Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 272
________________ [ उस्सिचणाए अल्पपरिचितसैद्धान्तिकशब्दकोषः ऊरणय] उस्सेतिमामं-जहा पिढे पुढविकायभायणं आउक्कायस्स उस्सिचणाए-उत्सेचनेन-अरघट्टघट्टीनिवहादिभिरुदश्चनेन । __ भरेत्ता मीसए अद्दहिजति मुहं से कत्थेण उहाडिजति, ताहे उत्त० ५९९ । पिट्ठपयणयं रोट्टस्स भरेत्ता ताहे तीसे थालीए जलभरियाए उस्सिचमाणे--उत्सिञ्चन्-आक्षिपन् । आचा० ३४३ ।। उवरिं ठविज्जति ताहे अहोछिड्डेण तं पि ओसिज्जति हेट्ठाहुत्तं ना उस्सिंचिया-उत्सिच्य-अतिभृतादुज्झनभयेन ततो वा दा- | ठविज्जति तत्थ जं आमं तं उस्सेतिमाम भण्णति । नि० नार्थ तीमनादीनि दद्यात् । दश० १७५ । चू० द्वि० १२५ । उस्सिउस्सिओ-उच्छ्रितोच्छ्रितः । आव० ७७९ । | उस्सेतिमे-उत्स्वेदेन निवृत्तं उत्स्वेदिमं-येन ब्रीह्यादिपिष्टं सुउस्सिओदए-उच्छ्रितोदकः- उद्धवृद्धिगतजलः । भग. रायथ उत्स्वेद्यते तत् । ठाणा. १४७ । २८१ । उस्सेहंगुल-उच्छ्याङ्गुलं-अङ्गुलस्य द्वितीयो भेदः।प्रज्ञा०२९९। उस्सिट्टा--उत्सृष्टा-प्रबलतया सर्वासु दिक्षु प्रमृता । प्रज्ञा०९९ । अनन्तानां सूक्ष्मपरमाणुपुद्गलानामित्यादिक्रमेणोच्छ्यो वृद्धिउस्सित्तं-उसिक्तं-अत्यर्थ जलाभिषेचनम् । प्रश्न. १२७ ।। नयनं तस्माज्जातं तत् । उत्सेधो-नारकादिशरीराणामुच्चस्त्वं उस्सिन्न-अस्विन्नम्-वहन्यदकयोगेनानापादितविकारान्तरम्। तत्स्वरूपनिर्णयार्थमगुलमुत्सेधाङ्गुलम् । अनु०१५६,१६० । दश० १८५ । उत्स्विन्नम्-मुण्डेरकादि । बृ० प्र० २६७ आ। उस्सेह-उत्सेधः-उच्चत्वम् । सम० ११४ । उत्सेधः-शिखउस्सियं-उच्छृत-प्रख्यातम् । सूत्र०४०८। उच्छ्रितं-उत्कटम् । रम् । जीवा० २०४, ३६० । सर्वाग्रम् । जीवा. २२५ । सूर्य० २६२ । उत्सृतां, उच्छ्रित्येवोच्छित्य-उत्तरोत्तरसंयमस्था- उच्छ्रयः-शिखरम् । राज. ६२ ।। नावाप्त्या तामुन्छितामिव कृत्वा वा। उत्त० ३४१ । उत्सृतः- उस्सेहपरिवुढी-उत्सेधपरिवृद्धिः - सर्वाग्रपरिवृद्धिः। जीवा० अपगतः । ज्ञाता. १०९ । ३२३ । उस्सियनिसन्नओ-उत्सृतनिषण्णः । आव० ७७२ । उस्सोढं-उत्सोय-असोढ्वा । व्य० प्र० १६४अ । उस्सियपडाग-उच्छितपताकम् । आव. ७०३ । उहरिय-पेढियमादिसु आरुभिङ ओआरेति, अथवा कायं उस्सियफलिह-उच्छ्रितं स्फटिकमिव स्फटिक-अन्तःकरणं | उच्च करेज्जा उक्वज्जियडंडायतं तद्वद् गृह्णाति, कायं उड़ यस्य सः । ज्ञाता० १०९ ।। कृत्वा गृह्णाति उण्णमिय इत्यर्थः । नि० चू• तृ. ५९ अ। उस्सीवेत्ता-उत्सीव्य । आव० ४२१ । उहसेइ-अपहसति । आव. २१९ । उस्सुक्क-उच्छुल्का-अविद्यमानशुल्कग्रहणम् । विपा० ६३ । उच्छुल्का-मुक्तशुल्का । भग० ५४४ । ज्ञाता० ४०। ऊखा-कुम्भी । प्रश्न० १७ । उस्सुगो-उत्सुकः । आव० ३०१ । ऊणं-ऊनम्-वर्णादिभिहींनम्। सूत्रदोषविशेषः। आव०३७४ । उस्सुत्त-मुत्तादवेतं । नि०चू द्वि० २३आ । ऊर्ध्व सूत्रादुत्सूत्रः, यद् व्यञ्जनाभिलापावश्यकैरसम्पूर्ण वन्दते, कृतिकर्मणि सूत्रानुक्तः । आव० ५७१ । आव० ७७८ । अष्टाविंशतितमो दोषः । आव० ५४४ । उस्मय-उत्सुकः । ज्ञाता. १६१ ।। ऊणगसयभागो-ऊनशतभागः - शतभागोऽपि न पूर्यत उस्सूरं-अकालं । नि.चू.तृ. १३६आ । ओध. ९८ ।। इत्यर्थः । आव० ५२२ । उस्सूरलंभो-उत्सूरलाभः । आव० ८४३ । ऊणोअरिआ-ऊनोदरस्य भाव ऊनोदरता । दश० २७ । उस्सूरीभूतं-उत्सूीभूतम् । आव. ८५२ । ऊणोयरिया-अवमस्य-ऊनस्योदरस्य करणमवमोदरिका। उस्सूलय-खातिका परबलपातार्थमुपरिच्छादितगर्ता वा। भग० ९२१ । उत्त० ३११ । ऊनं-अक्षरपदादिमिरेव हीनमूनम् । हेतुदृष्टान्ताभ्यामेव हीनउस्सेडम-पिष्टोत्स्वेदनार्थमुदकम् । आचा० ३४६ । मरहट्ठ- मूनम । अनु० २६१ । विसए उस्सइया दीवगा सीओदगे बुज्झंति, अहवा पिट्ठस्स | ऊयरिणिया । नि० चू० प्र० ६१ आ। उस्सेजमाणस हेवा जे पाणियं तं। निचू० तृ. ६०।। ऊरणय-ऊरणिका । आव० ६२३ । (२१९) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296