Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 276
________________ [एगंतदिट्टीए अल्पपरिचितसैद्धान्तिकशब्दकोषः पगग्ग ] - ह्यमेवेदं मयेत्येवमेव निश्चया दृष्टियस्य सः। ज्ञाता० ८० । ज्ञाता० ३४ । सदृशः । ज्ञाता० ५७ । एकः-रागद्वेषरहितएकान्तेन निश्चला जीवादितत्त्वेषु दृष्टिः-सम्यग्दर्शनं यस्य तया ओजाः, यदिवाऽस्मिन् संसारचकवाले पर्यटन्नसुमान् . स एकान्तदृष्टिः-निष्प्रकम्पसम्यक्त्वः । सूत्र० १४१।। स्वकृतसुखदुःखफलभाक्त्वेनैकस्यैव परलोकगमनतया सदैकक पंगतदिट्टीए-एकोऽन्तो-निश्चयो यस्याः सा एकान्ता सा एव भवति । सूत्र. २६५। समानः। राज. ४९ । मोक्षः दृष्टि:-बुद्धियस्मिन्निग्रन्थे प्रवचने-चारित्रपालनं प्रति तदेकान्तः | संयमो वा। सूत्र. २३५।। दृष्टिकम् । एकान्ता-ए कनिश्चया दृष्टिः-दृक् यस्य स एकान्त- एगइओ-एकदा कदाचिद् एकचरो वा। आचा० ३३० । दृष्टिकः । ज्ञाता० ५१।। एगइया-एककाः, एके केचनेत्यर्थः । भग ३२ । एगंतधारा-एकत्रान्ते-वस्तुभागेऽपहर्तव्यलक्षणे धारा-परो. एगइयाणं-एकेषां, न तु सर्वेषाम् । भग० १२९ । पतापप्रधानवृत्तिलक्षणा यस्य स एकधारः । ज्ञाता० ८०।। गईओ-एकः कश्चिदेकाकी वा। आचा. ३३० । एकान्तधारा-तीक्ष्णधारा। उत्त० ३२७ । एकान्ता-एकवि | पगउ-एकस्मिन् देशे। ज्ञाता । ९३ । भागाश्रया धारा यस्य सा एकान्तधारा । ज्ञाता० ५१ । । एगओ-एकतः । ज्ञाता० ७० । एकः स एव एककः, एको एगतपंडिए-एकान्तपण्डितः-साधुः। भग० ९१। वा प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः। एक वा कर्मसाहिएगंतबाले-एकान्तबाल:-मिथ्यादृष्टिः अविरतो वा। भग० त्यविगमतो मोक्षं गच्छति-तत्प्राप्तियोगानुष्ठानप्रवृतेर्यातीत्ये कगः । उत्त० १०८ । एगेतमंतं-एक इत्येवमन्तो-निश्चयः यत्रासावेकान्त एक | पोखर एगओखहा-एकस्यां दिश्यकशाकारा । ठाणा० ४०७ । यया इत्यर्थः अतस्तमना भूभागम् । भग० २९० । जीवः पुद्गलो वा नाड्या वामपाव देस्तां प्रविष्टस्तयैव पगंतमोणेण-एकान्तमौनेन-संयमेन करणभूतेन । सूत्र. २३९ । गत्वा पुनस्तद्वामपादावुत्पद्यते सा एकतःखा, एकस्यां पगंतरं-एकान्तरोऽनन्तरसमयः । विशे० २०९। एकान्तर दिशि वामादिपावलक्ष गायां खस्य-आकाशस्य लोकनाडी. एकेन चतुर्थलक्षणेन तपसाऽन्तर-व्यवधान यस्मिस्तत् ध्यतिरिक्तलक्षणस्य भावादिति । भग० ८६६ । उत्त० ७०६। पगओजण्णोवइयकिञ्चगए। भग० १९० । एग-एक:-असहायो रागद्वेषादिसहभावविरहितो गौतमादि एगओवंका-एकतः-एकस्यां दिशि वङ्का-वका एकतोवका । रित्यर्थः । उत्त० २४१ । तथाविधतीर्थकरनामकर्मो दयादनु भग० ८६६ । त्तरावाप्तविभूतिरद्वितीयः, तीर्थकरः । धातिकर्म साहित्यरहितः। एगओवत्ता-द्वीन्द्रियजीवविशेषाः। प्रज्ञा० ४१। उत्त० २४१ । एकत्र । ओघ० ३३ । असहायः । ठाणा० ३५। एगखम्भ-एकस्तम्भः-एकः स्तम्भो यस्मिन् सः प्रासादः। तर प्रदेशार्थतया असंख्यात प्रदेशोऽपि जीयो द्रव्यार्थतया एकः, दश. ४१। अथवा प्रतिक्षगं पूर्वस्वभावक्षयापरस्वरूपोत्पादयोगेनानन्त- एगखुर-प्रतिपदमेकः खुरो येषां ते एकखुराः-अश्वादयः। भेदोऽपि कालत्रयानुगामिचैतन्यमात्रापेक्षया एकः, अथवा जीवा० ३८ । प्रतिपदमेकः खुरः-शफो येषां ते एकखुराःप्रतिसन्तानं चैतन्यभेदेनानन्तत्वेऽप्यात्मनां संग्रहन अश्वादयः । प्रज्ञा० ४५ । एकः खुरः--चरणे येषामधोवीयाश्रितसामान्यरूपापेक्षयैकत्वम् इति । सम० ५ । स्थिविशेगो येषां ते एक वुरा-ह्यादयः । उत. ६९९ । मोक्षोऽशेषमलकलङ्करहित्वात् संयमो वा रागद्वेषरहितत्वात्। एगगय-एगांगिक-तक्रम् । व्य० द्वि० ८१ आ। आचा० २१२ । पूर्वपूर्वरूपः उत्तरोत्तररूपः, आद्यः, पर्य- एगगुण-एकगुणः एकेन गुणो-गुणनं-ताडनं यस्य स एकवसानो वा । प्रज्ञा० २६५ । धर्मसहायविषमुक्तः अल्पसा- गुणः । ठाणा० ३५ । गारिकस्थितो वा। दश० १८८। उद्रेकावस्थावर्तिनिकेन एगगुणकालए-एकः-सर्वजघन्यो गुण:-अंशस्तेन कालकः गुणेन स्पर्शाख्येनोपलक्षितः इति एक:-वायुः । आचा०७५ । परमाण्वादिरेकगुणकालकः-सर्वजघन्यकृष्णः । अनु० १११। एकाकी, असहायः । ठाणा. १९०। आन्तरव्यक्तरागादि-एगग्ग-एकाग्रस्य-एकालम्बनस्यार्थाचेतसो भावः एकाम्यंसहायवियोगात् अद्वितीयः तथाविधपदात्यादिसहायविरहात्।। ध्यानम् । उत्त० ६२१ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296