओज-ओजः-बलम् । प्रश्न० ११६ । आहारादि । भग०२० ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296