Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 279
________________ [एगागारो आचार्यश्रीआनन्दसागरसूरिसङ्कलितः पतमटुं] एगागारो-एकाकारः एकस्वरूपः । जीवा १४३ । प्रहारो यत्र भस्मीकरणे तदेकाहत्यम् । भग० ६७० । एगागिसमुद्दिसगा-ये न मण्डल्युपजीविनः । ओघ० ८७॥ एकं पातं, एकेन घातेनेति भावः । राज. १३४ । पगाणिओ-एकाकी । आव० ५५८ । एगाहजातगा-एकाहर्जाता एकदिवसोत्तमाः। आव० ११६ । एगाणुप्पेहा-एकस्य-एकाकिनो असहायस्यानुप्रेक्षा-भावना एगाहिगारिगा-एकस्मिन् शय्यातर पिण्डादावधिकृतदोषेऽएकानुप्रेक्षा । ठाणा. १९० । नालोचिते एव यानि शेषदोषसमुत्थितानि प्रायश्चित्तानि तानि एगाभिमुहा-एक भगवन्तं अभिमुखं येषां ते एकाभि- एकाधिकारिकाणि, एकाधिकारे भवानि एकाधिकारिकाणि । मुखाः । ज्ञाता. ४५ । व्य. प्र. ३० अ। एगाभोगो-एगा योगो भण्णति । नि. चू० प्र० ४७ । एगाहिय-ज्वरविशेषः। भग० १९७। एगामोसा- त्रिभिरंगुलीभिर्वा यद्गृहीतव्यं तदेकायै एगुरूया-एकोरुकः-अन्तरद्वीपविशेषः। जीवा० १४४ । गृह्णाति सा, मध्ये गृहीत्वा हस्ताभ्यां वस्त्रं घृषन् त्रिभागा- एगूरूता। ठाणा० २२५ । वशेषं यावन्नयति द्वाभ्यां वा पाश्र्वाभ्यां यावद् ग्रहणा । एगूरूयदीवे-अन्तरद्वीपे प्रथमः। ठाणा. २२५ । ओघ० ११०। एकामर्शनं एकामर्शा। उत्त० ५४१ । एगेभवं-एको भवान् । ज्ञाता० ११० । एगाय-एकाकिनः । सूत्र. १४० । एगोदगं-एकोदकं, सर्वात्मनोदकप्लावितम्। जीवा० ३२६ । एगालंभी - एकलाभी-यः प्रधानः शिष्यः तमेकं यो न एगोरुया-अन्तरद्वीपविशेषः । प्रज्ञा ० ५०। ददाति अवशेषांस्तु सर्वानपि प्रबजितान् गुरूणां प्रयच्छति । एञ्चिरेण-इयता । ओघ० ६५। येषामेक एव लाभो-यथा यदि भक्तं लभन्ते ततो वस्त्रा. एज एजतीति एजः-वायुः कम्पनशीलत्वात् । आचा० ७५ । दीनि न, यथा वस्त्रादीनि लभन्ते तर्हि न भक्तमपि, एजंत-आयान्तमागच्छन्तम् । उत्त. ३५८ । आयान्तम् । एकमेव लभन्ते इत्येवशीला एकलाभिनः । व्य. प्र. आव. २८७॥ २३२ आ। एज-एयातां-समागच्छताम् । बृ० तृ. १४१ अ। एगावलि-तपविशेषः। आचा० ४२३ । एकावली-नानामणिक- एजमाणं-इयत् , आगच्छत् । जं.प्र. २३३ । प्रत्यागच्छत् । मयी माला। औप० ५५ । विचित्रमणिका । ज्ञाता. ४३।। ज्ञाता. १३९ । एज्यमानं-कम्प्यमानम् । जीवा. १८१। विचित्रमणिकमयी। भग० ४७७ । पज्जा-आगच्छेत् । बृ० द्वि० १८७ अ । एगावलिसंठिते- एकावलिसंस्थितः अनुराधानक्षत्रसंस्थानम्। एडगारूढो-एडकारूढः । आव० ४१७ । सूर्य. १३०। | एडेंति-एडयन्ति-अपनयन्ति। जं० प्र० ३८८ । एगावली-एकावलिका-जघन्ययुक्तासङ्ख्यातकसमयानां समु- एडेइ-छईयति, तीरे प्रक्षिपति । जं. प्र. २३० । दायः। जीवा० ३४४ । विचित्रमणिकमयी। भग ४५९। एडेति-अपन यति । भग० ६६५। एगावाती-एकवादी-तत्रैक एवात्मादिरर्थ इत्येवं वदतीति। एडेसि-छईयसि । ज्ञाता० ६९ । ठाणा० ४२५ । एणी स्नायुः । प्रश्न ८.। हरिणी। जं. प्र. 11. । एगासणं- एकाशनं नाम सकृदुपविष्टपुताचा लनेन भोजनम्। जीवा० २७० । एण्यः-स्नायवः । जं. प्र. ११०। आव० ८५३ । | एगीयारा-एगी-हरिणी मृगग्रहगार्थ चारयन्ति-पोषयन्ति एहिं -एकाहं एकमावत् । जीवा. १०९ । दिने दिने गत्वा । ये ते। प्रश्न. १४ । नोदयति, एकान्तरितं वा। बृ तृ. १४२ आ। एकाई-अभ- एणेजग-गोशालपरावर्तिस्थानम् । भन०६७४ । क्तार्थम् । व्य. द्वि० ३८६ अ । एतं-एनम्-एकम् । प्रश्न. १९ । एगाहचं--एका हल्या-हननं-प्रहारो यत्र जीवितव्यपरोपणे. पतमद्रं-ए-पुद्गलानामपरापरपरिणामलक्षणमर्थम् । ज्ञाता. तदेकाहत्यम्। भग. ३२३ । एका एव आहत्या-आहननं १७७ । २२६ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296