Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 281
________________ [ एलावश्वसगोतं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः एसणिजं] - पलावञ्चसगोत्तं-इलापतेरपत्यं एलापत्यः, एलापत्येन सह एवंमहालियं-इतिमहतीम् । ज्ञाता. ६२। गोत्रेण वर्तते यः स एलापल्यसगोत्रः । नंदी ४९। एवंमहालिया-एतावन्ति महान्ति । जीवा० ३९९ । पलावच्चा-गोत्रविशेषः । ठाणा० ३९० । एलापत्या-रात्रेः एव - एवकार:-क्रमप्रदर्शनार्थः । भाव. १०। समुच्चये। तृतीय नाम । सूर्य. १४७ । ठाणा. ५०४। एवः-अवधारणे भिन्नक्रमथ । उत्त. एलावालुंकी-वल्लीविशेषः । प्रज्ञा० ३२ । २९४ । इति गाथालङ्कारमात्रे। विशे० १३४७। पूरणार्थे । एलासमुग्गयं-एलासमुद्गकम् । जीवा० २३४ । आव. ११०। एवम्-अनन्तरोक्तप्रकारेण । उत्त. २८५। पलिका-तृणपत्रनिश्रितो जीवविशेषः । आचा० ५५ । क्रमरियमप्रतिपादनार्थः । ओघ. २। एवकारः-परिमाणे। पलिक्खं-ईदृशोऽभिहितार्थाभिशः । उत्त. २८२ । प्रज्ञा०५५९ । एवशब्द:-अपिशब्दार्थः । व्य. प्र.२१३ । एलिया-- एड का। आव० ८५४ । एवडे-एतावन् । आव० ४३० । एलिसय-ईदृश--एतादृशम् । वृ० द्वि० २८७ अ। एवमेयं - एवमेवेतत् बद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः । एलुए-एलकः-देहली। जं. प्र. ४८ ।। ज्ञाता०४७। एलुकावालुङ्क -तिलकम् । दश० १८० । । एवमेवं-विन्दोरलाक्षणिकत्वादेवमेव । उत्स. ४०९ । एवमेव-उपनयवचन मिति । ज्ञाता. ९६। एलुकः-उदम्बरः, देहली। बृ० प्र० २५७ आ।। एषः-एषः-एषणमेषो-गवेषणम् । उत्त० ५१४ । पलुग-देहली । आचा० २२२। एषणायामसमतित्वं-विंशतितममसमाधिस्थानम् । प्रश्न. एलुगा-एलुका:-देहल्यः । राज. ६१ । जीवा० २०४, ३५९ । १४४ । पवं-एवं प्रकारवचनशब्दः। दश० १३६ । प्रकारवा. एषणासमितिः-धर्मसाधनानामाश्रयस्य चोद्गमोत्पादनचकः । ओघ. ५। उपमार्थे । उत्त० २२४। प्रकारार्थः । षणादोषवर्जनम् । तत्त्वा० ९-५ । प्रज्ञा० २५५। इत्थंकरणाय। ज्ञाता० ११३। एषणीय-प्रासुकम् । भग० १११ । एवं आया-एवमात्मा-एवंरूपः । नंदी २१२ । एषयति-प्रेरयति, प्रयोजयति । विशे० ४९८ । एवं चतुर्यु - पूर्वापरविदेहदेवकुरूत्तरकुरुरूपेषु क्षेत्रबिशेषेषु । पसणा-एषणा-अभिलाषः । पिण्ड ० २ । एषणमेषो-गवेषणं चतुर्विधस्य पर्यायः । नं. प्र. ३१२ । तं करोतीति णिक ततः स्त्रीलिङ्ग भावे युटि एषणा। उत्त. एवं भागा - एवंभागानि-वक्ष्यमाणप्रकारभागानि। सर्य ५१४ । गृहिणा दीयमानपिण्डादेग्रहणं एषगा । ठाणा. १०४। १५९। शङ्कितादिलक्षणा। आव. ५७६ । ' गवेषण।। एवंभूओ-एवम्भूतः, यथाभूतो नयः विशेषयति । आव०२८४। प्रश्न. १०८ । अनुन । पिण्डविशुद्धिः। भग• २९४ । यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवं भूतं प्राप्त पसणासमिइए- एषणा-गवेषणादिभेदा शङ्कादिलक्षगा वा यक्रियाविशिष्ट शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त तस्यां समितिः एषणासमितिः, गोचरगतेन मुनिना सम्य. एवंभूतम् । अनु. २६६ ।। गुपयुक्तेन नबकोटीपरिशुद्धं ग्राह्यम् । आव० ६१६ । पवंभूत-एवमिति तथाभूतः सत्यो घटादिरथी नान्यथे पसणाऽसमिए-एषणाऽसमितः, योऽनेषगां न परिहरति । त्येवमभ्युपगमपर एवंभूतो नयः । ठाणा० १५३ । शब्द- विंशतितममममाधिस्थानम । आव० ६५३ । नयस्य तृतीयो भेदः । उत्त० ७७। यः शब्दे नोच्यते चेष्टाकि- पसणासमिति -- सनानुसारेण रयहरणवत्थपादासगपाणयादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेवं भूतः- निलओसहऽणेसणं । नि० चू. प्र. १७ अ । प्राप्तः एवंभूतः । अनु० २६६ । यथाशब्दार्थ एवं पदार्थो भूतः एसणाऽसमिते-अनेषणां न परिहरति। विंशतितममसमासन्नित्यर्थोऽन्यथा भूतोऽसन्निति प्रतिपत्तिपर एवंभूतः । ठाणा धिस्थानम् । सम. ३७। ३९. । पसणिजं-पुष्यते -गवेष्यते उद्गमादिदोषविकलतया सादएवंभय-दृष्टिवाद सूत्रस्य भेदः । सम० १२८ । एवंभूतः भिर्यत्तद एषणीयं-कलण्यम् । ठाणा. १०८,२१३ । ष्यत नय विशेषः । प्रज्ञा. ३२७। इत्येषणीयं-कायम् । भग २२ः। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296