Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ ऊरणिया
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
ऊसित्तो]
ऊरणिया-ऊर्णिका । आव० ६२३ ।
द्वि० १६२ अ। जत्थ तं च उवसाहिज्जति जणो य अलंकिय ऊरणी-अविला । पिण्ड ७१ ।
विभूसितो उज्जाणादिम मित्तादिजणपरिवडो खज्जपेज्जादिणा ऊरु । आचा० ३८ ।
उवललति । नि० चू० तृ. १४ आ । उत्सवः-शकोत्सवादिः । ऊरुगं-ऊरुः । ओघ० १२५ ।
आव० १२९ । ऊरुघंटा-जङ्घाघण्टा । ज्ञाता० २३९ ।
ऊससंति-उच्छ्वसन्ति-बाह्यक्रियां कुर्वन्ति । प्रज्ञा ० २१९ । ऊरुयाल-ऊरुदारः-ऊर्योः-जङ्घयोर्दारो-दारणं ज्वालो वा ऊससिअं-उच्छ्वसितं-उत्-ऊर्च प्रबलं वा श्वसितम् । ज्वालनं यः सः । प्रश्न. ५७ ।
आव. ७७९ । ऊरुयावल-ऊरुकयोरावलनं ऊरुकावलः । प्रश्न. ५७ ।। ऊससिय-उच्छ्वसनमुच्छ्व सितम् । अनक्षरतभेदः। विशे० ऊर्ध्वलोकः-शुभलोकः । जं० प्र० २४९ ।
२७४ । उच्छ्वसिता-उद्भिन्नाः। उत्त० ४८१ । ऊर्ध्ववेदिका-यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्युपेक्षते । वेदि- ऊससियरोमकूवो-उच्छ्वसितरोमकूपः-उच्छ्वसिता इवो. कायाः प्रथमभेदः । ठाणा० ३६२ ।
चछवसिताः-उद्धिन्ना रोमकृपा-रोमरन्ध्राणि यस्यासौ। उत्त. ऊर्ध्वस्थितः । आचा० २९४ ।।
। ४८१ । ऊवोपविष्टा । पिण्ड. १०५ ।
ऊसासनीसासे-उच्छ्वासेन युक्तो निःश्वास उच्छ्वासनिःऊल्लेऊण-आर्दीकर्तु, जलेन भेत्तुम् । विशे० ६२७ । श्वास:-प्राणः । जं. प्र. ९० । ऊस-उषो-यदशादूषरं क्षेत्रम् । प्रज्ञा० २७ । ऊषरादिक्षेत्रोद्- ऊसासपए-उच्छ्वासपदं, प्रज्ञापनायाः सप्तमं पदम् । भवो लवणिमसम्मिश्रो रजोविशेषः । पिण्ड० ८ । क्षारमृ भग० १९ । त्तिका । उत्त० ६८९ । ओष:-क्षारमृतिका । आचा..
ऊसासा-यावद्भिः समयैः पादो वृत्तस्य नीयते तावत्स३४२ । अवश्यायः । ओघ० १३० ।
मया उच्छ्वासाः । ठाणा० ३९३ । उच्छवासाः । प्रज्ञा ऊस-उत्सृतः, उच्चः । जीवा० २०० ।
२४६ । सङ्ख्येया आवलिका उच्छवासः । जीवा० ३४४ । ऊसढं-उच्छितं वर्णादिगुणोपेतं आचा. ३३९। उत्सृतं- ।
प्रज्ञापनायाः सप्तमं पदम् । प्रज्ञा० ६ । सङ्ख्येया आवलिका ऋद्धिमत्कुलम् । दश. १८६ । वर्णगन्धरसस्पर्शोपपेतम् ।
उच्छ्वासः-अन्तर्मुखः पवनः । जं. प्र. ९० । आव० ७२६ । उच्छ्रितं वर्णगन्धाधुपेतम् । आचा० ३९० ।
ऊसासेहि-उच्छ्वासय-मारय । आव० ८१९ उत्कृष्टम् । व्य० द्वि० १८९ अ। उच्च । दश० चू०
ऊसिअ-उच्छ्रितानि-लम्बमानानि । ज० प्र० ५० । प्रबल. ८७ । ऊसत्त-उत्सक्तः-उपरिलग्नः । जं० प्र० ७६ । ऊर्व सक्त
तया सर्वासु दिक्षु प्रसूता उत्सृता । जं०प्र०५३ । जीवा०
१७५ । उच्छ्रितं-उत्कटम् । जं. प्र. ५२२ । उत्सक्तः-उल्लोचतले उपरिसंबद्धः । प्रज्ञा० ६६ । जीवा. १६०,
ऊसिए-उच्छ्रितं-लम्बमानम् । जीवा० ३६१ । २२७ ।
ऊसिओदयं-उन्नृत-ऊर्ध्व उदय-आयामो यत्र गमने तदु. ऊसभूमी-सिंधुविषये भूमिः । नि० चू० प्र० १६१ अ । ऊसरणं-उत्सरणं-आरोहणम् । विशे० ५३८ ।
च्छ्रितोदयं, ऊर्ध्वपताकमित्यर्थः । भग० १८७ । ऊसरदेस-ऊपरदेशः । आव० ८३९ ।
ऊसिता-उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता । जीवा० ऊसविए- उत्सl-ऊसिक्किऊणेत्यर्थः, ऊर्चीकृत्य वा ।। ३७९ । सूर्य० २६३ । भग० ९३ ।
ऊसितोदग-उच्छ्रितोदकः-उच्छ्रितमुदकं यस्मिन् सः । ऊसविय-उच्छ्रितानि । भग ५४१ । उच्छत-ऊर्चीकृतम्। जीवा० ३२१ । ज्ञाता० १३९ ।
ऊसित्तो-उपसिक्तः,अपत्योत्पादनमामर्थ्यविकलः, निर्बीजः। ऊसवेइ-उच्छृतं करोति । भग० १७५ ।
बु० तु. ९७आ। णो जस्म अवचं उत्पजति निब्बीओ सो। ऊसवो-जत्थ सामण्णभत्तविसेसो कजइ सो ऊसवो । नि० चू० नि० चू० द्वि० ३१अ ।
(२२०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296