Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[सिय
अल्पपरिचितसैद्धान्तिकशब्दकोषः
एकतश्वकवाल]
ऊसिय-उच्छ्रितं-ऊर्वीकृतम् । भग० ५४१ । उच्छ्रितः- याति यावत्पङ्क्तौ चरमगृहं, ततो भिक्षामगृह्णन्नेवापर्याप्ते. उर्वीकृतः, उत्सृतो वा-अपगतः। राज० १२३ । उच्छ्रितं-ऊर्च ऽपि प्राञ्जलयैव गल्या प्रतिनिवर्तते सा ऋज्वी । बृ. प्र. नीतम् । ज्ञाता. १६ । उत्सता-प्रबलतया सर्वासु दिक्षु २५७ अ । प्रसृता । सम० १३९ । उच्छृतः-
ऊर्वीकृतः । जीवा • २४६ ऋण-पापम् । प्रश्न. ७ । उत्सृतः । आव० ७७२। उत्सृतं-लम्बमानम्। जीवा० २०५।
ऋणघ्ना-ऋणं-कम तना । आव ५९५ । उच्छ्रितम्--उन्नतम् । ऊर्वीकृतं, अपगतः, अपनीतः। भग० ऋतं-दुःखं, पीडितम् । ठाणा० १८८ । दुःखम् । आव० १३५ । नंदी ४६ । उनकृतं-ऊर्ध्वम् । भग. १८७। ५८४ । पीडितः । भग ५६ । दुःखपर्यायवाची । ऊसियपडाग-उच्छितपताकम् । आव० ३०.। उत्त० ६०९। ऊसियफलिह-उच्छितस्फटिकाः-उच्छितमुन्नतं स्फटिकमिव ऋतबद्धावग्रहः-अवग्रहस्य द्वितीयो भेदः । सम. २३ । स्फटिकं चित्त येषां ते । मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा ऋतुमासः - कर्ममासः, स त्रिंशदिवसप्रमाणः । बृ० प्र० इत्यर्थः । उन्छितः-अर्गलास्थानादपनीयोर्वीकृतो न तिर. १८६ आ । श्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिध:-अर्गला येषां ते ऋतसंवत्सरः-सावनसंवत्सरः । ठाणा० ३४५ । उच्छ्रितपरिघाः, उच्छ्रितः-गृहद्वारादपगतः परिघो येषां ते | ऋद्धा-भवनादिभिवृद्धिमुपगता। ज्ञाता. १। उच्छ्रितपरिघाः । भग. १३५ । उच्छित स्फाटिकमिव स्फा.
ऋषभः-प्रथमतीर्थकरः । ज्ञाता० १२९ । टिक-अन्तःकरणं यस्य सः । राज. १२३ ।
ऋषभमण्डलप्रविभक्तिः-एकादशो भाट्यविधिः । जीवा. सिरं-जीवाश्रयस्थानमित्यर्थः । नि० चू.द्वि.६. आ। ऊसीसयं-उछीर्षकम् । आव० १२४ ।
ऋषभदत्तः-कोडालसगोत्रब्राह्मगविशेषः । आव. १७८ । ऊसूरं-वेलातिक्रमः । ओघ० १४२ ।
ऋषभस्वामी-प्रथमतीर्थकरः । व्य. द्वि. २ आ। ऊसूरओ-उत्सूरः । आव. १.३ ।
ऋषितः-नोपशम नीतः । व्य. द्वि. २२४ आ । ऊह-सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय
हस्तकः-एवमेव ऋषिवादिकाः-गन्धर्वभेदविशेषः । प्रज्ञा० ७० । । चैतत्स्यान । आचा० २३० । ऊहा-बुद्धिः । दश १२५ । आधमात्रमंज्ञा । विशे. २८१ । स्वतकेबुद्धिः । आव.२४ । स्ववितर्कात्मिका । उनकांती-आगच्छन्ती। बृ.द्वि. १६७ आ। १८१।
तो-आगच्छन् । आव. ४२० । ऊहिय-अहितः-ज्ञातः । आव. १२१ ।
तओ-आगन्छन् । आव १९६। ऋ
ए-वाक्यालंकारे । अनु० १७६। अलङ्कारे । भग० ०५ । ऋक्षा:-अच्छाः । जीवा०८।
वाक्यालङ्कारे। भग० ८२ । आमन्त्रणार्थः, अलङ्काराऋजुप्रज्ञत्वं-मध्यमजिन यतीनां विशेषणम् । आव. ७ ।
थोऽवा । भग. ३७।। ऋजुवजडत्वं । आव० ७९ ।
एइंसु-ज्ञातवन्नोऽनुभूतवन्तः । भग• ७२६ । ऋजुश्रेणिप्रतिपन्नः-यो भवोपग्राहिकर्मजालं क्षपयित्वाऽम्पृ. एइणा-अनेन । बृ० द्वि० ११० अ । .. शद्गत्या सिद्धयतीति । आव० ४४१ ।
एई-इयती। आव० ५१३ । ऋजुसूत्रः - साम्प्रतार्थानामभिधानपरिज्ञानम् । तत्त्वा० एककाः-अध्ययनविशेषः । ठाणा० ३८७ । १-३५।
। एकखर-अश्वगोहस्तिसिंहादयः। सम. १३५ । ऋज्वी-यस्यामेकां दिशमभिगृह्योपाश्रयाद् निर्गतः प्राजलेनैव एकतश्चक्रवालं-एकस्यां दिशि नटानां मण्डलाकारेण नर्गपधा ममश्रेणिव्यवस्थितगृहपत्तौ भिक्षां परिभ्रमन तावद् नम्। ज० प्र० ४१५ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296