Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 278
________________ [ पापक्खी अल्पपरिचित सैद्धान्तिक शब्दकोषः एपक्खी - एकपक्षिक:- एकवाचनः, एककुलवर्ती । व्य० प्र० । एगराई एकरात्रिकी आव० ६४८ । २१२ अ । एकपक्षिकः- अल्पश्रुतः । व्य० प्र० २१३ अ । गुरुत्राता भ्राता गुरुगुरुर्गुरुनप्ता समानकुलथ समानश्रुतो वा । बृ० तृ० १३६ आ । एगपत्ती - एकपत्नी | आव० ९५ । पपये सोगाढं - एक प्रदेशावगाढम् - जीवापेक्षया कर्मद्रव्यापेक्षया च ये एके प्रदेशास्तेष्ववगाढम् । भग० ५३ । एगभविय एकभविकः - नोआगमतः द्रव्यमस्य प्रथमः प्रकारः, य एकेन भवेनानन्तरं द्रुमेनूत्पस्यते । दश० १७ एगभायणो - समर्पक्तिः । नि० ० ० ४७ अ । एगभाव - एको भावः- सांसारिक सुखविपर्ययात् स्वाभाविकसुखरूपो यस्यासावेकभावः । भग० ६४० । मध्यस्थता । ओघ० ११३ ॥ एगभूए- एकभूतः एक एव आत्मोपमः । ठाणा० २१ | एकत्वं प्राप्तः । भग० ६४० । एगमंडवे-एकमडम्बं नाम यस्य निवेशस्य सर्वासु दिक्षु विदिक्षु च नास्ति कोऽप्यन्यो ग्रामो नगरं वा तस्मिन्नेकमडम्बे । व्य० द्वि० २१६ अ । एगमणा - एक दर्शनान्तरोक्त जीवाजी व विभक्तावगतत्वेन मनःचित्तं येषां ते एकमनसः - श्रद्धानवन्तः । उत्त० ६७१ । एगमणो- एकमना:-- एकाग्रचित्तः । आव० ७४० । पगमना - एकम् - एकत्र प्रस्तुते वस्तुन्यभिनिविष्टत्वेन मनो यस्यासौ एकमनाः । उत्त० ५९९ । एगमेगं - एकैकम् । सूर्य ३३ । earओ - एकनः एकस्कन्धतया । भग संयुज्येत्यर्थः । भग ७७४ । एकत्र । टाणा० १०४ । एकत: एकीभूय ३१४ । एयर एकतरं, अन्यतमत् । भाव० ७३ । एकतर:अनुकूलः । आचा० २४२ । एगराईदियाए - हादशी एकरात्रमानेति । ज्ञाता० ७३ । एगराइया - एकरात्रिक:- अपान्तराले वसामि तत्र गोकुलादौ प्रचुर गोरसादिलाभेऽपि प्रतिबन्धमकुर्वता कारणमन्तरेण मयैकरात्रमेव वस्तव्यं नाभिकमित्येवंरूपेणाभिग्रहेण । व्य० प्र० १३६ आ । एकरात्रिकी । उत्त० ५३१ । आव० २१६ । एगराइया भिक्खुपडिमा रात्रियमाणा द्वादशी भिक्षुर निमा । सम० २१ । -- Jain Education International 2010_05 पगरा एका रात्रियत्र तत एकरावं । एकां रात्रिं यावत् पगा ] तन । उन० ११० । एगलंभिए य एवं प्रधानं शिष्यमात्मना लभते गृह्णाति शेषास्त्वाचार्यस्य समर्पयति, स एकलाभेन चरतीति एकलाभिकः । व्य० प्र० २३२ भा । एगल एकाकिनः । ठाणा० ४१६ पगलविहार-एका किविहारः । आव० ३६५ । एगवंद - एकवृन्द एकाकी व्य० प्र० २०१ अ । एगविऊ- एकमेवात्मानं परलोकगामिनं वेत्तीति एकवित् म कश्चिद्दुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित् । एकान्तविद् वा एकान्तेन विदितसंसारस्वभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित् एकः - मोक्षः संयमो वा तं वेत्तीति । सूत्र० २६५ । एगविह एकविधः । विशे० ३९६ । चक्रवाललक्षन विधानं स्वरूपस्य करणं येषां ते एकविधिविधानाः । विहिविहाणा - एकेन विधिना प्रकारेण भग० २८२ । एगसरा-विचितेहिं एगसरा एगावली । नि० ० ० २५४ आ । अहा संजती पयालणी कसामिव्वणी भिंगे वा दिजति । नि० ० प्र० १२७ अ । एगसाडियउत्तरासंगकरण - एका शाटिका यस्मिंस्तत्तथा, तच्च तदुत्तरासङ्गकरणं च- उत्तरीयस्य न्यासविशेषः । ज्ञाता● ४६ । एगसालयं एकशालकम् । जीवा० २६९ । एत्थ एकसि यत्रैकमेव सिक्थु भुज्यते तत् । उत्त० ६०४ । एग सेलकडे - एकशैलकूटं एकशैलवक्षस्कारकूदनाम । जं० प्र० ३४७ । एगसेलग । ज्ञाता २४२ । एगसेले । एकशैलो धातकीखण्डपश्चिमास्थमन्दर पर्वतस्थे स्वनामख्याते वक्षस्कारपर्वते | ठाणा० ८० । एकशैलो जम्बूद्वीपस्थमन्दर पर्वतसमीपस्थे स्वनामख्याते वक्षस्कारपर्वते । ठाणा० ३२६ । | एगा एका अद्वितीया । आव० ४६५ । २२५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296