Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 277
________________ [एगग्गचित्त आचार्यश्रीआनन्दसागरसूरिसङ्कलितः एगपखं] संस्थिर एगग्गचित्त-एकाग्रचित्त:-एकाग्रालंबनः। दश० ५७। एगट्ठिभागे-एकषष्टिभागान् । सूर्य• २५ । एगग्गमणो-एकाप्रमना:-अवहितचित्तः । उत्त० ५९९ । या-एकमस्थिकं फलमध्ये येषां ते। भग. ८०४ । एगग्गहण-एकग्रहणेन-एकशब्देन । भग० १४९ । एकमस्थिक-फलमध्ये बीज येषां ते एकास्थिकाः। भग. पगग्गहणगहिया- एकग्रहणगृहीता-एकग्रहणेन-एकशब्देन- ३६४ । एकास्थिका-नौः। विपा. ८० । ज्ञाता. २२७ । धर्मास्तिक य इत्येवलक्षणेन गृहीता येते तथा, एकश फल फलं प्रति एकमस्थि येषां ते एकास्थिकाः। प्रज्ञा० ३१। ब्दाभिधेया इत्यर्थः । भग० १४९ । एगठाणं-एकस्थानम् । आव. ८५२ । एकः सबाटकः । एगचरा-एकचरा:-एकाकिनः। आया० ३०८। ओघ. ९९। एगचक्ख-अतिशयवत् श्रतज्ञानादिवजितो विवक्षित इति पगणासा-एकनाशा पश्चिमरुचकवास्तव्या पन्चमी दिक एकचक्षुः चक्षुरिन्द्रियापेक्षया। एक चक्षुरस्येति । ठाणा मारीमहत्तरिका । जं. प्र.३९१ । १७१ । पगणिसेजाए-एकनासनपरिग्रहेण । सम. ७२ । पगचक्खू विणिहय - एकचक्षुर्विनिहतः-एक चक्षुर्वि एगतियाओ-एकका:-काश्चन । जीवा० १९८ । निहतं यस्य सः । प्रश्न० २५ । एगतो-एकतः-एकस्मिन् स्थाने । व्य० प्र० १७४ । एगचरिया - एकचर्या -- एकाकिविहारप्रतिमाऽभ्युपगमः । एगतोनिसहसंठिया- एकतो-रथस्य एकस्मिन् पार्श्व यो आचा० २४३ । नितरां सहते स्कन्धपृष्ठे वा समारोपितं भारमिति निषधोएगचोरो-एकचौरः-य एकाकी सन् हरति सः । प्रश्न. ४६। बलीवईस्तस्येव मंस्थितं-संस्थानं यस्याः सा एकतोनिषध. एगधा-एकाा -अद्वितीयपूज्याः संयमानुष्ठाने वा असदृशी अर्चा-शरीर येषां ते एकार्चाः । उपा०२९। एगतोवंका-एकओवंका-एकस्यां दिशि वका । ठाणा. ४०७ । पगच्छत्त-एकछत्रा एकं छत्रं-नृपतिचिह्नमस्यामिति, अविद्यमानद्वितीयनृपतिः । उत्त० ४४८ । पगतोवेति-एगखीला । नि० चू० प्र. १२५ भ। पगजंबूप-उल्लु कतीरे चैत्यविशेषः । भग. ७०५। पगत्त-एकता, यैकता-निरालम्बनत्वम् । भग. ९२४ । एगजडी-एकजटी-एकाशीतितमो ग्रहः । जं. प्र. ५३५।। एकत्वं-अभेदः । ठाणा, १९१।। त्र्यशीतितमो ग्रहः। ठाणा० ७९ । एगत्तवियत - एकत्वेन-अभेदेोत्पादादिपायाणामन्यतमे. एगजं-एकद्यम्-एकवाक्यतया संप्रधार्य । आचा० ३३० । कपर्यायालम्बनतयेत्यर्थी वितर्कः-पूर्वगतश्रुताश्रयो व्यजनएगट्ठ-एकस्थ:-एकत्र। आव० ७१०। एकार्थ-अनन्य रूपोऽर्थरूपो वा यस्य तदेकत्ववितकम् । ठाणा० १९१ । विषयं एकप्रयोजनं वा । भग० १७।. एगत्तीकरण-एकत्वकरण-एकाग्रत्वविधानम् । ज्ञाता०४६ । एगट्ठभागमुहुत्तेहि-मुहूत्र्तकषष्टिभागाभ्याम् । सूर्य० १२। एगत्था-एकार्थाः-- एके च ते अर्थाश्चेति एकार्थाः, एकेषां. पगट्ठाणं--एकस्थानक-यथा अङ्गोपाङ्गस्थापितं तेन तथाव- चिन् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थाः -जीवादयः । स्थितेनैव समुद्देष्टव्यम् । आव० ८५३।। सम० ११३ । एगट्रि-एगबीयं । नि० चूल प्र० ५६ आ। एगदिसिं-एकया दिशा पूर्वोत्तरलक्षणया । ज्ञाता ० ४५ । पगट्टिाणुओगे- एकश्चासावर्थश्च-अभिधेयो जीवादिः स एगदुवारा-एकद्वारा--एकप्रवेशनिर्गममार्गा । ज्ञाता० २३८ । येषामस्ति त एकाधिकाः-शब्दास्तैरनुयोगस्तत्कथनमित्यर्थः । एगदिट्ठी-एकदृष्टिः-बद्धलक्षः । प्रश्न० १५८ । ठाणा ० ४८१ । एगन्तच्छेय-सर्वथा उत्-प्राबल्येन छेदो-विनाशः एकाएगट्टिए-एकश्वासावर्थश्व-अभिधेयः एकार्थः स यस्याम्ति स तोच्छेद:-निरन्वयो नाश इत्यर्थः । दश० ४० । एकाथिकः, एकार्थवाचक इत्यर्थः । ठाणा, ४९२। पगपक्खं-एकपक्षः, एकः पक्षी ब्राह्मणलक्षणो यस्य तत् । पगद्विभागमुहुत्तेहि-मुहत्तै कषष्टिभागाभ्याम् । सूर्य. १२ । उत्त० ३६०। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296